Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 156

BORI CE: 12-156-001

युधिष्ठिर उवाच
सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः
सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह

MN DUTT: 07-162-001

युधिष्ठिर उवाच सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः
सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Brahmanas, Rishis, Pitris and the gods all speak highly of the duty of truth. I wish to hear of truth. Describe it to me, O grandfather.

BORI CE: 12-156-002

सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते
सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते

MN DUTT: 07-162-002

सत्यं किंलक्षणं राजन् कथं वा तदवाप्यते
सत्यं प्राप्य भवेत् किं च कथं चैव तदुच्यताम्

M. N. Dutt: What are the marks, O king of truth? How may it be acquired? What is acquired by practising truth, and how? Tell me all this.

BORI CE: 12-156-003

भीष्म उवाच
चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते
अविकारितमं सत्यं सर्ववर्णेषु भारत

MN DUTT: 07-162-003

भीष्म उवाच चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते
अविकारितमं सत्यं सर्ववर्णेषु भारत

M. N. Dutt: Bhishma said A confusion of the duties of the four castes is never highly spoken of. What is called Truth always exists in a pure and unmixed state in every one of those four castes.

BORI CE: 12-156-004

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः
सत्यमेव नमस्येत सत्यं हि परमा गतिः

MN DUTT: 07-162-004

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः
सत्यमेव नमस्येत सत्यं हि परमा गतिः

M. N. Dutt: Truth is always a duty with the good. Indeed, Truth is eternal duty. One should respectfully bow to Truth. Truth is the greatest refuge (of all).

BORI CE: 12-156-005

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम्
सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम्

MN DUTT: 07-162-005

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम्
सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम्

M. N. Dutt: Truth is duty; Truth is penance; Truth is Yoga; and Truth is the eternal Brahma. Truth has been said to be a great sacrifice. Everything depends upon Truth.

BORI CE: 12-156-006

आचारानिह सत्यस्य यथावदनुपूर्वशः
लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम्

MN DUTT: 07-162-006

आचारानिह सत्यस्य यथावदनुपूर्वशः
लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम्

M. N. Dutt: I shall now tell you the forms of Truth one after another, and its characteristic marks also in due order.

BORI CE: 12-156-007

प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि
सत्यं त्रयोदशविधं सर्वलोकेषु भारत

MN DUTT: 07-162-007

प्राप्यते च यथा सत्यं तच्च श्रोतुमिहार्हसि
सत्यं त्रयोदशविधं सर्वलोकेषु भारत

M. N. Dutt: You should hear also as to how Truth may be won. Truth, O Bharata, as it exists in all the world, is of thirteen sorts.

BORI CE: 12-156-008

सत्यं च समता चैव दमश्चैव न संशयः
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता

BORI CE: 12-156-009

त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश

MN DUTT: 07-162-008

सत्यं च समता चैव दमश्चैव न संशयः
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश

M. N. Dutt: The various forms of Truth are impartiality, self-control, forgiveness, modesty, endurance, goodness, renunciation, meditation, dignity, fortitute, compassion, and abstention from injury. These, O great king, are the thirteen forms of Truth'.

BORI CE: 12-156-010

सत्यं नामाव्ययं नित्यमविकारि तथैव च
सर्वधर्माविरुद्धं च योगेनैतदवाप्यते

MN DUTT: 07-162-009

सत्यं नामाव्ययं नित्यमविकारि तथैव च
सर्वधर्माविरुद्धेन योगेनैतदवाप्यते

M. N. Dutt: Truth is immutable, eternal, and unchangeable. It may be won through practices which do not oppose any of the other virtues. It may also be won through Yoga.

BORI CE: 12-156-011

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा
इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा

MN DUTT: 07-162-010

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा
इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा

M. N. Dutt: When desire and hatred, as also lust and anger, are destroyed, that quality by virtue of which one is able to look impartially upon one's own self and one's enemy, upon one's good and one's evil, is called impartiality.

BORI CE: 12-156-012

दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च
अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते

MN DUTT: 07-162-011

दमो नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च
अभयं रोगशमनं ज्ञानेनैतदवाप्यते

M. N. Dutt: Self-control consists in never wishing for another man's property, in gravity and patience and power to remove the fears of others regarding one's own self, and freedom from disease. It may be won through knowledge.

BORI CE: 12-156-013

अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम्
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्

MN DUTT: 07-162-012

अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्

M. N. Dutt: Devoted to liberality and the performance of all duties are considered by the wise as forming good-will. One gains universal good will by continued devotion to Truth.

BORI CE: 12-156-014

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च
क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान्

MN DUTT: 07-162-013

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च
क्षमते सम्मतः साधुः साध्वाप्नोति च सत्यवाक्

M. N. Dutt: Regarding unforgiveness and forgiveness, it should be said that the quality by which an esteemed and good man puts up with both what is agreeable and disagreeable, is said to be forgiveness. This virtue may be acquired by the practice of truthfulness.

BORI CE: 12-156-015

कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित्
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते

MN DUTT: 07-162-014

कल्याणं कुरुते बाढं धीमान् न ग्लायते क्वचित्
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते

M. N. Dutt: That virtue by which an intelligent man contended in mind and words performs mnany good deeds and is never blamed by others, is called modesty. It is acquired by the help of righteousness.

BORI CE: 12-156-016

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते
लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते

MN DUTT: 07-162-015

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते
लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते

M. N. Dutt: That virtue which forgives for the sake of virtue and religious profit is called endurance. It is one of the form of forgiveness. It is gained through patience, and its object is to attach people to one's self.

BORI CE: 12-156-017

त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा

MN DUTT: 07-162-016

त्यागः स्नेहस्य यत् त्यागो विषयाणां तथैव च
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा

M. N. Dutt: The casting off of worldly desires as also of all earthly possessions, is designated renunciation. Renunciation can never be gained except by one who is shorn of anger and malice.

BORI CE: 12-156-018

आर्यता नाम भूतानां यः करोति प्रयत्नतः
शुभं कर्म निराकारो वीतरागत्वमेव च

MN DUTT: 07-162-017

आर्यता नाम भूतानां यः करोति प्रयत्नतः
शुभं कर्म निराकारो वीतरागस्तथैव च

M. N. Dutt: That virtue under the influence of which one does good, with diligence and care, to all creatures is designated goodness. It has no particular form and consists in the casting off of all selfish attachments.

BORI CE: 12-156-019

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः

MN DUTT: 07-162-018

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्
तां भजेत सदा प्राज्ञो य इच्छेद् भूतिमात्मनः

M. N. Dutt: That virtue by which remains unchanged in weal and woe is called fortitude. That wise man who seeks his own well-being always practises this virtue.

BORI CE: 12-156-020

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः

MN DUTT: 07-162-019

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः

M. N. Dutt: One should always practise forgiveness and be devoted to truth. The wise man who can renounce joy, fear and anger, can gain fortitude.

BORI CE: 12-156-021

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मः सनातनः

MN DUTT: 07-162-020

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मः सनातनः

M. N. Dutt: Abstention froin injury to all creatures in thought, word, and deed, and kindness, and gift, are the permanent duties of the good. one

BORI CE: 12-156-022

एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः
भजन्ते सत्यमेवेह बृंहयन्ति च भारत

MN DUTT: 07-162-021

एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः
भजन्ते सत्यमेवेह बृंहयन्ते च भारत

M. N. Dutt: These thirteen qualities, though seemingly different, have but one and the same shape, namely Truth. All these, O Bharata, hold up truth and strengthen it.

BORI CE: 12-156-023

नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः

MN DUTT: 07-162-022

नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः

M. N. Dutt: It is impossible, o king, to exhaust the merits of Truth. For these reasons the Brahman as, the Pitris and the gods speak highly of truth.

BORI CE: 12-156-024

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्

MN DUTT: 07-162-023

नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम्
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्

M. N. Dutt: There is no duty which is higher than Truth, and no sin more dreadful than untruth. Indeed, Truth is the very root of righteousness. Therefore one should never destroy Truth.

BORI CE: 12-156-025

उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः
व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः

MN DUTT: 07-162-024

उपैति सत्याद् दानं हि तथा यज्ञाः सदक्षिणाः
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः

M. N. Dutt: From Truth originate gifts, and sacrifice with presents as well the threefold Agnihotras the Vedas and everything else which leads to righteousness.

BORI CE: 12-156-026

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते

MN DUTT: 07-162-025

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

M. N. Dutt: On one occasion a thousand Horsesacrifices and Truth were weighed against each other and in the balance. Truth proved heavier than a thousand Horse-sacrifices. as

Home | About | Back to Book 12 Contents | ← Chapter 155 | Chapter 157 →