Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 187

BORI CE: 12-187-001

युधिष्ठिर उवाच
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह

MN DUTT: 08-021-001

युधिष्ठिर उवाच अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यथा चैतत् तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, what and of what nature is that which passes by the name of Adhyatma (spiritual) and which is laid down for ever person.

Corresponding verse not found in BORI CE

MN DUTT: 08-021-002

कुतः सृष्टमिदं विश्वं ब्रह्मन् स्थावरजङ्गमम्
प्रलये कथमभ्येति तन्मे वक्तुमिहार्हसि

M. N. Dutt: O you who are acquainted with Brahma, whence has this universe, consisting of inobile and immobile objects, been created? When universal dissolution sets in, to whom does it go? You should describe this subject to me.

BORI CE: 12-187-002

भीष्म उवाच
अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम्

MN DUTT: 08-021-003

भीष्म उवाच अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
तद् व्याख्यास्यामि ते तात श्रेयस्कर तमं सुखम्

M. N. Dutt: Bhishma said This Adhyatma, O son of Pritha, that you ask me about, I will presently describe. It is, O son, highly agreeable and productive of great happiness.

BORI CE: 12-187-003

यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत्

MN DUTT: 08-021-004

सृष्टिप्रलयसंयुक्तमाचायैः परिदर्शितम्
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
फललाभश्च तस्य स्यात् सर्वभूतहितं च तत्

M. N. Dutt: Great teachers have (before this) described the Creation and the Destruction of the universe). Knowing those truths, a person may acquire, even in this world, great satisfaction and happiness. Such knowledge also bring on the acquisition of great fruits, and it is highly beneficial to all creatures.

BORI CE: 12-187-004

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ

MN DUTT: 08-021-005

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ

M. N. Dutt: Earth, air, space, water, and light as the fifth, are considered as Great Creatures. These form both the origin and the destruction of all created objects.

BORI CE: 12-187-005

ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतानि भूतेषु सागरस्योर्मयो यथा

MN DUTT: 08-021-006

यतः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा

M. N. Dutt: To Him from whom these great primal elements spring, they return again and again severing themselves from all creatures like the wave of the ocean.

BORI CE: 12-187-006

प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः

MN DUTT: 08-021-007

प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
तद्वद् भूतानि भूतात्मा सृष्टानि हरते पुनः

M. N. Dutt: As the tortoise extends its limbs and withdraws them again, so the Supreme Soul creates all objects and again withdraws them into Himself.

BORI CE: 12-187-007

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति

MN DUTT: 08-021-008

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत् तेषु वैषम्यं तत्तु जीवो न पश्यति

M. N. Dutt: The Creator places the five primary clements in all created objects in different proportions. The living creature, however, does not mark it.

BORI CE: 12-187-008

शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम्

MN DUTT: 08-021-009

शब्दः श्रोत्रं तथा स्वानि त्रयमाकाशयोनिजम्
वायोः स्पर्शस्तथा चेष्टा त्वक् चैव त्रितयं स्मृतम्

M. N. Dutt: Sound, the organ of hearing, and all holes,-these three, originate from Space Touch, action, and skin are the three-fold attributes of the Wind.

BORI CE: 12-187-009

रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः

MN DUTT: 08-021-010

रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते
रस: क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः

M. N. Dutt: Form, cye, and digestion are the three-fold attributes of Fire or Energy. Taste all liquid secretions, and the tongue are the three attributes of Water.

BORI CE: 12-187-010

घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः
महाभूतानि पञ्चैव षष्ठं तु मन उच्यते

MN DUTT: 08-021-011

नेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः
महाभूतानि पञ्चैव षष्ठं च मन उच्यते

M. N. Dutt: Smell, the nose, and the body are the three properties, of Earth. The great elements are five. The mind is the sixth.

BORI CE: 12-187-011

इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः

MN DUTT: 08-021-012

इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः

M. N. Dutt: The senses and the mind, O Bharata are the organs through which the cognition of a living creature is made. The seventh is the understanding; and the eight is the soul.

BORI CE: 12-187-012

चक्षुरालोकनायैव संशयं कुरुते मनः
बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः

MN DUTT: 08-021-013

चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय क्षेत्रज्ञः : साक्षिवत् स्थितः

M. N. Dutt: The senses are for perceiving; the mind creates uncertainty. The understanding brings all knowledge to certainty. The Soul exists as a witness.

BORI CE: 12-187-013

ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति
एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्

MN DUTT: 08-021-014

उर्ध्वं पादतलाभ्यां यदक्चिोर्ध्वं च पश्यति
एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्

M. N. Dutt: All that is above the two feet, all that is behind, and all that is above, are witnessed by the Soul. Know that the Soul permeates the entire being without left vacant.

BORI CE: 12-187-014

पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः
तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान्

MN DUTT: 08-021-015

पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्नशः
तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः

M. N. Dutt: All men should know fully the senses, the mind and the understanding. The three universal tendencies qualities called Goodness, Darkness and Ignorance, exist, dependent on the senses, the mind, and the understanding.

BORI CE: 12-187-015

एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्

MN DUTT: 08-021-016

एतां बुद्ध्वा नरोबुद्ध्या भूतानामागतिं गतिम्
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्

M. N. Dutt: Man, by understanding with the help of his intelligence, the manner in which creatures come and leave the world, is sure to attain by and by to steadfast peace.

BORI CE: 12-187-016

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

MN DUTT: 08-021-017

गुणैर्नेनीयते बुद्धिर्बुद्धेरेवन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि तदभावे कुतो गुणाः

M. N. Dutt: or The three qualities lead the understanding to worldly attachments. In this matter, the Understanding is identical with the Senses and the Mind. The Understanding, therefore, is identical with the six (the five senses and the mind), and also with the objects cognised by it. When, however, the Understanding is destroyed, the three qualities cannot produce action.

BORI CE: 12-187-017

इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा

MN DUTT: 08-021-018

इति तन्मयमेवैतत् सर्वं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मान्निर्दिष्यते तथा

M. N. Dutt: This universe of mobile and iinmobile objects consists of that Intelligence. It is from that Intelligence that everything originales and it is into it that everything originates and it is into it that everything subsides. The scriptures point out, therefore, that everything is a manifestation of Intelligence.

BORI CE: 12-187-018

येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया

MN DUTT: 08-021-019

येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया

M. N. Dutt: That by which one sees, that is eye hears is the car. That by which one smells is called the organ of smell, and that by which one distinguishes the tastes is called the tongue.

BORI CE: 12-187-019

त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः

MN DUTT: 08-021-020

त्वचा स्पर्शयते स्पर्श बुद्धिर्विक्रियतेऽसकृत्
येन प्रार्थयते किञ्चित् तदा भवति तन्मनः

M. N. Dutt: One acquires perception of touch by the skin that covers the body. That which is called the Intelligence undergoes changes. When the Intelligence desires anything it is called Mind.

BORI CE: 12-187-020

अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति

MN DUTT: 08-021-021

अधिष्ठानानि वुद्धेर्हि पृथगानि पञ्चधा
इन्द्रियाणीति यान्याहुस्तान्यदृश्योऽधितिष्ठति

M. N. Dutt: The foundations of the Intelligence are five in number, cach serving a different purpose. They are called the sense. The invisible principle. viz., Intelligence, Depends on them.

BORI CE: 12-187-021

पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति

MN DUTT: 08-021-022

पुरुष तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति

M. N. Dutt: The Intelligence that exists in a living creature embraces the three qualities. Sometimes it obtains happiness and sometimes misery.

BORI CE: 12-187-022

न सुखेन न दुःखेन कदाचिदपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता

MN DUTT: 08-021-023

न सुखेन न दुःखेन कदाचिदपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता

M. N. Dutt: Sometimes it becomes shorn of both joy and misery. Thus Intelligence exists on the minds of all men.

BORI CE: 12-187-023

सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्

MN DUTT: 08-021-024

सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्

M. N. Dutt: Sometimes the Intelligence which is made up of the three qualities, transcends them (by Yoga), like the Ocean with his surges, transgressing his high continents.

BORI CE: 12-187-024

अतिभावगता बुद्धिर्भावे मनसि वर्तते
प्रवर्तमानं हि रजस्तद्भावमनुवर्तते

MN DUTT: 08-021-025

अतिभावगता बुद्धिर्भावे मनसि वर्तते
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते

M. N. Dutt: That Intelligence which transcends the three qualities exists in the mind in a purc state, of (unmodified) existence alone. The quality of Darkness, however, that leads to action, soon pursues it.

BORI CE: 12-187-025

इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा
प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः

MN DUTT: 08-021-026

इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा
ततः सत्त्वं तमोभावः प्रीतियोगात् प्रवर्तते
प्रीतिः सत्त्वं रजः शोकस्तमो मोहस्तु ते त्रयः

M. N. Dutt: At that time the Intelligence sets and the senses to action. The properties of the three are these : happiness dwell in Goodness; sorrow in Darkness; delusion in Ignorance.

BORI CE: 12-187-026

ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत

MN DUTT: 08-021-027

ये ये च भावा लोकेऽस्मिन् सर्वेष्वेतेषु वै त्रिषु
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत

M. N. Dutt: All the states of the mind are included in the three qualities. I have now, O Bharata, described to you the course of the understanding.

BORI CE: 12-187-027

इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा

MN DUTT: 08-021-028

इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा

M. N. Dutt: An intelligent man should control all his senses. The three qualities of Goodness, Darkness and Ignorance are always attached to living creatures.

BORI CE: 12-187-028

त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्त्विकी राजसी चैव तामसी चेति भारत

MN DUTT: 08-021-029

त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्त्विकी राजसी चैव तामसी चेति भारत

M. N. Dutt: Three kinds of intelligence also are seen in every creature, viz., that which depends upon Goodness, that upon darkness, and that upon Ignorance, O Bharata.

BORI CE: 12-187-029

सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ

MN DUTT: 08-021-030

सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ

M. N. Dutt: The quality of goodness brings happiness; the quality of Darkness produces sorrow; and if these two combine with the quality of Ignorance then neither happiness nor sorrow is produced.

BORI CE: 12-187-030

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा

MN DUTT: 08-021-031

तत्र यत् प्रीतिसंयुक्ते काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्याचक्षीत तत् तथा

M. N. Dutt: Every state of happiness that appears in the body or the mind is due to the quality of Goodness.

BORI CE: 12-187-031

अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः
प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत्

MN DUTT: 08-021-032

अथ यद् दुःखसंयुक्तमप्रीतिकरमात्मनः
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत्

M. N. Dutt: A disagreeable state of sorrow to oneself, is due to nothing but the quality of Darkness. One should never think of it in fear.

BORI CE: 12-187-032

अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्

MN DUTT: 08-021-033

अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतय॑मविज्ञेयं तमस्तदुपधारयेत्

M. N. Dutt: That state, which is full of delusion and error, and for which one knows not what to do, which is unascertainable and unknown, should be regarded as belonging to the quality of Ignorance.

BORI CE: 12-187-033

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः

MN DUTT: 08-021-034

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः

M. N. Dutt: Joy, satisfaction, delight, happiness, tranquillity of heart, these are the properties of the state of Goodness. Man sometimes acquires a portion of them.

BORI CE: 12-187-034

अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः

MN DUTT: 08-021-035

अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः

M. N. Dutt: Discontent, heart-burning, grief, cupidity, vindictiveness, are all marks of darkness. They are seen with or without sufficient causes for producing them.

BORI CE: 12-187-035

अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः

MN DUTT: 08-021-036

अवमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः

M. N. Dutt: Disgrace, delusion, error, slcep and stupefaction, that befall one through excess of ill-luck, are various properties of the state of Jgnorance.

BORI CE: 12-187-036

दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च

MN DUTT: 08-021-037

दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च

M. N. Dutt: That person whose mind is far-reaching, capable of going on all directions, not confident about acquiring the objects it desires, and well-controlled, is happy both here and hereafter.

BORI CE: 12-187-037

सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः
सृजते तु गुणानेक एको न सृजते गुणान्

MN DUTT: 08-021-038

सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः
सृजते तु गुणानेक एको न सृजते गुणान्

M. N. Dutt: Mark the differences between those two subtile things, viz., Intelligence and the Soul. One of these viz., Intelligence (displays of qualities. The other viz., the Soul) does nothing of the kind.

BORI CE: 12-187-038

मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा
अन्योन्यमन्यौ च यथा संप्रयोगस्तथा तयोः

MN DUTT: 08-021-039

मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सदा
अन्योन्यमेतौ स्यातां च सम्प्रयोगस्तथा तयोः

M. N. Dutt: A gnat and a fig may be seen to be united with each other. Though united, each, however, is separate from the other.

BORI CE: 12-187-039

पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ

MN DUTT: 08-021-040

पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा
यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ

M. N. Dutt: Likewise, Intelligence and Soul, though different from each other, by their by their respective natures, yet they may always be seen to exist in a state of union. A fish and water exist together. But cach, however, the case with Intelligence and Soul.

BORI CE: 12-187-040

न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः
परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा

MN DUTT: 08-021-041

न गुणा विदुरात्मानं स गुणान् वेत्ति सर्वशः
परिद्रष्टा गुणानां तु संसृष्टान्मन्यते तथा

M. N. Dutt: The qualities do not know the Soul, but the Soul knows them all. The Soul is the spectator of the qualities and consider them all as emanating from itself.

BORI CE: 12-187-041

इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्

MN DUTT: 08-021-042

इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्

M. N. Dutt: Acting through the senses, the mind, and the understanding which is the seventh, all of which are inactive and have no self-consciousness, the Soul discovers the objects like a lamp showing all objects around it by shedding its rays through an opening in the covering.

BORI CE: 12-187-042

सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति
संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः

MN DUTT: 08-021-043

सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति
सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोधुवः

M. N. Dutt: The understanding or Intelligence creates all the qualities. The Soul only sees them. Such is certainly the connection between the Intelligence and the Soul.

BORI CE: 12-187-043

आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन
सत्त्वं मनः संसृजति न गुणान्वै कदाचन

MN DUTT: 08-021-044

आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन
सत्त्वं मन: संसृजते न गुणान् वै कदाचन

M. N. Dutt: There is no resort of cither Intelligence or Soul. The understanding creates the mind, but never the qualities.

BORI CE: 12-187-044

रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव

MN DUTT: 08-021-045

रश्मीस्तेषां स मनसा यदा सम्यनियच्छति
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव

M. N. Dutt: When the Soul, by means of the mind, sufficiently controls the rays that proved from the senses, it is then that it becomes visible (10 the Understanding) like a lamp burning within a cover.

BORI CE: 12-187-045

त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः
सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम्

MN DUTT: 08-021-046

त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः
सर्वभूतात्मभूस्तस्मात् स गच्छेदुत्तमां गतिम्

M. N. Dutt: That person who renounces all ordinary acts, practises penances, devotes himself to Study the Soul, taking a delight in it, and regards himself as the Soul of all creatures, acquires a supreme end.

BORI CE: 12-187-046

यथा वारिचरः पक्षी लिप्यमानो न लिप्यते
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते

MN DUTT: 08-021-047

यथा वारिचर: पक्षी सलिलेन न लिप्यते
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते

M. N. Dutt: As an aquatic bird while moving over the waters, is never welted, so does a wise person move among creatures.

BORI CE: 12-187-047

एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः

MN DUTT: 08-021-048

एवं स्वभावमेवैतत् स्वबुद्ध्या विहरेन्नरः
अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः

M. N. Dutt: One should act in the world, by the help of his intelligence, in this way, without grief, without joy, without distinction of personality, for all, and shorn of malice and envy,

BORI CE: 12-187-048

स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान्
ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः

MN DUTT: 08-021-049

स्वभावयुक्त्या युक्तस्तु स नित्यं सृजते गुणान्
उर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद् गुणाः
४९

M. N. Dutt: One living in this way creates the qualities (i.e. transcends them), like a spider creating threads. The qualities should indeed, be considered as the threads of the spider.

BORI CE: 12-187-049

प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति

BORI CE: 12-187-050

एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
उभयं संप्रधार्यैतदध्यवस्येद्यथामति

MN DUTT: 08-021-050

प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति
एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे
उभयं सम्प्रधायैतद् व्यवस्येत यथामति

M. N. Dutt: Some say that the qualities of such men are not lost. Some say that they are all lost. Those who say that they are not lost rely upon the Shrutis, which do not contain any declaration to the contrary. They, however, who say, that the qualities are all lost rely on the Smritis. One should taking into consideration both these opinions, judge as to which of them is right.

BORI CE: 12-187-051

इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः

MN DUTT: 08-021-051

इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः

M. N. Dutt: One should thus solve the knotty question which is capable of shaking the understanding by doubt, and thereby acquire happiness. When that doubt will be removed, one will no longer : have to grieve.

BORI CE: 12-187-052

मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः
अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा

MN DUTT: 08-021-052

मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णा नदी नराः
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा

M. N. Dutt: Men of impure hearts may by knowledge acquire success like persons plunging in a full river purifying themselves of all dirts.

BORI CE: 12-187-053

महानदीं हि पारज्ञस्तप्यते न तरन्यथा
एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-021-053

महानद्या हि पारशस्तप्यते न तदन्यथा
न तु तुष्यति तत्त्वज्ञः फले ज्ञाते तरत्युत

M. N. Dutt: One who has to get over large river, does not feel happy at only seeing the other shore. If the case were otherwise, (i. c., if by merely sceing the other shore he could reach it) then might one become happy. It is quite different with one acquainted with truth. The mere knowledge of Truth will give him happiness. As soon as such knowledge begins to fructify, the person may be considered to have reached the other shore. They who thus know the Soul as freed from all worldly objects and is but the One, are said to acquire high and excellent knowledge.

Corresponding verse not found in BORI CE

MN DUTT: 08-021-054

एनं ये विदुराध्यात्म केवलं ज्ञानमुत्तमम्

M. N. Dutt: By knowing the origin and the end of all creatures, a person which is such, and by thinking upon the subject, a person by and by obtains infinite reality.

BORI CE: 12-187-054

एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः

MN DUTT: 08-021-055

एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
अवेक्ष्य च शनैर्बुद्ध्या लभते शमनं ततः

M. N. Dutt: He who has understood the three-fold objects and reflecting upon it, casts it away, succeeds by Yoga to see the Truth and secure perfect happiness.

BORI CE: 12-187-055

त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः

MN DUTT: 08-021-056

त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः

M. N. Dutt: The Soul cannot be seen unless the senses, which are set on various objects and are difficult of being controlled, be all duly restrained.

BORI CE: 12-187-056

न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः
तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः

MN DUTT: 08-021-057

न चात्मा शक्यते द्रष्टुमिन्द्रियैश्च विभागशः
तत्र तत्र विसृष्टैश्च दुर्वायैश्चाकृतात्मभिः

M. N. Dutt: He who knows this, is really wise. What other mark is there of a wise man? Acquiring this knowledge, intelligent men considered themselves to be crowned with success.

BORI CE: 12-187-057

एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः

MN DUTT: 08-021-058

एतद् बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः

M. N. Dutt: That which strikes the Ignorant with fear can never create fear in persons of Knowledge. There is no higher and for anybody than Liberation. The sages say that on account of the excess or otherwise of good qualities, differences are seen regarding the degree of Liberation.

BORI CE: 12-187-058

न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकास्ति कस्यचि;त्सति हि गुणे प्रवदन्त्यतुल्यताम्

MN DUTT: 08-021-059

न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकास्ति कस्यचित् सति हि गुणे प्रवदन्त्यतुल्यताम्

M. N. Dutt: A person succeeds, by acting without expecting fruits, (by those acts) in destroying his pristine sinful acts. To a wise man, the acts of a former life and those of this life also, do not yield any disagreeable result. But how can acts, if he continues to be engaged in them, bring about what is agreeable (viz., Liberation.)

BORI CE: 12-187-059

यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्
नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः

MN DUTT: 08-021-060

यः करोत्यनभिसंधिपूर्वकं तच्च निर्गुदति यत्पुराकृतम्
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः

M. N. Dutt: People blame a person who is possessed of lust, envy, and other evil passions). Those vices draw the person down in his next life into various sorts of inferior births.

BORI CE: 12-187-060

लोक आतुरजनान्विराविण;स्तत्तदेव बहु पश्य शोचतः
तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा

MN DUTT: 08-021-061

स्तस्य तज्जनयतीह सर्वतः
लोक आतुरजनान्निरावशं स्तत्तदेव बहु पश्य शोचतः
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सताम्

M. N. Dutt: Mark attentively the vicious in this world who grieve exceedingly for the loss of their possessions. See also those who are gifted with judgement and who never grieve when placed in similar circumstances! Those who are conversant with both, deserve to be called truly wise..

Home | About | Back to Book 12 Contents | ← Chapter 186 | Chapter 188 →