Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 157

BORI CE: 12-157-001

युधिष्ठिर उवाच
यतः प्रभवति क्रोधः कामश्च भरतर्षभ
शोकमोहौ विवित्सा च परासुत्वं तथा मदः

BORI CE: 12-157-002

लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद

MN DUTT: 07-163-001

युधिष्ठिर उवाच यतः प्रभवति क्रोधः कामो वा भरतर्षभ
शोकमोहौ विधित्सा च परासुत्वं तथा मदः
लोभो मात्सयमीp च कुत्सासूया कृपा तथा
एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद

M. N. Dutt: Yudhishthira said Tell me, O you of great wisdom, everything about that from which originate anger and lust. O foremost of Bharata's race, and sorrow, loss of judgement, inclination to injure others, jealousy, malice, pride envy, slander. incapacity to see the good of others, unkindness, and fear. Tell me everything truly and fully about all these.

BORI CE: 12-157-003

भीष्म उवाच
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः
उपासते महाराज समस्ताः पुरुषानिह

MN DUTT: 07-163-002

भीष्म उवाच त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः
उपासन्ते महाराज समन्तात् पुरुषानिह

M. N. Dutt: Bhishma said These thirteen vices are known as very powerful enemies of all creatures. These, O king, approach men and tempt them from all sides.

BORI CE: 12-157-004

एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि
वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान्

MN DUTT: 07-163-003

एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च
वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषं बलात्

M. N. Dutt: They goad and afflict a careless or a foolish man. Indeed, as soon as they see a person, they attack him powerfully like wolves jumping upon their pray.

BORI CE: 12-157-005

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते
इति मर्त्यो विजानीयात्सततं भरतर्षभ

MN DUTT: 07-163-004

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते
इति मयो विजानीयात् सततं पुरुषर्षभ

M. N. Dutt: From these originate all sorts of grief. From these originate all sorts of sin. Every man, O foremost of men, should always know this.

BORI CE: 12-157-006

एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम
हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-163-005

एतेषामुदयं स्थानं क्षयं च पृथिवीपते
हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः

M. N. Dutt: I shall now describe to you their origin, the objects upon which they rest, and the means of their destruction, O king. Listen, first, О king, with rapt attention, to the origin of anger truly and fully.

Corresponding verse not found in BORI CE

MN DUTT: 07-163-006

यथातत्त्वं क्षितिपते तदिहैकमनाः शृणु
लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते

M. N. Dutt: Anger originates from covetousness. It is strengthened by the shortcomings of others. Through forgiveness it lies dormant, and through forgiveness it disappears.

BORI CE: 12-157-007

लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते
क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते

MN DUTT: 07-163-006

यथातत्त्वं क्षितिपते तदिहैकमनाः शृणु
लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते

MN DUTT: 07-163-007

क्षमया तिष्ठते राजन् क्षमया विनिवर्तते
संकल्पाज्जायते कामः सेव्यमानो विवर्धते

M. N. Dutt: Anger originates from covetousness. It is strengthened by the shortcomings of others. Through forgiveness it lies dormant, and through forgiveness it disappears. Regarding lust, it originates from resolution. Indulgence strengthens it. When a wise man resolutely turns away from it, it disappears and dies.

BORI CE: 12-157-008

संकल्पाज्जायते कामः सेव्यमानो विवर्धते
अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-163-008

यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते
दयया सर्वभूतानां निर्वेदात् सा निवर्तते
अवद्यदर्शनादेति तत्त्वज्ञानाच्च धीमताम्

M. N. Dutt: Envy of others originates from between anger and covetousness. It disappears by mercy and knowledge of self. For mercy for all creatures, and for disregard for all worldly objects, it disappears. It also springs from seeing the weakness of other people. But in intelligent men it quickly disappears by virtue of true knowledge.

Corresponding verse not found in BORI CE

MN DUTT: 07-163-009

अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति

M. N. Dutt: Loss of judgement originates from ignorance and sinfulness of habit. When the man whom this fault attacks begins to find pleasure in wise men, the vice at once and immediately disappears.

BORI CE: 12-157-009

विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः
विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते

MN DUTT: 07-163-010

विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते

M. N. Dutt: Men, O you of Kuru's race find divergent scriptures. Therefrom originates the desire for various kinds of action. When true knowledge has been acquired, that desire is satisfied.

BORI CE: 12-157-010

प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति

MN DUTT: 07-163-011

प्रीत्या शोकः प्रभवति वियोगात् तस्य देहिनः
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति

M. N. Dutt: The sorrow of an embodied creature originates from affection which is created by separation. When, however, one learns that the dead do not come back, it disappears.

BORI CE: 12-157-011

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते
दयया सर्वभूतानां निर्वेदात्सा निवर्तते

MN DUTT: 07-163-012

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते
दयया सर्वभूतानां निर्वेदात् सा निवर्तते

M. N. Dutt: Incapacity to bear other people's good originates from anger and covetousness. Though mercy for every creature and by virtue of indifference to all worldly objects, it is put out.

BORI CE: 12-157-012

सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते
एतत्तु क्षीयते तात साधूनामुपसेवनात्

MN DUTT: 07-163-013

सत्यत्यागात् तु मात्सर्यमहितानां च सेवया
एतत् तु क्षीयते तात साधूनामुपसेवनात्

M. N. Dutt: Malice springs from the casting off of truth and indulgence in wickedness. This vice, O child, disappears when one waits upon the wise and good.

BORI CE: 12-157-013

कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम्
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति

MN DUTT: 07-163-014

कुलाज्ज्ञानात् तथैश्वर्यान्मदो भवति देहिनाम्
एभिरेव तु विज्ञातैः स च सद्यः प्रणश्यति

M. N. Dutt: Pride, in men, originates from birth, learning and prosperity. When those three, are truly known, that vice immediately disappears.

BORI CE: 12-157-014

ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत
इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति

MN DUTT: 07-163-015

ईर्ष्या कामात् प्रभवति संहर्षाच्चैव जायते
इतरेषां तु सत्त्वानां प्रज्ञया सा प्रणश्यति

M. N. Dutt: Jealousy originates from lust and delight in low and mean people. It is destroyed by wisdom.

BORI CE: 12-157-015

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः
कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति

MN DUTT: 07-163-016

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः
कुत्सा संजायते राजंल्लोकान् प्रेक्ष्याभिशाम्यति

M. N. Dutt: Slander originates from errors of men's daily conduct and through disagreeable speeches expressing aversion. It disappears, O King, when the whole world is seen.

BORI CE: 12-157-016

प्रतिकर्तुमशक्याय बलस्थायापकारिणे
असूया जायते तीव्रा कारुण्याद्विनिवर्तते

MN DUTT: 07-163-017

प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे
असूया जायते तीव्रा कारुण्याद् विनिवर्तते

M. N. Dutt: When the person that injures is powerful and the one injured is unable to avenge the injury, hate appears. It disappears, however, through kindless.

BORI CE: 12-157-017

कृपणान्सततं दृष्ट्वा ततः संजायते कृपा
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा

MN DUTT: 07-163-018

कृपणान् सततं दृष्ट्वा ततः संजायते कृपा
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा

M. N. Dutt: Mercy proceeds from seeing the helpless and miserable persons with whom the world abounds. It disappears when one understands the strength of virtue.

Corresponding verse not found in BORI CE

MN DUTT: 07-163-019

अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते

M. N. Dutt: Covetousness originates from ignorance. It disappears when one sees the instability of all objects of enjoyment.

BORI CE: 12-157-018

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश
त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्

MN DUTT: 07-163-020

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश
त्वया सत्यार्थिना नित्यं विजिता ज्येष्ठसेवनात्

M. N. Dutt: It has been said that tranquility of soul, can alone conquer all these thirteen faults. All these thirteen faults visited the sons of Dhritarashtra. Yourself, always desirous of truth, have conquered all the those vices of virtue of your respect for your elders,

Home | About | Back to Book 12 Contents | ← Chapter 156 | Chapter 158 →