Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 189

BORI CE: 12-189-001

युधिष्ठिर उवाच
चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च
नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः

MN DUTT: 08-023-001

युधिष्ठिर उवाच चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च
नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः

M. N. Dutt: Yudhishthira said You have described the four modes of life and their duties. You have also spoken of the duties of kings. You have recounted many histories of various kinds and on various subjects.

BORI CE: 12-189-002

श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते
संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति

MN DUTT: 08-023-002

श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते
संदेहोऽस्ति तु कश्चिन्मे तद् भवान् वक्तुमर्हति

M. N. Dutt: I have also heard from you, O you of great intelligence, many discourses about morality. I have, however, one doubt. You should remove it.

BORI CE: 12-189-003

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः

MN DUTT: 08-023-003

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत
कं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः

M. N. Dutt: I wish, O Bharata, to hear of the fruits which silent Reciters of sacred Mantras acquire. what are the fruits that have been shorn for such men? What is that region to which they repair after death?

BORI CE: 12-189-004

जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ
जापका इति किं चैतत्सांख्ययोगक्रियाविधिः

MN DUTT: 08-023-004

जप्यस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ
जापका इति किञ्चैतत् सांख्ययोगक्रियाविधिः

M. N. Dutt: You should, also, O sinless one, tell me all the rules that have been laid down regarding such silent recitation? When the word Reciter is uttered, what shall I understand by it? Is such a man to be considered as following the ordinances of Vedanta or Yoga or Work.

BORI CE: 12-189-005

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः

MN DUTT: 08-023-005

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः

M. N. Dutt: Or, it such a man to be considered as following the ordinances of (mental) sacrifices? How is the path of the Reciters to be called? You posses universal knowledge. Tell me all this.

BORI CE: 12-189-006

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च

MN DUTT: 08-023-006

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यमस्य यत् पुरावृत्तं कालस्य ब्राह्मणस्य च

M. N. Dutt: Bhishma said 'Regarding it is cited the old history of Yama, Time and a certain Brahmana.

Corresponding verse not found in BORI CE

MN DUTT: 08-023-007

सांख्ययोगौ तु यावुक्तौ मुनिभिर्मोक्षदर्शिभिः
संन्यास एव वेदान्ते वर्तते जपनं प्रति

M. N. Dutt: Sages who knows the means of attaining to Liberation have spoken of two methods, viz., the Vedanta and the Yoga. Amongst these, in the Vedanta System Renunciation has been described as the result of silent recitation. The declarations of the Vedas hold that absent of rites, yields tranquillity, and secures Brahma.

BORI CE: 12-189-007

संन्यास एव वेदान्ते वर्तते जपनं प्रति
वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ

MN DUTT: 08-023-007

सांख्ययोगौ तु यावुक्तौ मुनिभिर्मोक्षदर्शिभिः
संन्यास एव वेदान्ते वर्तते जपनं प्रति

MN DUTT: 08-023-008

वेदवादाश्च निर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः
सांख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः

M. N. Dutt: Sages who knows the means of attaining to Liberation have spoken of two methods, viz., the Vedanta and the Yoga. Amongst these, in the Vedanta System Renunciation has been described as the result of silent recitation. The declarations of the Vedas hold that absent of rites, yields tranquillity, and secures Brahma. Indeed, the two paths pointed out by sages bent on acquiring what is for their well-being viz., Vedanta and Yoga, are such that they are both concerned and again unconcerned (with silent recitations).

BORI CE: 12-189-008

यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते
मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः

BORI CE: 12-189-009

सत्यमग्निपरीचारो विविक्तानां च सेवनम्
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्

BORI CE: 12-189-010

विषयप्रतिसंहारो मितजल्पस्तथा शमः
एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु

MN DUTT: 08-023-009

मार्गी तावप्युभावेतौ संश्रितौ न च संश्रितौ
यथा संश्रूयते राजन् कारणं चात्र वक्ष्यते
मन:समाधिरत्रापि तथेन्द्रियजयः स्मृतः
सत्यमग्निपरीचारो विविक्तानां च सेवनम्
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्
विषयप्रतिसंहारो मितजल्पस्तथा शमः

MN DUTT: 08-023-010

एष प्रवर्तको यज्ञो निवर्तकमथो शृणु
यथा निवर्तते कर्म जपतो ब्रह्मचारिणः

M. N. Dutt: I shall not explain the inanner in which silent recitation is connected (with cach of the two paths) and the cause. In both, as in the case of silent recitation, it is necessary to subdue the senses and fix the mind (after withdrawal from external objects; as also to have truth, keeping up of the (sacred) fire, residence in solitude, meditation, penance, self control, forgiveness, benevolence, self-restriction of food, withdrawal from worldly attachments, the absence of garrulousness, and tranquillity. These from a Sacrifice in acts. Listen now to the course which consists of abstention (froin acts). I will presently describe the manner in which the acts of the reciter observing the vow of Brahmacharya may cease. Such a person should behave in every way according to what has been (already) said by me.

BORI CE: 12-189-011

यथा निवर्तते कर्म जपतो ब्रह्मचारिणः
एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत्
त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्

MN DUTT: 08-023-011

एतत् सर्वमशेषेण यथोक्तं परिवर्तयेत्
निवृत्तं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्

M. N. Dutt: Follow the path of abstention, he should try to do away with his dependence on both the External and the Internal.

BORI CE: 12-189-012

कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी
चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा

MN DUTT: 08-023-012

कुशोच्चयनिषण्णः सन् कुशहस्तः कुशैः शिखी
कुशैः परिवृतस्तस्मिन् मध्ये छन्नः कुशैस्तथा

M. N. Dutt: Sitting on Kusha grass, with Kusha in hand, and binding his hairs with Kusha, he should surround himself with Kusha and have Kusha for robes.

BORI CE: 12-189-013

विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत्
साम्यमुत्पाद्य मनसो मनस्येव मनो दधत्

MN DUTT: 08-023-013

विषयेभ्यो नमस्कुर्याद् विषयान्न च भावयेत्
साम्यमुत्पाद्य मनसा मनस्येव मनो दधत्

M. N. Dutt: He should, bowing to all earthly matters, take leave of them and never think of them. He should, acquiring equanimity of, mind, fix his mind on the mind itself.

BORI CE: 12-189-014

तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम्
संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः

MN DUTT: 08-023-014

तद् धिया ध्यायति ब्रह्म जपन् वै संहिताम् हिताम्
संन्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः
१६

M. N. Dutt: He should, reciting the highly beneficial verse (viz., the Gayatri), meditate with the help of his intellect on Brahma alone. Afterwards he should even leave off that, being then absolutely immersed in contemplation.

BORI CE: 12-189-015

ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्

MN DUTT: 08-023-015

ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्

M. N. Dutt: His dependence on the Gayatri which he recites, will give him this concentered contemplation. He attains by penances to purity of soul, and self-control, and cessation of hatred and desire.

BORI CE: 12-189-016

अरागमोहो निर्द्वंद्वो न शोचति न सज्जते
न कर्ताकरणीयानां न कार्याणामिति स्थितिः

MN DUTT: 08-023-016

अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते
न कर्ता कारणानां च न कार्याणामिति स्थितिः

M. N. Dutt: Freed from attachment and delusion, being above the influence of all pairs of opposites, he ever grieves and never suffers himself to be attracted towards worldly objects. He does not consider himself as the actor nor as the enjoyer of sufferer of the fruits of his acts.

BORI CE: 12-189-017

न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित्
न चात्मग्रहणे युक्तो नावमानी न चाक्रियः

MN DUTT: 08-023-017

न चाहङ्कारयोगेन मनः प्रस्थापयेत् क्व चित्
न चार्थग्रहणे युक्तो नावमानी न चाक्रियः

M. N. Dutt: He never, out of selfishness, fixes his mind on anything. Without being engaged in the acquisition of wealth, he abstains also from disregarding or insulting others, but not from work.

BORI CE: 12-189-018

ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्

MN DUTT: 08-023-018

ध्यानक्रियापरो युक्तो ध्यानवान् ध्याननिश्चयः
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्

M. N. Dutt: The work in which he is engaged is that of meditation; he is devoted to meditation, and seeks meditation. By meditation he acquires concentered contemplation, and then gradually leaves off meditation itself.

BORI CE: 12-189-019

स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी
निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम्

MN DUTT: 08-023-019

स वै तस्मावस्थायां सर्वत्यागकृतः सुखम्
निरिच्छस्त्यजति प्राणान् ब्राह्मीं संविशते तनुम्

M. N. Dutt: He enjoys, in that state, the happiness which follows Renunciation. Having thoroughly controlled his desires, he casts off his life-breaths and merges into the Brahmic body.

BORI CE: 12-189-020

अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्
उत्क्रामति च मार्गस्थो नैव क्वचन जायते

MN DUTT: 08-023-020

अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम्
उत्क्रामति च मार्गस्थो नैव क्वचन जायते

M. N. Dutt: Or, if he does not desire to merge into the Brahmic body, he at once goes upwards into the region of Brahma and is never born again.

BORI CE: 12-189-021

आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः
अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते

MN DUTT: 08-023-021

आत्मबुद्ध्या समास्थाय शान्तीभूतो निरामयः
अमृतं विरजः शुद्धमात्मानं प्रतिपद्यते

M. N. Dutt: Having become tranquillity's self, and being freed from all sorts of calamity, such a person, by depending upon his own intelligence, attains to that Soul which is pure and immortal and which is without a stain.'

Home | About | Back to Book 12 Contents | ← Chapter 188 | Chapter 190 →