Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 158

BORI CE: 12-158-001

युधिष्ठिर उवाच
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत

MN DUTT: 07-164-001

युधिष्ठिर उवाच आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत

M. N. Dutt: Yudhishthira said I know what benevolence is, because I have always marked the conduct of good people. I de not, however, know them who are malevolent, nor the nature of their deeds, O Bharata.

BORI CE: 12-158-002

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्

MN DUTT: 07-164-002

कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्

M. N. Dutt: Indeed, people always shun malevolent persons of ruthless deeds even as they avoid thorns and pitfalls and fire.

BORI CE: 12-158-003

नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत
तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम्

MN DUTT: 07-164-003

नृशंसो दह्यते नित्यं प्रेत्य चेह च भारत
तस्मात् त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्

M. N. Dutt: It is evident, О Bharata, that he who is malevolent is sure to be consumed with misery both in this world and in the next. Therefore, O you of Kuru's race, tell me what, in sooth, the acts of such a person are.

BORI CE: 12-158-004

भीष्म उवाच
स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः

MN DUTT: 07-164-004

भीष्म उवाच स्पृहा स्याद् गर्हिता चैव विधित्सा चैव कर्मणाम्
आक्रोष्टा क्रुश्यते चैव वञ्चितो बुद्ध्यते स च

M. N. Dutt: Bhishma said Malevolent persons always commit sinful acts and feel an irresistible inclination for doing them. They speak ill of others and are themselves censured. They always consider themselves as cheated of what is their due.

BORI CE: 12-158-005

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः
असंभोगी च मानी च तथा सङ्गी विकत्थनः

MN DUTT: 07-164-005

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः
असंविभागी मानी च तथा सङ्गी विकत्थनः

M. N. Dutt: A malevolent person always speaks of his own charitable acts. He sees others with malicious eyes. He is very mean. He is deceitful, and wily. He never pays others their dues. He is haughty. He lives in evil company and is always boastful.

BORI CE: 12-158-006

सर्वातिशङ्की परुषो बालिशः कृपणस्तथा
वर्गप्रशंसी सततमाश्रमद्वेषसंकरी

MN DUTT: 07-164-006

सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा
वर्गप्रशंसी सततमाश्रमद्वेषसंकरी

M. N. Dutt: He fears and suspects all with whom he mixes. He is foolish in understanding. He is miserly. He praises his companions. He feels excessive aversion and hatred for all hermits who have retired into the forest.

BORI CE: 12-158-007

हिंसाविहारी सततमविशेषगुणागुणः
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्

MN DUTT: 07-164-007

हिंसाविहारः सततमविशेषगुणागुणः
बबलीकोऽमनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्

M. N. Dutt: He finds pleasure in injuring others. He is perfectly careless in marking the merits and faults of others. He is a liar. He is discontented. He is highly covetous, and always acts cruelly.

BORI CE: 12-158-008

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्यचित्

MN DUTT: 07-164-008

धर्मशीलं गुणोपेतं पापमित्यवगच्छति
आत्मशीलप्रमाणेन न विश्वसिति कस्यचित्

M. N. Dutt: Such a man considers a virtuous and qualified person as a pest, and thinking every one else to be like himself never trusts any one.

BORI CE: 12-158-009

परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत्
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्

MN DUTT: 07-164-009

परेषां यत्र दोषः स्यात् तद् गुह्यं सम्प्रकाशयेत्
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्

M. N. Dutt: Such a person trumpets the faults of other people however unsuspected those faults might be. But about similar faults in his ownself, he does not refer to them even remotely, for the sake of the advantage he reaps from them.

BORI CE: 12-158-010

तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वापि च धनं काले संतपत्युपकारिणे

MN DUTT: 07-164-010

तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वापि च धनं काले संतपत्युपकारिणे

M. N. Dutt: He considers the person who does him good as a simpleton whom he has imposed upon. He repents for having at any time made any gift of wealth even to a benefactor.

BORI CE: 12-158-011

भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम्
प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः

MN DUTT: 07-164-011

भक्ष्यं पेयमथालेह्यं यच्चान्यत् साधु भोजनम्
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्

M. N. Dutt: Know him for a malevolent and a wicked person who quietly and alone takes choice foods and drinks even when persons stand by with eager eyes.

BORI CE: 12-158-012

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते

MN DUTT: 07-164-012

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते

M. N. Dutt: He, however, who dedicates the first portion of Brahmanas, and takes the residue, dividing it with friends and kinsmen acquires great felicity in the next world and infinite happiness here.

BORI CE: 12-158-013

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयो वै पुरुषेण बुभूषता

MN DUTT: 07-164-013

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयो हि पुरुषेण विजानता

M. N. Dutt: I have now, O foremost of Bharatas, said to you what the marks are of the wicked and malevolent man. Such a person should always be shunned by a wise man.

Home | About | Back to Book 12 Contents | ← Chapter 157 | Chapter 159 →