Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 176

BORI CE: 12-176-001

भरद्वाज उवाच
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः
मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम

MN DUTT: 08-010-001

भरद्वाज उवाच प्रजाविसर्ग विविध कथं स सृजते प्रभुः
मेरुमध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम

M. N. Dutt: Bharadwaja said-Tell me, O best of Brahmans, how the powerful Brahman, living within Meru, created these various kinds of objects.

BORI CE: 12-176-002

भृगुरुवाच
प्रजाविसर्गं विविधं मानसो मनसासृजत्
संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्

MN DUTT: 08-010-002

भृगुरुवाच प्रजाविसर्ग विविधं मानसो मानसासृजत्
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्

M. N. Dutt: Bhrigu said The great Manasa (in his form of Brahman) created the various objects by his Will. For the protection of all creatures, he first created water.

BORI CE: 12-176-003

यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्

MN DUTT: 08-010-003

यत् प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्

M. N. Dutt: Water is the life of all creatures, and it helps their growth. If there be no water, all creatures would die. The cntire universe is pervaded by water.

BORI CE: 12-176-004

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः

MN DUTT: 08-010-004

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे
सर्वं तद् वारुणं ज्ञेयमापस्तस्तम्भिरे यतः

M. N. Dutt: Earth, mountains, clouds, and all things which have form, are all as transformations of water. They have all been produced by water being solidified.

BORI CE: 12-176-005

भरद्वाज उवाच
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ
कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान्

MN DUTT: 08-010-005

भरद्वाज उवाच कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्

M. N. Dutt: Bharadwaja said, How did water originate? How fire and Wind? How also was the Earth created? I have great doubts about it.

BORI CE: 12-176-006

भृगुरुवाच
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्

MN DUTT: 08-010-006

भृगुरुवाच ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे
लोकसम्भवसंदेहः समुत्पन्नो महात्मनाम्

M. N. Dutt: O twice-born one, in very ancient times called the Brahma-Kalpa, great Rishis, when they assembled together, felt this very doubt about the creation of the universe.

BORI CE: 12-176-007

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः

MN DUTT: 08-010-007

तेऽतिष्ठन् ध्यानमालम्ब्य मौनमास्थाय निश्चलाः
त्यक्तहाराः पवनपा दिव्यं वर्षशतं द्विजाः

M. N. Dutt: Governing speech, they remained immovable, engaged in contemplation. Having abstained from food, they lived upon air alone, and remained thus for a thousand divine years.

BORI CE: 12-176-008

तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत्
दिव्या सरस्वती तत्र संबभूव नभस्तलात्

MN DUTT: 08-010-008

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत्
दिव्या सरस्वती तत्र सम्बभूव नभस्तलात्

M. N. Dutt: At the end of that time, certain words as sacred as those of the Vedas simultaneously reached the ears of all. Indeed, this celestial voice was heard in the sky to say—

BORI CE: 12-176-009

पुरा स्तिमितनिःशब्दमाकाशमचलोपमम्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ

MN DUTT: 08-010-009

पुरा स्तिमितमाकाशमनन्तमचलोपमम्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ

M. N. Dutt: Formerly there was only infinite Space, motionless and immovable. Without sun, moon, stars, and wind, it seemed to be asleep.

BORI CE: 12-176-010

ततः सलिलमुत्पन्नं तमसीवापरं तमः
तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः

MN DUTT: 08-010-010

ततः सलिलमुत्पन्नं तमसीवापरं तमः
तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः

M. N. Dutt: Then water originated like something darker within darkness. Then from the pressure of water sprang wing.

BORI CE: 12-176-011

यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः

BORI CE: 12-176-012

तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्

MN DUTT: 08-010-011

यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्

M. N. Dutt: As an empty vessel having no hole appears at first to have no sound, but when filled with water, air appears and makes a great noise, so when infinite Space was filled with water, the wind arose with a great noise, passing through the water.

BORI CE: 12-176-013

स एष चरते वायुरर्णवोत्पीडसंभवः
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति

MN DUTT: 08-010-012

स एष चरते वायुरर्णवोत्पीडसम्भवः
आकाशस्थानमासाद्य प्रशान्ति नाधिगच्छति

M. N. Dutt: Generated by the pressure of the ocean of water, that wind still passes on. Occupying empty space, its motion is never stoppcd.

BORI CE: 12-176-014

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः
प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः

MN DUTT: 08-010-013

तस्मिन् वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः
प्रादुरभूदूर्ध्वशिखः कृत्वा निस्तिमिरं नमः

M. N. Dutt: Then on account of the friction of wind and water, fire endued with great power and burning energy, came into being, with flames directed upwards. That fire dissipated the darkness that had covered Space.

BORI CE: 12-176-015

अग्निः पवनसंयुक्तः खात्समुत्पतते जलम्
सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते

MN DUTT: 08-010-014

अग्निः पवनसंयुक्तः खं समाक्षिपते जलम्
सोऽग्निमारुतसंयोगाद्घनत्वमुपपद्यते

M. N. Dutt: Helped by the wind, fore combined Space and Water. In fact, combining with the wind, fire became solidified.

BORI CE: 12-176-016

तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः
स संघातत्वमापन्नो भूमित्वमुपगच्छति

MN DUTT: 08-010-015

तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः
स संघातत्वमापन्नो भूमित्वमनुगच्छति

M. N. Dutt: While dropping from the sky, the liquid portion of fire being solidified again became what is known as the Earth.

BORI CE: 12-176-017

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते

MN DUTT: 08-010-016

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा
भूमिर्यानिरिह ज्ञेया यस्यां सर्वं प्रसूयते

M. N. Dutt: The Earth or land, in which everything is born, is the root of all sorts of taste, of all sorts of scent, of all sorts of liquids, and of all kinds of animals,

Home | About | Back to Book 12 Contents | ← Chapter 175 | Chapter 177 →