Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 175

BORI CE: 12-175-001

युधिष्ठिर उवाच
कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्
प्रलये च कमभ्येति तन्मे ब्रूहि पितामह

MN DUTT: 08-009-001

युधिष्ठिर उवाच कुत: सृष्टमिदं विश्वं जगत् स्थावरजङ्गमम्
प्रलये च कमभ्येति तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Whence has this universe, consisting of mobile and immobile creatures, originated? Whom does it go to when it is destroyed? Tell me this, O grandfather.

BORI CE: 12-175-002

ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः

MN DUTT: 08-009-002

ससागरः सगगन सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मित:

M. N. Dutt: Indeed, by whom has this universe with its oceans, its sky, its mountains, its clouds, its lands, its fire, and its wind, been created.

BORI CE: 12-175-003

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्

MN DUTT: 08-009-003

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचशौचं कथं तेषां धर्माधर्मविधिः कथम्

M. N. Dutt: How were all objects created? Whence has this division of creatures originated? Whence are their purity and impurity, and the laws about virtue and vice?

BORI CE: 12-175-004

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्

MN DUTT: 08-009-004

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्

M. N. Dutt: Of what nature is the life of living creatures? Where also do they go who die? Tell us everything about this and the next world.

BORI CE: 12-175-005

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते

MN DUTT: 08-009-005

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते

M. N. Dutt: Bhishina said Regarding it is cited the old discourse of the sacred words the Bhrigu said in reply to the questions of Bharadwaja addressed him thusकैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम्।

BORI CE: 12-175-006

कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-009-006

भृगु महर्षिमासीनं भरद्वाजोऽन्वपृच्छत्

M. N. Dutt: Seeing the sage Bhrigu, endued with high power and effulgent seated on the peak of Kailasa mountain, Bharadvaja said him

BORI CE: 12-175-007

ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः

MN DUTT: 08-009-007

ससागर: सगगनः सशैल: सबलाहकः
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः

M. N. Dutt: Bharadwaja said By whom was this world its ocean, its sky, its mountains, its clouds, its lands, its fire, and its wind, created?

BORI CE: 12-175-008

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्

MN DUTT: 08-009-008

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम्

M. N. Dutt: How were all creatures first created? Whence originated this distinction of castes? Whence the purity and the impurity of conduct, and whence the laws about virtue and vice, for living creatures?

BORI CE: 12-175-009

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
परलोकमिमं चापि सर्वं शंसतु नो भवान्

MN DUTT: 08-009-009

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
परलोकमिमं चापि सर्वं शंसितुमर्हसि

M. N. Dutt: What type of individual soul is of the living creatures? Where they go after the death. What is this and next world? You are able to explain all the things.

BORI CE: 12-175-010

एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्

MN DUTT: 08-009-010

एवं स भगवान् पृष्टो भरद्वाजेन संशयम्
ब्रह्मर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्

M. N. Dutt: Thus accosted about his doubts by Bharadwaja, the illustrious and twice-born Rishi Bhrigu who took after Brahma itself, replied to him thus.

BORI CE: 12-175-011

मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस्तथाभेद्योऽजरामरः

MN DUTT: 08-009-011

भृगुरुवाच मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस्तथाभेद्योऽजरामरः

M. N. Dutt: Bhrigu said There is a Primeval Being, known to the great Rishis, by the name of Manasa. He is without beginning and without end. That Divine being cannot be cut by weapons. he is without decay and is immortal.

BORI CE: 12-175-012

अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च

MN DUTT: 08-009-012

अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च

M. N. Dutt: He is Unmanifest. he is Eternal, Undecaying, and Unchangeable. By Him are crcatures born and through Him they die.

BORI CE: 12-175-013

सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः

MN DUTT: 08-009-013

सोऽसृजत् प्रथमं देवो महान्तं नाम नामतः
महान् ससर्जाहंकारं स चापि भगवानथ
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः

M. N. Dutt: He first created a Divine Being known by the name of Mahat (Great). Mahat created Consciousness, who created Space. That powerful Being holds all created objects.

BORI CE: 12-175-014

आकाशादभवद्वारि सलिलादग्निमारुतौ
अग्निमारुतसंयोगात्ततः समभवन्मही

MN DUTT: 08-009-014

आकाशादभवद् वारि सलिलादग्निमारुतौ
अग्निमारुतसंयोगात् ततः समभवन्मही

M. N. Dutt: From Space was born Water, and from Water were born Fire and Wind. Through the union of Fire and Wind was born the Earth.

BORI CE: 12-175-015

ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः

MN DUTT: 08-009-015

ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा
तस्मात् पद्मात् समभवद् ब्रह्मा वेदमयो निधिः

M. N. Dutt: Self-born Manasa then created a divine Lotus of Energy. From that Lotus originated Brahmana, that Ocean of Veda.

BORI CE: 12-175-016

अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः

MN DUTT: 08-009-016

अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
ब्रह्मा वै स महातेजा य एते पञ्च धातवः

M. N. Dutt: The Shrutis say that as soon as born, that divine Being uttered the words—I am He. For this He passed by the name of Consciousness. All created things are his body and He is their Creator. These five elements that we see are the Brahman of great energy.

BORI CE: 12-175-017

शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा

MN DUTT: 08-009-017

शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा

M. N. Dutt: The Mountains from his bones. the Earth forins his fat and flesh. the Oceans constitute his blood. space is his stomach.

BORI CE: 12-175-018

पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते

MN DUTT: 08-009-018

पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः शिराः
अग्नीषोमौ तु चन्द्रार्को नयने तस्य विश्रुते

M. N. Dutt: The Wind forins his breath. Fire his energy. The rivers forms his arteries and veins. Agni and Soma, otherwise called the Sun and the Moon, are his eyes.

BORI CE: 12-175-019

नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ
दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः

MN DUTT: 08-009-019

नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः
दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः

M. N. Dutt: The sky is above his head. The Earth is his two feet. The cardinal and minor points of compass are his arms, Forsooth, He is incapable of being known and His Soul cannot be conceived even by successful ascetics.

BORI CE: 12-175-020

स एव भगवान्विष्णुरनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः

MN DUTT: 08-009-020

स एष भगवान् विष्णुरनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः

M. N. Dutt: That Divine Being, who pervades the entire universe, passes also by the name of Ananta (Infinite). He lives in Consciousness, and persons of impure souls cannot know him.

BORI CE: 12-175-021

अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया

MN DUTT: 08-009-021

अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
यतः समभवद् विश्वं पृष्टोऽहं यदिह त्वया

M. N. Dutt: Asked by you I have now told you of Him who created objects, and from whom this universe had originated.

BORI CE: 12-175-022

भरद्वाज उवाच
गगनस्य दिशां चैव भूतलस्यानिलस्य च
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः

MN DUTT: 08-009-022

भरद्वाज उवाच गगनस्य दिशां चैव भूतलस्यानिलस्य वा
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः

M. N. Dutt: Bharadwaja said What is the extent of the sky, of the points of the horizon, of the surface of this Earth, and of the Wind? By telling me the truth, remove my doubts.

BORI CE: 12-175-023

भृगुरुवाच
अनन्तमेतदाकाशं सिद्धचारणसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते

MN DUTT: 08-009-023

भृगुरुवाच अनन्तमेतदाकाशं सिद्धदैवतसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते

M. N. Dutt: The sky you see above is infinite. It is the abode of successful ascetics and of celestial beings. It is lovely and consists of various regions. Its limits cannot be determined.

BORI CE: 12-175-024

ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः
तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः

MN DUTT: 08-009-024

उर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः
तत्र देवाः स्वयं दीप्ता भास्वराभाग्निवर्चसः

M. N. Dutt: The Sun and Moon cannot sec, above or below, beyond the range of their own rays. There where are rays of the Sun and the Moon cannot go are luminaries which are selfeffulgent and shining like the Sun or the fire.

BORI CE: 12-175-025

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद

MN DUTT: 08-009-025

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद

M. N. Dutt: Know this, O giver of honours, that even these luminaries which have great effulgence, do not see the limits of the sky for the inaccessibility and infinity of those limits.

BORI CE: 12-175-026

उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि

MN DUTT: 08-009-026

उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि

M. N. Dutt: This Space which even the very celestials cannot measure contains many shining and self-luminous worlds each above the other.

BORI CE: 12-175-027

पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च

MN DUTT: 08-009-027

पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च

M. N. Dutt: Beyond the limits of land are oceans, Beyond water is darkness. Beyond darkness is water again, and beyond water is fire.

BORI CE: 12-175-028

रसातलान्ते सलिलं जलान्ते पन्नगाधिपः
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्

MN DUTT: 08-009-028

रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्

M. N. Dutt: Underneath, beyond the neither regions is water. Beyond water is the region of the great serpents. Beyond that is sky once more, and beyond the sky is water again.

BORI CE: 12-175-029

एवमन्तं भगवतः प्रमाणं सलिलस्य च
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि

MN DUTT: 08-009-029

एवमन्तं भगवतः प्रमाणं सलिलस्य च
अग्निमारुततोयेभ्यो दुर्जेयं दैवतैरपि

M. N. Dutt: Thus exist water and sky alternately without end. Such are the limits of the god of water. The very gods cannot determine the limits of fire and wind and water.

BORI CE: 12-175-030

अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात्

MN DUTT: 08-009-030

अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशादवगृह्यन्ते भिद्यन्तेऽतत्त्वदर्शनात्

M. N. Dutt: The nature of fire, wind, water, and land, is like that of space. It is the absence of true knowledge that draws distinction between them.

BORI CE: 12-175-031

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्

MN DUTT: 08-009-031

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा

M. N. Dutt: Sages read in various scriptures the limits of the three worlds and the ocean.

Corresponding verse not found in BORI CE

MN DUTT: 08-009-032

अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत्
सिद्धानां देवतानां च यदा परिमिता गतिः

M. N. Dutt: Who is there, however, who can set limits to what cannot be seen and what is inaccessible?

BORI CE: 12-175-032

सिद्धानां देवतानां च यदा परिमिता गतिः
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः

MN DUTT: 08-009-033

तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः

M. N. Dutt: If even it becomes possible to learn the limits of the sky which is the region of the gods and successful ascetics, it is not possible to set limits to that which is limitless and passes by the name of the Infinite, to that which answers its name, viz., the high-souled Manasa?

BORI CE: 12-175-033

यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः

MN DUTT: 08-009-034

यदा तु दिव्यं तद् रूपं ह्रसते वर्धते पुनः
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात् तद्विधोऽपरः

M. N. Dutt: When again His form is sometimes contracted and sometimes expanded, how can any one else save one who is equal to him, perceive his limits?

BORI CE: 12-175-034

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः

MN DUTT: 08-009-035

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः

M. N. Dutt: From the Lotus sprang first the Omniscient lord Brahman, endued with form, of the essence of Righteousness, and the Creator of all mobile and immobile things.

BORI CE: 12-175-035

भरद्वाज उवाच
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे

MN DUTT: 08-009-036

भरद्वाज उवाच पुष्कराद् यदि सम्भूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान् संदेह एव मे

M. N. Dutt: Bharadwaja said If Brahman originated from the Lotus, then it is the Lotus that should be considered as the first-born and not Brahman. Why, however, is Brahman said to be the first? Do you dispel this doubt of mine.

BORI CE: 12-175-036

भृगुरुवाच
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते

MN DUTT: 08-009-037

भृगुरुवाच मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते

M. N. Dutt: Bhrigu said The Earth is called that Lotus. It was created for giving a seat to that form of Manasa which became Brahman.

BORI CE: 12-175-037

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः

MN DUTT: 08-009-038

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः
तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः

M. N. Dutt: Extending up to heaven itself, the Sumeru became the pericarp of that Lotus. Remaining within it, the powerful Lord of the Universe created all the worlds.

Home | About | Back to Book 12 Contents | ← Chapter 174 | Chapter 176 →