Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 188

BORI CE: 12-188-001

भीष्म उवाच
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः

BORI CE: 12-188-002

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः

MN DUTT: 08-022-001

भीष्म उवाच हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्
यं ज्ञात्वा शाश्वती सिद्धिं गच्छन्तीह महर्षयः
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः

M. N. Dutt: Bhishma said 'I shall not, O son of Pritha, describe to you for four kinds of Yoga meditation. Obtaining a knowledge of the same, the great Rishis, attain to eternal success even in this world. Pleased with knowledge, with hearts engaged in Liberation, and conversant with Yoga, great Rishis, act in such a way that their Yoga meditation may get on properly.

BORI CE: 12-188-003

नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः
जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः

MN DUTT: 08-022-002

नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः
जन्मदोषपरिक्षीणा: स्वभावे पर्यवस्थिताः

M. N. Dutt: O son of Pritha, being freed from the faults of the world, these are not born again. Freed from liability to re-birth, they live in their state of original purity.

BORI CE: 12-188-004

निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः
असङ्गीन्यविवादीनि मनःशान्तिकराणि च

MN DUTT: 08-022-003

निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता नियमस्थिताः
असङ्गान्यविवादीनि मनःशान्तिकराणि च

M. N. Dutt: Freed from the influence of all pairs of opposite (such as heat and cold, joy and sorrow, etc.), ever existing in their own (pure) state, freed (from attachments), never accepting anything (in gift), they live in places separated from their wives and children, without others with whom disputes may arise, and favourable to perfect tranquillity of hearts.

BORI CE: 12-188-005

तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः

MN DUTT: 08-022-004

तत्र ध्यानेन संश्लिष्टमेकाग्रं धारयेन्मनः
पिण्डीकृत्येन्द्रियग्राममासीन: काष्ठवन्मुनिः

M. N. Dutt: There restraining speech, such a person sits like a piece of wood, killing all the senses, and with mind immersed in the Supreme Self by the help of meditation.

BORI CE: 12-188-006

शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत्
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा

MN DUTT: 08-022-005

शब्दं न विन्देच्छ्रोत्रेण स्पर्श त्वचा न वेदयेत्
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा

M. N. Dutt: He has no perception of sound through the car; no perception of touch through the skin no perception of from through the eye; no perception of taste through the tongue.

BORI CE: 12-188-007

घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित्
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्

MN DUTT: 08-022-006

प्रेयाण्यपि च सर्वाणि जह्याद् ध्यानेन योगवित्
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्

M. N. Dutt: He has no perception also of scents through the organ of smell. He would, immersed in Yoga and meditation, renounce all things.

BORI CE: 12-188-008

ततो मनसि संसज्य पञ्चवर्गं विचक्षणः
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः

MN DUTT: 08-022-007

ततो मनसि संगृह्य पञ्चवर्ग विचक्षणः
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः

M. N. Dutt: Possessed of great energy of mind, he has no desire for anything that works up the five senses. The wise man, then should, withdrawing his five senses into the mind, fix the unstable mind with the five senses (into the Intellect).

BORI CE: 12-188-009

विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्
पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम्

MN DUTT: 08-022-008

विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्
पूर्वं ध्यानपथे धीरः समादध्यान्मोऽन्तरा

M. N. Dutt: The Yogin should possessed of patience, fix his mind which always wanders, so that his five gates may be made firm regarding things that are themselves unstable. He should, in this sky of the heart, fix his mind into the path of meditation, making it independent of the body or any other refuge.

BORI CE: 12-188-010

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्
एष ध्यानपथः पूर्वो मया समनुवर्णितः

MN DUTT: 08-022-009

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्
एष ध्यानपथः पूर्वो मया समनुवर्णितः

M. N. Dutt: I have spoken of the path of meditation as the first, since the Yogin has first to destroy his senses and the mind.

BORI CE: 12-188-011

तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम्
स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा

MN DUTT: 08-022-010

तस्य तत् पूर्वसंरुद्धमात्मनः षष्ठमान्तरम्
स्फुरिष्यति समुद्घान्ता विद्युदम्बुधरे यथा

M. N. Dutt: The mind, which constitutes the sixth, when thus controlled, tries of flash out like the capricious and fickle lightning playing among the clouds.

BORI CE: 12-188-012

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः
एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि

MN DUTT: 08-022-011

जलविन्दुर्यथा लोल: पर्णस्थः सर्वतश्चलः
एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि

M. N. Dutt: As a drop of water on a leaf in unstable and moves about on all sides, so becomes the Yogin's mind when first fix on the path of meditation.

BORI CE: 12-188-013

समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्

MN DUTT: 08-022-012

समाहितं क्षणं किञ्चिद् ध्यानवर्त्मनि तिष्ठति
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्

M. N. Dutt: When fixed, for some time the inind stays in that path. When, however, it goes astray again into the path of the wind, it becomes as fleet as the wind.

BORI CE: 12-188-014

अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्

MN DUTT: 08-022-013

अनिर्वेदो गतक्लेशो गततन्द्रिरमत्सरी
समादध्यात् पुनश्चेतो ध्यानेन ध्यानयोगवित्

M. N. Dutt: The person who has mastered the science of Yoga,-without losing his heart by this, never regarding the loss of the toil undergone, shaking off idleness and malice,-should, again, direct his mind to meditation.

BORI CE: 12-188-015

विचारश्च वितर्कश्च विवेकश्चोपजायते
मुनेः समादधानस्य प्रथमं ध्यानमादितः

MN DUTT: 08-022-014

विचारश्च विवेकश्च वितर्कश्चपजायते
मुनेः समादधानस्य प्रथमं ध्यानमादितः

M. N. Dutt: When one observing the vow of silence, begins to set his mind of Yoga, then discrimination, knowledge, and power to avoid cvil follow him in the trail.

BORI CE: 12-188-016

मनसा क्लिश्यमानस्तु समाधानं च कारयेत्
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्

MN DUTT: 08-022-015

मनसा क्लिश्यमानस्तु समाधानं च कारयेत्
न निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितम्

M. N. Dutt: He should, though disturbed by the fickleness of his mind, fix it in meditation. The Yogin should never despair, but seek own his well-being.

BORI CE: 12-188-017

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः
सहसा वारिणा सिक्ता न यान्ति परिभावनाम्

BORI CE: 12-188-018

किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम्

BORI CE: 12-188-019

एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत्
संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति

MN DUTT: 08-022-016

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः
सहसा वारिणा सिक्ता न यान्ति परिभावनम्
किञ्चित् स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्
क्रमशस्तु शनैर्गच्छेत् सर्वं तत्परिभावनम्
एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत्
संहरेत् क्रमशश्चैव स सम्यक् प्रशमिष्यति

M. N. Dutt: As when drenched with water, a mass of dust or ashes or of a burnt cow-dung, does not seem to be soaked, as it remains dry if drenched partially, and requires continued drenching before it becomes thoroughly soaked, so should the Yogin gradually control all his senses. He should gradually withdraw them (from all objects). The man who acts thus succeeds in controlling them.

BORI CE: 12-188-020

स्वयमेव मनश्चैव पञ्चवर्गश्च भारत
पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति

MN DUTT: 08-022-017

स्वयमेव मनश्चैवं पञ्चवर्गं च भारत
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति

M. N. Dutt: One succeeds, O Bharata, by directing one's mind and to the path of senses meditation, in controlling them perfectly by steadfast Yoga.

BORI CE: 12-188-021

न तत्पुरुषकारेण न च दैवेन केनचित्
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः

MN DUTT: 08-022-018

न तत्पुरुषकारेण न च दैवेन केनचित्
सुखमेष्यति तत् तस्य यदेवं संयतात्मनः

M. N. Dutt: The happiness that he fells who has succeeded in controlling his mind and senses is such that its like can never be experienced through exertion or Destiny.

BORI CE: 12-188-022

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्

MN DUTT: 08-022-019

सुखे तेन संयुक्तो रंस्यते ध्यानकर्मणि
गच्छन्ति योगिनो ह्येवं निर्वाणां तन्निरामयम्

M. N. Dutt: Enjoying such felicity, be continues to find pleasure in the act of meditation. Yogins attain, in this way, to the highly blessed state of Nirvana.'

Home | About | Back to Book 12 Contents | ← Chapter 187 | Chapter 189 →