Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 159

BORI CE: 12-159-001

भीष्म उवाच
कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः
आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा

BORI CE: 12-159-002

एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः
अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः

MN DUTT: 07-165-001

भीष्म उवाच हृतार्थो यक्ष्यमाणश्व सर्ववेदान्तगश्च यः
आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च
एते वै दृष्टा ब्राह्मणा धर्मभिक्षवः
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत

M. N. Dutt: Bhishma said Wealth and knowledge, O Bharata, should be given to such pious and impoverished Brahmanas as have been robbed of their wealth (by thieves), as are engaged in the celebration of sacrifices, as are well-read in all the Vedas, and as are desirous of acquiring the merit of righteousness, so that they may satisfy their duties to preceptors and the Pitris, and spend their days in reciting and studying the scriptures.

BORI CE: 12-159-003

अन्यत्र दक्षिणा या तु देया भरतसत्तम
अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते

BORI CE: 12-159-004

सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत्
ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः

MN DUTT: 07-165-002

अन्यत्र दक्षिणादानं देयं भरतसत्तम
अन्येभ्योऽपि बहिर्वेदि चाकृतान्नं विधीयते
सर्वरत्नानि राजा हि यथार्ह प्रतिपादयेत्

MN DUTT: 07-165-003

ब्राह्मणा एव वेदाश्च यज्ञाश्च बहुदक्षिणाः
अन्योन्यं विभवाचारा यजन्ते गुणतः सदा

M. N. Dutt: Only the Dakshina, O best of the Bharatas, should be given to those Brahmanas who are not poor. Uncooked food should be given beyond the limits of the sacrificial altar, to those Brahmanas that have fallen away in consequence of their sinful deeds) from their own dignity. The Brahmanas represent the Vedas themselves and all the sacrifices with profuse presents. Desirous of excelling one another, they always celebrate sacrifices, actuated by their various desires. The king should, therefore, make presents of various sorts of valuable wealth to them.

BORI CE: 12-159-005

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सोमं पातुमर्हति

MN DUTT: 07-165-004

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं चापि विद्येत स सोमं पातुमर्हति

M. N. Dutt: That Brahmana who has sufficient stores for feeding his family for three or more years, deserves to drink the Soma.

BORI CE: 12-159-006

यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि

BORI CE: 12-159-007

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः
कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत्

MN DUTT: 07-165-005

यज्ञश्चेत् प्रतिरुद्धः स्यादंशेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि
यो वैश्यः स्याद् बहुपशु-नक्रतुरसोमपः
कुटुम्बात् तस्य तद् वित्तं यज्ञार्थं पार्थिवो हरेत्

M. N. Dutt: If inspite of the presence of a pious king on the throne, the sacrifice undertaken by any one, but especially by a Brahmana, cannot be completed for want of only a fulptrt of the estimated cost, then the king should, for the completion of that sacrifice, take away from his relatives the wealth of a Vaishya who has a farge flock of cattle but who is averse from sacrifices and abstains from drinking Soma.

BORI CE: 12-159-008

आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः
न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः

MN DUTT: 07-165-006

आहरेदथ नो किञ्चत् कामं शूद्रस्य वेश्मनः
न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः

M. N. Dutt: The Shudra is not competent to celebrate a sacrifice. The king should, therefore, take away (wealth for such a purpose) from a Shudra's house.

BORI CE: 12-159-009

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्

MN DUTT: 07-165-007

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्

M. N. Dutt: The king should, also, unscrupulously take away from their kinsmen the wealth of him who does not celebrate sacrifices although he has a hundred kine, and also of him who does not perform sacrifices although he has a thousand kine.

BORI CE: 12-159-010

अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो
तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः

MN DUTT: 07-165-008

अदातृभ्यो हरेद् वित्तं विख्याप्य नृपतिः सदा
तथैवाचरतो धर्मो नृपते: स्यादथाखिलः

M. N. Dutt: The king should, always, publicly take away the wealth of a person who does not perform charities. By acting in this wise the King acquires great merit.

BORI CE: 12-159-011

तथैव सप्तमे भक्ते भक्तानि षडनश्नता
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः
खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते

MN DUTT: 07-165-009

तथैव शृणु मे भक्तं भक्तानि षडनश्नतः
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः
खलात् क्षेत्रात् तथा रामाद् यतो वाप्युपपद्यते
आख्यातव्यं नृपस्यैतत् पृच्छतेऽपृच्छतेऽपि वा

M. N. Dutt: Listen again to me. That Brahmana who has been compelled by want to fast for three days, may take away without permission, according to the rule of a person who cares only for toclay and not for the morrow, only what is necessary for a single mcal, from the husking tub or the field or the garden or any other place of even a degraded man. He should, however, whether asked or unasked, inform the king of his deed.

BORI CE: 12-159-012

आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-010

न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित्
क्षत्रियस्य तु बालिश्या ब्राह्मणः क्लिश्यते क्षुधा

M. N. Dutt: If the king knows his own duty he should not punish such a Brahmana. He should remember that a Brahmana becomes stricken with hunger only through the fault of the Kshatriya.

BORI CE: 12-159-013

क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्

MN DUTT: 07-165-011

श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्

M. N. Dutt: Having learnt a Brahmana's learning and conduct, the king should provide for his living and protect him as a father protects his own begotten son.

BORI CE: 12-159-014

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये
अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम्

MN DUTT: 07-165-012

इष्टिं वैश्वानरों नित्यं निर्वयेदब्दपर्यये
अनुकल्पः परो परो धर्मो धर्मवादैस्तु केवलम्

M. N. Dutt: On the expiry of every year, one should celebrate the Vaishyanara sacrifice. Those who are conversant with religious codes say that the practice of an alternative act, does not destroy virtue.

BORI CE: 12-159-015

विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः
आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः

MN DUTT: 07-165-013

विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः
आपत्सु मरणाद् भीतैर्विधिः प्रतिनिधीकृतः

M. N. Dutt: Fearing death in seasons of distress, the Vishvedevas, the Saddhyas, the Brahmanas, and great Rishis, do not hesitate to follow the alternative provisions laid down in the scriptures.

BORI CE: 12-159-016

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्

MN DUTT: 07-165-014

प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते
न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्

M. N. Dutt: That man, however, who while able to live according to the first provision, as laid down above, follows the alternative, comes to be known as a wicked person and never succeeds in acquiring any happiness in heaven.

BORI CE: 12-159-017

न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः
अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-015

न ब्राह्मणो निवेदेत किंचिद् राजनि वेदवित्
स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम्

M. N. Dutt: A Brahmana conversant with the Vedas should mention his power and knowledge to the king. Comparing again the power of a Brahmana with that of the king, the former will always be found to be superior to the latter. never

BORI CE: 12-159-018

तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम्
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते
तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम्

MN DUTT: 07-165-016

तस्माद् राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम्
कर्ता शास्ता विधाता च ब्राह्मणो देव उच्यते

M. N. Dutt: Therefore the power of the Brahmanas can hardly be borne or resisted by a king. The Brahmana is said to be creator, king, ordainer, and god.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-017

तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद् गिरम्
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः

M. N. Dutt: No abusive word or dry speeches, should be spoken to a Brahmana. The Kshatriya should get over all his difficulties by the help of the power of his arms.

BORI CE: 12-159-019

क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः
धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः

BORI CE: 12-159-020

न वै कन्या न युवतिर्नामन्त्रो न च बालिशः
परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
नरके निपतन्त्येते जुह्वानाः स च यस्य तत्

MN DUTT: 07-165-017

तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद् गिरम्
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः

MN DUTT: 07-165-018

धनैवैश्यश्च शूद्रश्च मन्त्रैर्हो मैश्च वै द्विजः
नैव कन्या न युवति मन्त्रज्ञो न बालिशः
परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
नरकं निपतन्त्येते जुह्वानाः स च यस्य तत्
तस्माद् वैतानकुशलो होता स्याद् वेदपारगः

M. N. Dutt: No abusive word or dry speeches, should be spoken to a Brahmana. The Kshatriya should get over all his difficulties by the help of the power of his arms. The Vaishya and the Shudra should get over their difficulties by riches; the Brahmana should do so by Mantras and Homa. None of these, viz., a maiden, a young woman, a person unacquainted with Mantras, an ignorant person, or one who is impure, is competent to pour libations on the sacrificial fire. If any of these do so he or she is sure to go to hell, with him on whose behalf they act. Therefore none but a Brahmana well-read in the Vedas and skilled in all sacrifices should pour sacrificial libations.

BORI CE: 12-159-021

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः

MN DUTT: 07-165-019

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः

M. N. Dutt: They who are well-acquainted with the scriptures hold that man who, having lighted the sacrificial fire, does not give away the dedicated food as Dakshina, is not the kindler of a sacrificial fire,

BORI CE: 12-159-022

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन

MN DUTT: 07-165-020

पुण्यानि यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन

M. N. Dutt: A person should, after having controlled his senses, and with proper devotion, do all the meritorious acts. One should never adore gods in sacrifices in which no Dakshina is given.

BORI CE: 12-159-023

प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः
इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति

MN DUTT: 07-165-021

प्रजाः पशृंश्च स्वर्गे च हन्ति यज्ञो ह्यदक्षिणः
इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति

M. N. Dutt: A sacrifice not completed with Dakshina, encompasses the destruction of one's children, animals, and heaven. Such a sacrifice destroys also the senses, the glory the achievements, and the very life, itself.

BORI CE: 12-159-024

उदक्या ह्यासते ये च ये च केचिदनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः

MN DUTT: 07-165-022

उदक्यामासते ये च द्विजाः केचिदनग्नयः
होमं चाश्रोत्रियं येषां ते सर्वे पापकर्मिणः

M. N. Dutt: Those Brahmanas who know women in their season, or who never celebrate sacrifices, or whose families have no members well-read in the Vedas, are considered as Shudras in act.

BORI CE: 12-159-025

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति

MN DUTT: 07-165-023

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति

M. N. Dutt: That Brahmana who, having married a Shudra girl, lives for twelve years continually in a village which has only a well to give water, becomes a Shudra in act.

BORI CE: 12-159-026

अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम्
अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः
तथा स शुध्यते राजञ्शृणु चात्र वचो मम

MN DUTT: 07-165-024

अभार्यां शयने बिभ्रच्छूद्रं वृद्ध च वै द्विजः
अब्राह्मणं मन्यमानस्तुणेष्वासीत पृष्ठतः
तथा संशुध्यते राजशृणु चात्र वचो मम

M. N. Dutt: That Brahmana who brings to his bed a maiden, or allows a Shudra, knowing him as deserving of respect, to sit upon the same carpet with him, should sit on a bed of dry grass behind some Kshatriya or Vaishya and show him respect in that way. It is in this way that he can be purified. Hear, O king, my words on this subject.

BORI CE: 12-159-027

यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः
स्थानासनाभ्यां विचरन्व्रती सं;स्त्रिभिर्वर्षैः शमयेदात्मपापम्

MN DUTT: 07-165-025

यदेकरात्रेण करोति पापं निकृष्टवर्णं ब्राह्मणः सेवमान:
स्थानासनाभ्यां विहरन् व्रती स त्रिभिर्वर्षेः शमयेदात्मपापम्

M. N. Dutt: The sin that a Brahmana perpetrates in one night by respectfully serving a member of a lower caste or by playing with him in the same spot or on the same bed, is purified by observing the practice of sitting behind by observing the practice of sitting behind a Kshatriya or a Vaishya on a bed of dry grass for three years continually.

BORI CE: 12-159-028

न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले
न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि

MN DUTT: 07-165-026

न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले
न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि

M. N. Dutt: An untruth spoken for jest is not sinful; nor one spoken at the time of wedding; nor one spoken for doing good to one's preceptor; nor one spoken for saving one's own life. These five sorts of falsehood in speech, it has been said, are not sinful.

BORI CE: 12-159-029

श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत्
सुवर्णमपि चामेध्यादाददीतेति धारणा

MN DUTT: 07-165-027

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्
सुवर्णमपि चामेध्यादाददीताविचारयन्

M. N. Dutt: One may gain useful knowledge from even a person of degraded calling, with devotion and reverence. One may take up gold, unhesitatingly from even an unclean spot.

BORI CE: 12-159-030

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः

MN DUTT: 07-165-028

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
अदृष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः

M. N. Dutt: A woman who is the ornament of her sex may be married from even a vile race. Nectar, if extracted from poison, may be drunk; women, jewels and other valuables, as also water, can never, according to the scriptural injunction, be impure or unclean.

BORI CE: 12-159-031

गोब्राह्मणहितार्थं च वर्णानां संकरेषु च
गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः

MN DUTT: 07-165-029

गोब्राह्मणहितार्थं च वर्णानां संकरेषु च
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः

M. N. Dutt: For the good of Brahmanas and kine, and on occasions when mixture of castes takes place, even a Vaishya may take up weapons for his own safety.

BORI CE: 12-159-032

सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा

MN DUTT: 07-165-030

सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा
अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा

M. N. Dutt: Drinking wine, killing a Brahmana, and the violation of the preceptor's bed, are sins when committed consciously, can never be expiated. The only expiation laid down for them is death.

BORI CE: 12-159-033

सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम्
विहरन्मद्यपानं चाप्यगम्यागमनं तथा

MN DUTT: 07-165-031

सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्
विहरन् मद्यपानाच्च अगम्यागमनादपि

M. N. Dutt: The sarne may be said of stealing gold, and the theft of a Brahmana's property. By drinking winc, by knowing prohibited women, by mingling with a degraded person, by knowing a Brahmana's woman, one becomes for ever fallen.

BORI CE: 12-159-034

पतितैः संप्रयोगाच्च ब्राह्मणैर्योनितस्तथा
अचिरेण महाराज तादृशो वै भवत्युत

MN DUTT: 07-165-032

पतितैः सम्प्रयोगाच्च ब्राह्मणीयोनितस्तथा
अचिरेण महाराज पतितो वै भवत्युत

M. N. Dutt: By associating with a fallen person for one whole year in sacrifices and teaching and sexual intercourse, one becomes fallen. One, however, does not become so by associating with a fallen person in riding on the same car, sitting on the same seat, and eating in the same line.

BORI CE: 12-159-035

संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद्यौनान्न तु यानासनाशनात्

MN DUTT: 07-165-033

संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद् यौनान्न तु यानासनाशनात्

M. N. Dutt: Excluding the five heinous sins that have been mentioned above, all other sins have expiations. Expiating those sins according to the ordinances laid down for them, one should not commit them again.

BORI CE: 12-159-036

एतानि च ततोऽन्यानि निर्देश्यानीति धारणा
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत्

BORI CE: 12-159-037

अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम्

MN DUTT: 07-165-034

एतानि हित्वातोऽन्यानि निर्देश्यानीति भारत
निर्देश्यानेन विधिना कालेनाव्यसनी भवेत्
अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्यपातिते
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम्

M. N. Dutt: Except all those, O Bharata! Many other sins have been described as removable by penance. Thus he gives up the sinful habit. Regarding those who have been guilty of the first three of these five sins, (namely, drinking wine, killing a Brahmana, and violation of the preceptor's bed), their (surviving) kinsmen have no restrictions about taking food and wearing ornaments, even if their funeral rites remain unperformed when they die. The surviving kinsmen need make no scruple about such things at such times.

BORI CE: 12-159-038

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः
प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम्

MN DUTT: 07-165-035

अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः
प्रायश्चित्तमकुर्वाणै तैरर्हति संविदम्
अधर्मकारी धर्मेण तपसा हन्ति किल्विषम्
ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम्

M. N. Dutt: A virtuous man should, while observing his duties, discard his very friends and elders. In fact, so long as they do not perform expiation, the virtuous should not even talk with those sinners. A man who has committed sins dissipates them by acting virtuously afterwards and by penances. By calling a thief a thief, one conimits the sin of theft.

BORI CE: 12-159-039

अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम्
ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम्
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-159-040

त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती
यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम्

MN DUTT: 07-165-036

अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः

M. N. Dutt: By calling a person thief who, however, is not a thief, one commits a sin just double the sin of theft. The maiden who spoils her virginity incurs three-fourths of the sin of Brahmanicide, while the man who knows her incurs a sin equal to a fourth part of that of Brahmanicide.

BORI CE: 12-159-041

ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत्
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति

MN DUTT: 07-165-037

ब्राह्मणानवगर्नेह स्पृष्ट्वा गुरुतरं भवेत्
वर्षाणां हि शतं तावत् प्रतिष्ठां नाधिगच्छति

M. N. Dutt: By speaking against Brahmanas or by striking them, one sinks in infamy for a hundred years.

BORI CE: 12-159-042

सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत्
तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत्

MN DUTT: 07-165-038

सहस्रं चैव वर्षाणां निपत्य नरकं वसेत्
तस्मान्नैवावगर्खेत नैव जातु निपातयेत्

M. N. Dutt: By slaying a Brahmana one undergoes the torments of hell for a thousand years. No one should, therefore, speak ill of a Brahmana or slay him.

BORI CE: 12-159-043

शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात्
तावतीः स समा राजन्नरके परिवर्तते

MN DUTT: 07-165-039

शोणितं यावत: पांसून् संगृह्णीयाद् द्विजक्षतात्
तावती: स समा राजन् नरके प्रतिपद्यते

M. N. Dutt: If a man wounds a Brahmana with a weapon, he will have to live in hell for as many years as the grains of dust that are soaked by the blood flowing from the body of the wounded.

BORI CE: 12-159-044

भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः
आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति

MN DUTT: 07-165-040

भ्रूणहाऽऽहवमध्ये तु शुद्ध्यते शस्त्रपाततः
आत्मानं जुहुयादग्नौ समिद्धे तेन शुद्ध्यते

M. N. Dutt: One guilty of foeticide becomes purified if he dies of wounds received in battle fought for the sake of kine and Brahmanas. He may also be purified by casting his person on a burning fire.

BORI CE: 12-159-045

सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते
तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति
लोकांश्च लभते विप्रो नान्यथा लभते हि सः

MN DUTT: 07-165-041

सुरापो वारुणीमुष्णां पीत्वा पापाद् विमुच्यते
तया स काये निर्दग्धे मृत्युं वा प्राप्य शुद्ध्यति
लोकांश्च लभते विप्रो नान्यथा लभते हि सः

M. N. Dutt: A drinker of spirituous liquors becomes purified by drinking hot spirit. He is purified by his death, brought on by that hot drink, in the other world. A Brahmana stained by such a sin attains regions of felicity by such a course, and such a course only, and not by any other.

BORI CE: 12-159-046

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः
सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति

MN DUTT: 07-165-042

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः
स्त्र्याकारां प्रतिमां लिंग्य मृत्युना सोऽभिशुद्ध्यति

M. N. Dutt: The wicked and sinful wretch who violates the bed of a preceptor, becomes purified by the death that results from embracing a heated iron statue of a female.

BORI CE: 12-159-047

अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम्
नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः

MN DUTT: 07-165-043

अथवा शिश्नवृषणावादायाञ्जलिना स्वयम्
नैर्ऋती दिशमास्थाय निपतेत् स त्वजिह्मगः

M. N. Dutt: Or, emasculating himself and cutting off his organ, and bearing them in his hands, he should go straight way towards the south-west and then give up his ghost.

BORI CE: 12-159-048

ब्राह्मणार्थेऽपि वा प्राणान्संत्यजेत्तेन शुध्यति
अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः
अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते

MN DUTT: 07-165-044

ब्राह्मणार्थेऽपि वा प्राणान् संत्यजेत् तेन शुद्ध्यति
अश्वमेधेन वापीष्ट्वा अथवा गोसवेन वा
अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूज्यते

M. N. Dutt: Or, he may cleanse himself of all his sins, by meeting with death for the sake of benefiting a Brahmana. Or, he may regain esteem both in this world and in the next by performing a Horse-sacrifice or a Cowsacrifice or an Agnishtoma.

BORI CE: 12-159-049

तथैव द्वादश समाः कपाली ब्रह्महा भवेत्
ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः

MN DUTT: 07-165-045

तथैव द्वादशसमाः कपाली ब्रह्महा भवेत्
ब्रह्मचारी भवेन्नित्यं स्वकर्म ख्यापयन् मुनिः

M. N. Dutt: The killer of a Brahmana should practise the vow of Brahmacharya for twelve years, and devoting himself to penances, he should wander, holding in his hands the skull of the killed all the time and the time and proclaiming his sin to all. on

BORI CE: 12-159-050

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्
एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति
द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-046

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्
एवं तु समभिज्ञातामात्रेयीं वा निपातयेत्

M. N. Dutt: He should even adopt such a course, devoted to penances and leading the life of an ascetic. Even such is the expiation provided for one who skills a woman quick with child, knowing her condition.

BORI CE: 12-159-051

सुरापो नियताहारो ब्रह्मचारी क्षमाचरः
ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम्
ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात्

MN DUTT: 07-165-047

द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत्
सुरापो नियताहारो ब्रह्मचारी क्षितीशयः
ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम्
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात्

M. N. Dutt: The man that knowingly kills such a woman incurs double the sin that follows from Brahmanicide. A drinker of spirituous liquor should live spare diet, practising Brahmacharya vows, and sleep on the naked earth, and perform, for more than three years the sacrifice next to the Agnishtoma. He should then present a thousand kine with one bull (to a good Brahmana). He would then regain his purily by doing all this.

BORI CE: 12-159-052

वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः
शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः

MN DUTT: 07-165-048

वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशतं च गाः
शूद्रं हत्वाब्दमेवैकमृषभं च शतं च गाः
श्ववराहखरान् हत्वा शौद्रमेव व्रतं चरेत्

M. N. Dutt: Having killed a Vaishya one Vaishya one should perform such a sacrifice for two years and present a hundred kine with one bull. Having killed a Shudra, one should perform such a sacrifice for one year and present a hundred kine with one bull. Having killed a dog or a bear or a camel, one should perform the same penance that is laid down for killing a Shudra.

BORI CE: 12-159-053

श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत्
मार्जारचाषमण्डूकान्काकं भासं च मूषकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-049

मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम्
उक्तः पशुसमो दोषो राजन् प्राणिनिपातनात्

M. N. Dutt: For killing a cat, a chasa, a frog, a crow, a reptile or a rat, it has been said, one incurs the sin of animal slaughter O king.

BORI CE: 12-159-054

उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात्
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः

BORI CE: 12-159-055

तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत्
त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते

BORI CE: 12-159-056

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्
स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः
एवमेव निराचान्तो यश्चाग्नीनपविध्यति

MN DUTT: 07-165-049

मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम्
उक्तः पशुसमो दोषो राजन् प्राणिनिपातनात्

MN DUTT: 07-165-050

प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः
अल्पे वाप्यथ शोचेत पृथक् संवत्सरं चरेत्

MN DUTT: 07-165-051

त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्

MN DUTT: 07-165-052

स्थानासनाभ्यां विहरेत् त्रिरह्नाभ्युपयन्नपः
एवमेव निराकर्ता यश्चाग्नीनपविध्यति

M. N. Dutt: For killing a cat, a chasa, a frog, a crow, a reptile or a rat, it has been said, one incurs the sin of animal slaughter O king. I shall now tell you of other kinds of expiations one after the other. For all minor sins one should repent or practise some vow for one year. For ravishing the wife of a Brahmana well read in the Vedas, one should, for three years, practise the vow of Brahmacharya, living on spare diet at the fourth part of the day. For ravishing any other woman one should undergo similar penances for two years. For enjoying oneself in the company of a woman as by sitting with her on the same spot or on the same seat, one should live only on water for three days. By doing this he may purify himself of his sin. The same is laid down for one who befouls a burning fire (by throwing impure things on it.)

BORI CE: 12-159-057

त्यजत्यकारणे यश्च पितरं मातरं तथा
पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः

MN DUTT: 07-165-053

त्यजत्यकारणे यश्च पितरं मातरं गुरुम्
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः
ग्रासाच्छादनमात्रं तु दद्यादिति निदर्शनम्
(ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात् प्रपुच्यते
) भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
यत् पुंसः परदारेषु तदेनां चारयेद् व्रतम्

M. N. Dutt: He who, without sufficient reason leaves his father or mother or preceptor, forsooth, becomes degraded, O ye scion of Kuru's race, as is laid down in the scriptures. Only food and clothes shall be given to a wife guilty of fornication or one confined in a prison. Indeed, the vows that are laid down for a male person guilty of fornication should also be forced on a woman who is as well guilty of the same.

BORI CE: 12-159-058

ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम्
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-159-059

श्रेयांसं शयने हित्वा या पापीयांसमृच्छति
श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते

MN DUTT: 07-165-054

श्रेयांसं शयनं हित्वा यान्यं पापं निगच्छति
श्वभिस्तामर्दयेद् राजा संस्थाने बहुविस्तरे

M. N. Dutt: That woman who abandoning a husband of a superior caste, commits adultery with a vile person (of a lower order), should be made by the king to be devoured by dogs in a public place in the midst of a large number of spectators.

BORI CE: 12-159-060

पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे
अप्यादधीत दारूणि तत्र दह्येत पापकृत्

MN DUTT: 07-165-055

पुमांसमुन्नयेत् प्राज्ञः शयने तप्त आयसे
अप्यादधीत दारूणि तत्र दह्येत पापकृत्

M. N. Dutt: A wise king should make the male person, committing adultery under such circumstances to be placed upon a heated bed of iron and then, placing woods underneath, burn the sinner thereon.

BORI CE: 12-159-061

एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत्

MN DUTT: 07-165-056

एष दण्डो महाराज स्त्रीणां भर्तृष्वतिक्रमात्
संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत्

M. N. Dutt: The same punishment, O king, holds for the woman who is guilty of adultery. The wicked sinner who does not perform expiatory rite within a year of the perpetration of the sin incurs demerit that is double of what attaches to the original sin.

BORI CE: 12-159-062

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः
कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः

MN DUTT: 07-165-057

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनि
कुचरः पञ्चवर्षाणि चरेद् भैक्ष्यं मुनिव्रतः

M. N. Dutt: One who mixes with such a person for two years must walk over the Earth, devoting himself to penances and living upon alms. One mixing with a sinner for four years should follow such a mode of life for five years.

BORI CE: 12-159-063

परिवित्तिः परिवेत्ता यया च परिविद्यते
पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः

MN DUTT: 07-165-058

परिवित्तिः परिवेत्ता या चैव परिविद्यते
पाणिग्रहास्त्वधर्मेण सर्वे ते पतिताः स्मृताः

M. N. Dutt: If a young brother marries before his elder brother, then the younger brother, the elder brother, and the woman that is married, all three, on account of such wedding, become degraded.

BORI CE: 12-159-064

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत्
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये

MN DUTT: 07-165-059

चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत्
चान्द्रायणं चरेन्मासं कृच्छ्रे वा पापशुद्धये
परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये

M. N. Dutt: All of them should observe the vows laid down for a person who has neglected his sacrificial fire, or practise the of Chandrayana for month, or some other painful vow, for purging themselves off their sin.

BORI CE: 12-159-065

परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम्
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम्
एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-060

ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम्
एवं च मोक्षमाप्नोति तौ च सा चैव धर्मतः

M. N. Dutt: The younger brother, marrying should give his wife to his unmarried elder brother. Having acquired the permission of the elder brother, the younger brother may take back his wife. By such means all three may be cleansed of their sin.

BORI CE: 12-159-066

अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः

MN DUTT: 07-165-061

अमानुषीषु गोवामनावृष्टिर्न दुष्यति
अधिष्ठात्रवमन्तारं पशूनां पुरुषं विदुः

M. N. Dutt: By killing animals except a cow, the killer is not stained. The learned hold that man has supremacy over all the lower animals.

BORI CE: 12-159-067

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्
चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन्

BORI CE: 12-159-068

तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति
चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति

MN DUTT: 07-165-062

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्
चरेत् सप्तगृहान्नित्यं स्वकर्म परिकीर्तयन्
तत्रैव लब्धभोजी स्याद् द्वादशाहात्स शुद्ध्यति
चरेत् संवत्सरं चापि तद् व्रतं येन कृन्तति

M. N. Dutt: Holding in his hand a yak-tail and an earthen pot, a sinner should go about, giving a publicity to his sin. He should every day beg of only seven families, and live upon what may thus be got. By doing this for twelve days he may be purified of his sin. He who cannot hold in his hand the yak-tail while practising this vow should become a mendicant (as stated above) for one whole year.

BORI CE: 12-159-069

भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्
दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत्
अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते

MN DUTT: 07-165-063

भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्
दानं वा दानशक्तेषु सर्वमेतत् प्रकल्पयेत्

M. N. Dutt: Amongst men such expiation ranks foremost. The practice of charity has been sanctioned in all such cases for those that are able to practise charity.

Corresponding verse not found in BORI CE

MN DUTT: 07-165-064

अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते
ववराहमनुष्याणां कुक्कुटस्य खरस्य च

M. N. Dutt: Those who have faith and virtue may purify themselves by giving away only one cow.

BORI CE: 12-159-070

श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च
मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति

BORI CE: 12-159-071

ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः
अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम्

BORI CE: 12-159-072

एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम्
ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते

MN DUTT: 07-165-064

अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते
ववराहमनुष्याणां कुक्कुटस्य खरस्य च

MN DUTT: 07-165-065

मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति
ब्राह्मणास्तु सुरापस्य गन्धमादाय सोमपः
अपस्त्र्यहं पिबेदुष्णं त्र्यहमुष्णं पयः पिबेत्
त्र्यहमुष्णं पयः पीत्वा वायुभक्षो भवेत् त्र्यहम्
एवमेतत् समुद्दिष्टं प्रायश्चित्तं सनातनम्
ब्राह्मणस्य विशेषेण यदज्ञानेन सम्भवेत्

M. N. Dutt: Those who have faith and virtue may purify themselves by giving away only one cow. One who eats or drinks the flesh, ordure, or urine of a dog, a boar, a man, a cock or a camel must have the ceremony of putting on the sacred thread performed again. If a Somadrinking Brahmana smells alcohol from the mouth of one who has drunk it, he should drink warm water for three days or warm milk for the same period. Or, drinking warm water for three days he should live for that period upon air alone. These are the eternal injunctions prescribed for the expiation of sin, especially for a Brahmana who has perpetrated these sins through ignorance and want of judgement.

Home | About | Back to Book 12 Contents | ← Chapter 158 | Chapter 160 →