Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 192

BORI CE: 12-192-001

युधिष्ठिर उवाच
कालमृत्युयमानां च ब्राह्मणस्य च सत्तम
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति

MN DUTT: 08-026-001

युधिष्ठिर उवाच कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च
विवादो व्याहतः पूर्वं तद् भवान् वक्तुमर्हति

M. N. Dutt: Yudhishthira said You had mentioned the dispute between Time, Mrityu, Yama, Ikshvaku, and a Brahmana. You should describe the story in full.

BORI CE: 12-192-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च

BORI CE: 12-192-003

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्

MN DUTT: 08-026-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इक्ष्वाकोः सूर्यपुत्रस्य तद् वृत्तं ब्राह्मणस्य च
कालस्य मृत्योश्च तथा यद् वृत्तं तन्निबोध मे
यथा स तेषां संवादो यस्मिन् स्थानेऽपि चाभवत्

M. N. Dutt: Bhishma said Regarding this subject that I am describing, is cited the old story of what too place between Surya's son Ikshvaku and a certain Brahmana, and Tiine and Mrityu. Listen to me as to what happened, and what was the conversation that took place between them and the place where it happened.

BORI CE: 12-192-004

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

MN DUTT: 08-026-003

ब्राह्मणो जापकः कश्चिद् धर्मवृत्तो महायशाः
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

M. N. Dutt: There was a certain the highly famous and pious Brahınana. He was a Reciter. Greatly wise, he was conversant with the six branches (of the Vedas). He was of the Kushika race and son of Pippalada.

BORI CE: 12-192-005

तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

MN DUTT: 08-026-004

तस्यापरोक्षं विज्ञानं षडङ्गेषु बभूव ह
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

M. N. Dutt: He acquired (by his austerities) spiritual insight into the various branches of the Vedas. Residing at the foot of Himavat, he was devoted to the Vedas,

BORI CE: 12-192-006

सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन्
तस्य वर्षसहस्रं तु नियमेन तथा गतम्

MN DUTT: 08-026-005

सोद्यं ब्राह्म तपस्तेपे संहितां संयतो जपन्
तस्य वर्षसहस्रं तु नियमेन तथा गतम्

M. N. Dutt: He practised, silently reciting the Gayatri, severe austerities for attaining to Brahma. A thousand years passed away while he was engaged in the observance of vows and fasts.

BORI CE: 12-192-007

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल
जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत्

MN DUTT: 08-026-006

स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल
जष्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत्

M. N. Dutt: The goddess (of Gayatri or Savitri) appeared before him and said,-I am pleased with you.-Continuing to recite the sacred Mantra, the Brahmana remained silent and spoke not a word to the goddess.

BORI CE: 12-192-008

तस्यानुकम्पया देवी प्रीता समभवत्तदा
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

MN DUTT: 08-026-007

तस्यानुकम्पया देवी प्रीता समभवत् तदा
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

M. N. Dutt: The goddess felt mercy for him and became highly pleased. Then the mother of the Vedas spoke highly of that recitation in which the Brahmana had been engaged.

BORI CE: 12-192-009

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्

BORI CE: 12-192-010

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम
यदि वापि प्रसन्नासि जप्ये मे रमतां मनः

MN DUTT: 08-026-008

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तदा
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः

M. N. Dutt: After finishing his recitation the Brahmana stood up and, lowering his head, laid himself down before the goddess's feet. The pious Reciter, addressing the goddess, said,-By good luck, O goddess, you have been pleased with me and shown yourself to me. If, indeed, you are pleased with me, the boon I ask is that my heart may find pleasure in the act of recitation.

BORI CE: 12-192-011

सावित्र्युवाच
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति

MN DUTT: 08-026-009

सावित्र्युवाच किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति

M. N. Dutt: What do you ask, O twice-born Rishi? What wish of yours shall I make good? Tell me, O foremost of Reciters, everything will be as you wish.

BORI CE: 12-192-012

भीष्म उवाच
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

MN DUTT: 08-026-010

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

M. N. Dutt: Thus addressed by the goddess, the Brahmana, conversant with duties, replied, saying,-Let me wish about continuing my recitation s go on increasing every day.

BORI CE: 12-192-013

मनसश्च समाधिर्मे वर्धेताहरहः शुभे
तत्तथेति ततो देवी मधुरं प्रत्यभाषत

MN DUTT: 08-026-011

मनसश्च समाधिर्मे वर्धेताहरहः शुभे
तत् तथेति ततो देवी मधुरं प्रत्यभाषत

M. N. Dutt: Let also, O auspicious goddess, my Samadhi be more complete!-The goddess sweetly said,-Let it be as you wish.

BORI CE: 12-192-014

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
निरयं नैव यातासि यत्र याता द्विजर्षभाः

MN DUTT: 08-026-012

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः

M. N. Dutt: Desiring to do good to the Brahmana, the goddess once again said to him-You shall not have to go to hell, i.e., there where great Brahmanas go.

BORI CE: 12-192-015

यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्
साधये भविता चैतद्यत्त्वयाहमिहार्थिता

MN DUTT: 08-026-013

यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्
साधये भविता चैतद् यत्त्वयाहमिहार्थिता

M. N. Dutt: You shall go to the region of Brahma which is incrcate and free from every fault. I go hence, but that which you have asked me shall take place.

BORI CE: 12-192-016

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्
भविता च विवादोऽत्र तव तेषां च धर्मतः

MN DUTT: 08-026-014

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्

M. N. Dutt: Go on reciting with controlled soul and rapt attention. The god Dharma will in person come lo you. Time, Mrityu, and Yama also will come to you. There will be a dispute of morality.'

BORI CE: 12-192-017

एवमुक्त्वा भगवती जगाम भवनं स्वकम्
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा

MN DUTT: 08-026-015

भविता च विवादोऽत्र तव तेषां च धर्मतः
भीष्म उवाच एवमुक्त्वा भगवती जगाम भवन स्वकम्
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा
सदा दान्तो जितक्रोधः सत्यसंधोऽनसूयकः

M. N. Dutt: The goddess, having said these words returned to her own house. The Brahimana continued in recitation for a thousand divine years. Restraining anger, and always controlling self, he passed his time firmly devoting himself to truth and shorn of malice.

BORI CE: 12-192-018

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

MN DUTT: 08-026-016

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः
साक्षात् प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

M. N. Dutt: Upon the completion of the observance by the intelligent Brahmana, Dharma, pleased with him, appeared before that twice-born one.

BORI CE: 12-192-019

धर्म उवाच
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः
जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु

MN DUTT: 08-026-017

धर्म उवाच द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः
जप्यस्यास्य फलं यत्तत् सम्प्राप्तं तच्च मे शृणु

M. N. Dutt: Dharma said O twice-born one, see me who am Dharma. I have come here for seeing you. You have acquired the meed of this recitation in which you had been engaged. Listen to me as to what that rewards is.

BORI CE: 12-192-020

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः
देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि

MN DUTT: 08-026-018

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः
देवानां निलयान् साधो सर्वानुत्क्रम्य यास्यसि

M. N. Dutt: You have acquired all the regions of felicity which belong to either gods or men. O good man, you shall ascend above all the abodes of the gods.

BORI CE: 12-192-021

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्
त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि

MN DUTT: 08-026-019

प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान्
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि

M. N. Dutt: O ascetic, cast off your vital breaths then, and to go whatever regions you please. By casting off your body you will acquire many regions of felicity.

BORI CE: 12-192-022

ब्राह्मण उवाच
कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम्
बहुदुःखसुखं देहं नोत्सृजेयमहं विभो

MN DUTT: 08-026-020

ब्राह्मण उवाच किं नु लोकैर्हि मे धर्म गच्छ त्वं च यथासुखम्
बहुदुःखसुखं देहं नोत्सृजेयमहं विभो

M. N. Dutt: The Brahmana said What have I to do which those regions of felicity of which you speak. O Dharma, go wherever you like. I will not, O powerful lord, cast off this body which is subject to much happiness and misery.

BORI CE: 12-192-023

धर्म उवाच
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव
स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ

MN DUTT: 08-026-021

धर्म उवाच अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ

M. N. Dutt: Your body, O foremost of ascetics, should certainly be cast off. Do you ascend to heaven, O Brahmana. Or, tell us what else would please you, O sinless one.

BORI CE: 12-192-024

ब्राह्मण उवाच
न रोचये स्वर्गवासं विना देहादहं विभो
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना

MN DUTT: 08-026-022

ब्राह्मण उवाच न रोचये स्वर्गवासं विना देहमहं विभो
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना

M. N. Dutt: The Brahmana said I do not, O powerful lord, wish to live in heaven itself without this body of mine. Leave, me, O Dharma. I have no desire to go. to heaven itself without my own body.

BORI CE: 12-192-025

धर्म उवाच
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
गच्छ लोकानरजसो यत्र गत्वा न शोचसि

MN DUTT: 08-026-023

धर्म उवाच अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
गच्छ लोकानरजसो यत्र गत्वा न शोचसि

M. N. Dutt: Dharma said Without setting your heart on your body, cast it off and be happy. Go into regions that are free from the quality of Ignorance. Indeed, going there, you shall never have to experience any misery.

BORI CE: 12-192-026

ब्राह्मण उवाच
रमे जपन्महाभाग कृतं लोकैः सनातनैः
सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो

MN DUTT: 08-026-024

ब्राह्मण उवाच रमे जपन् महाभाग किं लोकैः सनातनैः
सशरीरेण गन्तव्यं मया स्वर्गं न वा विभो

M. N. Dutt: The Brahmana said O highly-blessed one, I take great pleasure in recitation. What necessity have I for those eternal regions of which you speak? Indeed, O powerful lord, I do not wish to go to heaven even with this body of mine.

BORI CE: 12-192-027

धर्म उवाच
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

MN DUTT: 08-026-025

धर्म उवाच यदि त्वं नेच्छसे त्यक्तुं शरीरं पश्य वै द्विजा एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

M. N. Dutt: Dharma said If you do not wish to cast off your body, behold O twice-born one, there is Time, and there is Mrityu, and there is Yama, who are all approaching you.

BORI CE: 12-192-028

भीष्म उवाच
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो
ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन्

MN DUTT: 08-026-026

भीष्म उवाच अथ वैवस्वत: कालो मृत्युश्च त्रितयं विभो
ब्राह्मणं तं महाभागमुपगम्येदमब्रुवन्

M. N. Dutt: Bhishma said After Dharma has said this, the three Vivasvat's son (Yama), Time and Mrityu, approached that Brahmana, 0 blessed king, and addressed him thus.

BORI CE: 12-192-029

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

MN DUTT: 08-026-027

यम उवाच तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

M. N. Dutt: Yama said I am Yama. I say to you that a high reward awaits you for these well-performed penances of yours and for this your pious conduct.

BORI CE: 12-192-030

यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम्
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः

MN DUTT: 08-026-028

काल उवाच यथावदस्य जप्यस्य फलं प्राप्तमनुत्तमम्
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः

M. N. Dutt: Time said You have acquired a high reward which is, indeed, commensurate with the recitation that you have finished. The time is come for you to ascent to heaven. I am Time and I have come to you.

BORI CE: 12-192-031

मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम्
कालेन चोदितं विप्र त्वामितो नेतुमद्य वै

MN DUTT: 08-026-029

मृत्युरुवाच मृत्यु मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम्
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै

M. N. Dutt: Mrityu said — You who are conversant with righteousness, know me for Mrityu herself in her own proper form! I have come to you in person, urged by Time, for taking you hence, O Brahmana.

BORI CE: 12-192-032

ब्राह्मण उवाच
स्वागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

MN DUTT: 08-026-030

ब्राह्मण उवाच स्वागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

M. N. Dutt: 'Welcome to Surya's son, to great time, to Mrityu, and to Dharma. What shall I do for you all.

BORI CE: 12-192-033

भीष्म उवाच
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः

MN DUTT: 08-026-031

भीष्म उवाच अयं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे
अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः

M. N. Dutt: Bhishma said In that meeting, the Brahmana gave them water to wash their feet, and the usual articles of the Arghya. Highly pleased, he then addressed them, saying,—What shall I do for you all to the best of my power.

BORI CE: 12-192-034

तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो

MN DUTT: 08-026-032

तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः
इक्ष्वाकुरगमत् तत्र समेता यत्र ते विभो

M. N. Dutt: Just at that time, O monarch, (king) Ikshvaku, who had started on a pilgrimage to holy waters and shrines, came there where those gods had been assembled together. are

BORI CE: 12-192-035

सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः

MN DUTT: 08-026-033

सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च
कुशलप्रशनमकरोत् सर्वेषां राजसत्तमः

M. N. Dutt: The royal sage Ikshvaku bowed his head and adored them all. That best of king then enquired after the welfare of all of them.

BORI CE: 12-192-036

तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्

MN DUTT: 08-026-034

तस्मै सोऽथासनं दत्त्वा पाद्यमर्थ्य तथैव च
अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्

M. N. Dutt: The Brahmana offered the king a seat, as also water to wash his feet, and the usual Arghya. Having next made the usual enquiries of courtesy, he said,-

BORI CE: 12-192-037

स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे

MN DUTT: 08-026-035

स्वागतं ते महाराज ब्रूहि यद् यदिहेच्छसि
स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु माम्
३८

M. N. Dutt: You welcome, 0 great king. communicate to me all your wishes. Let your noble self tell me what I shall have to do for you by putting forth my might,

BORI CE: 12-192-038

राजोवाच
राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः
ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे

MN DUTT: 08-026-036

राजोवाच राजाहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः
ददानि वसु किंचित्ते प्रथितं तद् वदस्व मे

M. N. Dutt: The king said I am a king. You are a Brahmana observing the six well-known duties. I will give you some wealth. That is well-known. Tell me how much I shall give you.

BORI CE: 12-192-039

ब्राह्मण उवाच
द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात्

MN DUTT: 08-026-037

ब्राह्मण उवाच द्विविधा ब्राह्मणा राजन् धर्मश्च द्विविधः स्मृतः
प्रवृत्ताश्च निवृत्ताश्च निवृत्तोऽहं प्रतिग्रहात्

M. N. Dutt: The Brahmana said There are two kinds of Brahmanas, O king, Morality or righteousness also is of two sorts : devotion to work, and abstention from work. As regards myself, I do not accept gifts.

BORI CE: 12-192-040

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्

MN DUTT: 08-026-038

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्

M. N. Dutt: Give presents to them, O king, who. are given to the duty of work and acceptance. I shall not, therefore, accept any gift. On the other hand, I ask you, what is for your wellbeing. What, indeed, shall I give you? Tell me, O foremost of kings, and I shall do it with the help of my penances.

BORI CE: 12-192-041

राजोवाच
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्
प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम

MN DUTT: 08-026-039

राजोवाच क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्
प्रयच्छ युद्धमित्येवंवादिनः स्मो द्विजोत्तम

M. N. Dutt: The king Said I am a Kshatriya. I do not know how to say the word-Give. The only thing, O best of twice-born ones, that we can say is-Give (us)

BORI CE: 12-192-042

ब्राह्मण उवाच
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर

MN DUTT: 08-026-040

ब्राह्मण उवाच तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप
अन्योन्यस्यान्तरं नास्ति यदिष्टं तत् समाचर

M. N. Dutt: The Brahmana said You are content with the observance of the duties of your order. Likewise, I am content with the duties of mine, O king. there is, therefore, little difference between us. Do what you please.

BORI CE: 12-192-043

राजोवाच
स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम्
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज

MN DUTT: 08-026-041

राजोवाच स्वशक्त्याहं ददानीति त्वया पूर्वमुदाहृतम्
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज

M. N. Dutt: You gave vent to these words first, viz., I shall give you according to my might.-I, therefore, pray, O twice-born one,-Give me the fruits of this your recitation.

BORI CE: 12-192-044

ब्राह्मण उवाच
युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः

MN DUTT: 08-026-042

ब्राह्मण उवाच युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया साधु किमर्थं याचसे पुनः

M. N. Dutt: The Brahmana said You boasted that your words always pray for battle. Why then do you not pray for a battle with me.

BORI CE: 12-192-045

राजोवाच
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह

MN DUTT: 08-026-043

राजोवाच वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
वाग्युद्धं तदिदं तीवं मम विप्र त्वया सह

M. N. Dutt: The king said It is said that Brahinanas are armed with the thunder of speech, and that Kshatriyas have might of arms. hence, O learned Brahmana, this wordy warfare has taken place between you and me.

BORI CE: 12-192-046

ब्राह्मण उवाच
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्

MN DUTT: 08-026-044

ब्राह्मण उवाच सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
ब्रूहि दास्यामि राजेन्द्र विभवे सति मा चिरम्

M. N. Dutt: The Brahmana said As regards myself, this is my resolution today. What shall I give you according to my might? Tell me, O king of kings, and I shall give you. Do not delay.

BORI CE: 12-192-047

राजोवाच
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि

MN DUTT: 08-026-045

राजोवाच यत्तद् वर्षशतं पूर्ण जप्यं वै जपता त्वया
फलं प्राप्तं तत् प्रयच्छ मम दित्सुर्भवान् यदि

M. N. Dutt: If, indeed, you wish to give me anything, then give me the fruits you have acquired by practising recitation for these thousand years.

BORI CE: 12-192-048

ब्राह्मण उवाच
परमं गृह्यतां तस्य फलं यज्जपितं मया
अर्धं त्वमविचारेण फलं तस्य समाप्नुहि

MN DUTT: 08-026-046

ब्राह्मण उवाच परमं गृह्यतां तस्य फलं यज्जपितं मया
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि

M. N. Dutt: The Brahmana said Take the greatest fruit of the recitations I have practised. Indeed, take half, without any hesitation the entire fruits of that recitation.

BORI CE: 12-192-049

अथ वा सर्वमेवेह जप्यकं मामकं फलम्
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि

MN DUTT: 08-026-047

अथवा सर्वमेवेह मामकं जापकं फलम्
राजन् प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि

M. N. Dutt: Or, O king, if you desire, take without any hesitation the entire fruits of my recitations.

BORI CE: 12-192-050

राजोवाच
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया
स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद

MN DUTT: 08-026-048

राजोवाच कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया
स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद

M. N. Dutt: The king said Blessed be you, I have no necessity for the fruits of your recitations which I have begged. Blessings on your head. I am about to leave you. Tell me, however, what those fruits are.

BORI CE: 12-192-051

ब्राह्मण उवाच
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः

MN DUTT: 08-026-049

ब्राह्मण उवाच फलप्राप्तिं न जानामि दत्तं यज्जपितं मया
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः

M. N. Dutt: The Brahmana said I have no knowledge of the fruits I have acquired. I have, however, given you those fruits that I have acquired by recitation. These, viz., Dharma and time and Yama, and Mrityu, are witnesses.

BORI CE: 12-192-052

राजोवाच
अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्

MN DUTT: 08-026-050

राजोवाच अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम्
प्राप्नोतु तत् फलं विप्रो नाहमिच्छे ससंशयम्

M. N. Dutt: The king said I will not accept any other word (from you). I have given you the fruits of my recitations. Let, O royal sage, both your words and mine prove true.

BORI CE: 12-192-053

ब्राह्मण उवाच
नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया
वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि

MN DUTT: 08-026-051

ब्राह्मण उवाच नाददेऽपरवक्तव्यं दत्तं चास्य फलं मया
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि

M. N. Dutt: never I will not accept any words, as I have given the frut of recitations. O king of sages, these words only are considered as authoritative.

BORI CE: 12-192-054

नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन
जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम्

MN DUTT: 08-026-052

नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन
जष्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम्

M. N. Dutt: As regards my recitations, I entertained any particular desire to do. How then, O foremost of kings, should I have any knowledge of what are the fruits of those recitations?

BORI CE: 12-192-055

ददस्वेति त्वया चोक्तं ददामीति तथा मया
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव

MN DUTT: 08-026-053

ददस्वेति त्वया चोक्तं ददानीति मया तथा
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव

M. N. Dutt: You said-Give! I said, I give!-I shall not falsify these words. Keep the truth. Be calm.

BORI CE: 12-192-056

अथैवं वदतो मेऽद्य वचनं न करिष्यसि
महानधर्मो भविता तव राजन्मृषाकृतः

MN DUTT: 08-026-054

अथैवं वदतो मेऽद्य वचनं न करिष्यसि
महानधर्मो भविता तव राजन् मृषा कृतः

M. N. Dutt: If you refuge to keep my word, O king, great sin of untruth will visit you.

BORI CE: 12-192-057

न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम
तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते

MN DUTT: 08-026-055

न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम्
तथा मयाप्यभिहितं मिथ्या कर्तुं न शक्यते

M. N. Dutt: O chastiser of foes, you should not utter what is untrue. Likewise, I dare not falsify what I have said.

BORI CE: 12-192-058

संश्रुतं च मया पूर्वं ददानीत्यविचारितम्
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्

MN DUTT: 08-026-056

संश्रुतं च मया पूर्वं ददानीत्यविचारितम्
तद् गृह्णीप्वाविचारेण यदि सत्ये स्थितो भवान्

M. N. Dutt: I have, before this, unhesitatingly said, I give! If, therefore, you are firm in truth, accept my gift.

BORI CE: 12-192-059

इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः
तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च

MN DUTT: 08-026-057

इहागम्य हि मां राजन् जाप्यं फलमयाचथाः
तन्मे निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च

M. N. Dutt: Coming here, O king, you begged of me the fruits of my recitations. Therefore, take what I have given away, if, indeed, you are truthful.

BORI CE: 12-192-060

नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत्
कुत एवावरान्राजन्मृषावादपरायणः

MN DUTT: 08-026-058

नायं लोकोऽस्ति न परो न च पूर्वान् स तारयेत्
कुत एव जनिष्यांस्तु मृषावादपरायणः

M. N. Dutt: He who is given to falsehood has neither this world nor the next. Such a person cannot rescue his departed manes. How again shall he succeed in doing good to progeny?

BORI CE: 12-192-061

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि
तथा सत्यं परे लोके यथा वै पुरुषर्षभ

MN DUTT: 08-026-059

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि
यथा सत्यं परे लोके तथेह पुरुषर्षभ

M. N. Dutt: The rewards of sacrifices and gifts, as also of fasts and religious observances, are not so powerful in rescuing as truth, O foremost of men, in both this and the next world.

BORI CE: 12-192-062

तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः
समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते

MN DUTT: 08-026-060

तपांसि यानि चीर्णानि चरिष्यन्ति च यत् तपः
शतैः शतसहस्रैश्च तैः सत्यान्न विशिष्यते

M. N. Dutt: All the penances that have been practised by you and all those that you will practised in the future of hundreds and thousands of years are more cfficacious than truth.

BORI CE: 12-192-063

सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम्

MN DUTT: 08-026-061

सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम्

M. N. Dutt: Truth is the one undecaying Brahma. Truth is the one undecaying Penance. Truth is the one undecaying Sacrifice. Truth is the one undecaying Veda.

BORI CE: 12-192-064

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्

MN DUTT: 08-026-062

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
सत्याद् धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्

M. N. Dutt: Truth is awake in the Vedas. The fruits attached to truth have been described as the highest. From truth originate Righteousness and Self-control. Everything depends on truth.

BORI CE: 12-192-065

सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः
व्रतचर्यास्तथा सत्यमोंकारः सत्यमेव च

MN DUTT: 08-026-063

सत्यं वेदास्तथाङ्गानि सत्यं विद्यास्तथा विधिः
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च

M. N. Dutt: Truth is the Vedas and their branches. Truth is knowledge. Truth is the Ordinance. Truth is the observance of vows and fasts. Truth is the Prime Syllable OM.

BORI CE: 12-192-066

प्राणिनां जननं सत्यं सत्यं संततिरेव च
सत्येन वायुरभ्येति सत्येन तपते रविः

MN DUTT: 08-026-064

प्राणिनां जननं सत्यं सत्यं संततिरेव च
सत्येन वायुरभ्येति सत्येन तपते रविः

M. N. Dutt: Truth is the origin of creatures. Truth is their progeny. It is by truth that the Wind moves. It is by truth that the Sun gives heat.

BORI CE: 12-192-067

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती

MN DUTT: 08-026-065

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती

M. N. Dutt: It is by truth that Fire burns. It is on truth that Heaven rests. Truth is Sacrifice. Penance, Vedas, the verses of Samans, Mantras, and Sarasvati.

BORI CE: 12-192-068

तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम्
समां कक्षां धारयतो यतः सत्यं ततोऽधिकम्

MN DUTT: 08-026-066

तुलामारोपिता धर्मः सत्यं चैवेति नः श्रुतम्
समकक्षा तुलयतो यतः सत्यं ततोऽधिकम्

M. N. Dutt: We have heard that once on a time truth and all religious observances were weighted in a scale. When both were weighted, that scale on which truth was, proved heavier.

BORI CE: 12-192-069

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि

MN DUTT: 08-026-067

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि

M. N. Dutt: There is truth where Righteousness is. Everything multiplies through truth. Why, O king, do you wish to do false act.

BORI CE: 12-192-070

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्

MN DUTT: 08-026-068

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्

M. N. Dutt: Be firm in truth. Do not fact falsely, O king. Why do you falsify the falsify the words-Give (me)!-which you have said?

BORI CE: 12-192-071

यदि जप्यफलं दत्तं मया नेषिष्यसे नृप
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि

MN DUTT: 08-026-069

यदि जप्यफलं दत्तं मया नैषिष्यसे नृप
धर्मेभ्यः सम्परिभ्रष्टो लोकाननुचरिष्यसि

M. N. Dutt: If you refuse, O king, to accept the fruits that I have given you of my recitations, you shall then have to wander over the world, fallen away from Righteousness.

BORI CE: 12-192-072

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि

MN DUTT: 08-026-070

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि

M. N. Dutt: That person who does not give after having promised, and he also that does not accept after having begged, are both stained with falsehood. You should not, therefore, falsify your own words.

BORI CE: 12-192-073

राजोवाच
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्

MN DUTT: 08-026-071

राजोवाच योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्

M. N. Dutt: The king said To fight and to protect from the duties of Kshatriyas. It is said that Kshatriyas are givers. How then shall I take anything from you.

BORI CE: 12-192-074

ब्राह्मण उवाच
न छन्दयामि ते राजन्नापि ते गृहमाव्रजम्
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्

MN DUTT: 08-026-072

ब्राह्मण उवाच न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम्
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्

M. N. Dutt: The Brahmana said I never pressed you, O king. I did not seek your house. Yourself, coming here, coming here, you yourself begged of me, Why then do you not take?

BORI CE: 12-192-075

धर्म उवाच
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम्
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च

MN DUTT: 08-026-073

धर्म उवाच अविवादोऽस्तु युवयोर्वित्त मां धर्ममागतम्
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च

M. N. Dutt: Dharma said Know you both that I am Dharma himself, Let there be no dispute between you. Let the Brahmana possess the reward of gift, and let the king also obtain the merit of truth.

BORI CE: 12-192-076

स्वर्ग उवाच
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्

MN DUTT: 08-026-074

स्वर्ग उवाच स्वर्ग मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्

M. N. Dutt: Heaven said Know, O great king, that I am Heaven's self-incarnate, come here in person. Let this dispute between you cease. You are both equal in respect of the merit or rewards that you have acquired.

BORI CE: 12-192-077

राजोवाच
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम्
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम्

MN DUTT: 08-026-075

राजोवाच कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम्
विप्रो यदीच्छते गन्तुं चीर्णं गृह्णातु मे फलम्

M. N. Dutt: The king said I have no use with heaven. Go, O Heaven, to the place you have come from. If this learned Brahmana wishes to go to you, let him take the rewards that I have acquired.

BORI CE: 12-192-078

ब्राह्मण उवाच
बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः
निवृत्तिलक्षणं धर्ममुपासे संहितां जपन्

MN DUTT: 08-026-076

ब्राह्मण उवाच बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः
निवृत्तलक्षणं धर्ममुपासे संहितां जपन्

M. N. Dutt: Thc Brahmana said In the boyhood I had, through Ignorance, stretched my hand for accepting gifts. Now, however, I recite the Gayatri, observing the duty of abstention.

BORI CE: 12-192-079

निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम्
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्

MN DUTT: 08-026-077

निवृत्तं मां चिराद्राजन् विप्रलोभयसे कथम्
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
तप:स्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्

M. N. Dutt: Why do you, O king, tempt me thus, me who have for a long time followed duty of abstention? I shall myself do what my duty is. I do not wish to participate in the rewards acquired by you, O king. I am given too penances and to the study of the Vedas, and I have abstained from acceptance.

BORI CE: 12-192-080

राजोवाच
यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम्
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह

MN DUTT: 08-026-078

राजोवाच यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम्
आवयोर्यत् फलं किञ्चित् सहितं नौ तदस्त्विह

M. N. Dutt: The king said If, O Brahmana, you are really prepared to give me the excellent reward of your recitation, then let half that reward be mine, you also take at the same time half the reward that I myself have gained by my acts.

BORI CE: 12-192-081

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ

MN DUTT: 08-026-079

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ

M. N. Dutt: Brahmanas follows the duty of acceptance. Persons born in the royal order follow the duty of giving. If you are not unaware of the duties, let our fruits be equal.

BORI CE: 12-192-082

मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः

MN DUTT: 08-026-080

मा वा भूत् सहभोज्यं नौ मदीयं फलमाप्नुहि
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः

M. N. Dutt: Or, if you do not wish to be my equal regarding our rewards, that I may have gained. Do take the merit I have gained if you wish to show me favour.'

BORI CE: 12-192-083

भीष्म उवाच
ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ
गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः

MN DUTT: 08-026-081

भीष्म उवाच ततो विकृतवेषौ द्वौ पुरुषौ समुपस्थितौ
गृहीत्वान्योन्यमावेष्ट्य कुचैलावूचतुर्वचः

M. N. Dutt: Bhishma continued 'At this time two very ugly persons came there. Each had his arm upon the other's shoulder; both were ill-dressed. They said these

BORI CE: 12-192-084

न मे धारयसीत्येको धारयामीति चापरः
इहास्ति नौ विवादोऽयमयं राजानुशासकः

MN DUTT: 08-026-082

न मे धारयसीत्येको धारयामीति चापरः
इहास्ति नौ विवादोऽयमयं राजानुशासकः

M. N. Dutt: You owe me nothing!-I really owe you!-If we dispute in this way, here is the king, who governs men.

BORI CE: 12-192-085

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्

MN DUTT: 08-026-083

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्

M. N. Dutt: I say truly, you owe me nothing!-You speak falsely. I owe you a debt!

BORI CE: 12-192-086

तावुभौ भृशसंतप्तौ राजानमिदमूचतुः
परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ

MN DUTT: 08-026-084

तावुभौ सुभृशं तप्तौ राजानमिदमूचतुः
परीक्ष्य त्वं यथा स्याबो नावामिह विगर्हितौ

M. N. Dutt: Both of them, greatly exercises in dispute, then addressed the king, saying,-See, O king, that none of us may be visited by sin!

BORI CE: 12-192-087

विरूप उवाच
धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
ददतश्च न गृह्णाति विकृतो मे महीपते

MN DUTT: 08-026-085

विरूप उवाच धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
ददतश्च न गृह्णाति विकृतो मे महीपते

M. N. Dutt: Virupa said I owe my companion Vikrita, O king, the merits of the gift of a cow. I am willing to satisfy that debt. This Vikrita, however, refuses to accept repayment.

BORI CE: 12-192-088

विकृत उवाच
न मे धारयते किंचिद्विरूपोऽयं नराधिप
मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप

MN DUTT: 08-026-086

विकृत उवाच न मे धारयते किञ्चिद् विरूपोऽयं नराधिप
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप

M. N. Dutt: Vikrita said This Virupa, O king, owes me nothing. He speaks an untruth under the appearance of truth, O King.

BORI CE: 12-192-089

राजोवाच
विरूप किं धारयते भवानस्य वदस्व मे
श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः

MN DUTT: 08-026-087

राजोवाच विरूप किं धारयते भवानस्य ब्रवीतु मे
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः

M. N. Dutt: The king said Tell me, O Virupa, what is that which you owe your friend here. I wish to first hear you and then do what is proper.

BORI CE: 12-192-090

विरूप उवाच
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम्
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ

MN DUTT: 08-026-088

विरूप उवाच शृणुष्वावहितो राजन् यथैतद् धारयाम्यहम्
विकृतस्यास्य राजर्षे निखिलेन नराधिप

M. N. Dutt: Virupa said Hear attentively, 0 king, all the circumstances fully about how I owe my companion, viz., this Vikrita, O king.

BORI CE: 12-192-091

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने

MN DUTT: 08-026-089

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ
धेनुर्विप्राय राजर्षे तप:स्वाध्यायशीलिने

M. N. Dutt: This Vikrita had, in days gone by, for the sake of acquiring merit, O sinless onc, given away an auspicious cow, O royal sage, to a Brahmana given to penances and the study of the Vedas.

BORI CE: 12-192-092

तस्याश्चायं मया राजन्फलमभ्येत्य याचितः
विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना

MN DUTT: 08-026-090

तस्याश्चायं मया राजन् फलमभ्येत्य याचितः
विकृतेन च मे दत्तं विशुद्धनान्तरात्मना

M. N. Dutt: Going to him, O king, I begged of him the reward of that act. With a pure heart, Vikrita made a gift to me of that reward.

BORI CE: 12-192-093

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये
गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने

MN DUTT: 08-026-091

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने

M. N. Dutt: I then, for my purification, did some good acts. I also bought two Kapila cows with calves, both of which used to give large quantities of milk.

BORI CE: 12-192-094

ते चोञ्छवृत्तये राजन्मया समपवर्जिते
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो

BORI CE: 12-192-095

इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम्
एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान्

MN DUTT: 08-026-092

ते चोच्छवृत्तये राजन् मया समपवर्जिते
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो
इहाद्यैव गृहीत्वा तु प्रयच्छे द्विगुणं फलम्
एवं स्यात् पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान्
९६

M. N. Dutt: I then presented according to due rites and with proper devotion, those two cows to a poor Brahmana living by picking solitary grains. Having formerly accepted the gift from my companion, I wish, O lord, even here, to give him in return twice the reward. The circumstances being such, O foremost of men, who amongst us two shall be innocent and who guilty?

BORI CE: 12-192-096

एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप
कुरु धर्ममधर्मं वा विनये नौ समाधय

MN DUTT: 08-026-093

एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप
कुरु धर्ममधर्म वा विनये नौ समादध

M. N. Dutt: Disputing with each other about this, we have both come to you, O King, Whether you judge rightly or wrongly, settle our dispute and put us in peace.

BORI CE: 12-192-097

यदि नेच्छति मे दानं यथा दत्तमनेन वै
भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः

MN DUTT: 08-026-094

यदि नेच्छति मे दानं यथा दत्तमनेन वै
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताद्य नौ

M. N. Dutt: If this my companion does not wish to take from me in return a gift equal to what he gave me, you shall have to judge patiently and put us both on the right road.

BORI CE: 12-192-098

राजोवाच
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम्

MN DUTT: 08-026-095

राजोवाच दीयमानं न गृह्णासि ऋणं कस्मात् त्वमद्य वै
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व मा चिरम्

M. N. Dutt: The king said, Why do you not accept payment that is sought lo be made for the debt that he owes to you? Do not delay, but accept payment of what you know, to be your due!

BORI CE: 12-192-099

विकृत उवाच
दीयतामित्यनेनोक्तं ददानीति तथा मया
नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति

MN DUTT: 08-026-096

विकृत उवाच धारयामीत्यनेनोक्तं ददानीति तथा मया
नायं मे धारयत्यद्य गच्छतां यन वाञ्छति

M. N. Dutt: Vikrita said-This one says that he owes me. tell him that what I gave I give away. He does not, therefore, owe me anything, Let him go wherever he likes.

BORI CE: 12-192-100

राजोवाच
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः

MN DUTT: 08-026-097

राजोवाच ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः

M. N. Dutt: He is ready to give.you. You are, however, reluctant to take. It does not appear proper to me! I think you should be punished for this. There is little doubt in this.

BORI CE: 12-192-101

विकृत उवाच
मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः
काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो

MN DUTT: 08-026-098

विकृत उवाच मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः
काममत्रापराधो मे दण्डमाज्ञापय प्रभो

M. N. Dutt: I made a gift to him, O royal sage! How can I take it back? If I am guilty in this, do you declare the punishment, O powerful one.

BORI CE: 12-192-102

विरूप उवाच
दीयमानं यदि मया नेषिष्यसि कथंचन
नियंस्यति त्वा नृपतिरयं धर्मानुशासकः

MN DUTT: 08-026-099

विरूप उवाच दीयमानं यदि मया नेषिष्यसि कथञ्चन
नियंस्यति त्वां नृपतिरयं धर्मानुशासकः

M. N. Dutt: Virupa said If you refuge to take when I am ready to give, this king will, forsooth, punish you, for he is an upholder of justice. Vikrita said,

BORI CE: 12-192-103

विकृत उवाच
स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते

MN DUTT: 08-026-100

विकृत उवाच स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते

M. N. Dutt: Vikrita said Begged by him I gave him what was my own. How shall I now take it back. You may go away. I permit you.

BORI CE: 12-192-104

ब्राह्मण उवाच
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम्

MN DUTT: 08-026-101

ब्राह्मण उवाच श्रुतमेतत्त्वया राजन्नन्योः कथितं द्वयोः
प्रतिज्ञातं मया यत्ते तद् गृहाणाविचारितम्

M. N. Dutt: The Brahmana said You have heard, O king, the words of these two. Do you take unhesitatingly what I have promised to give you.

BORI CE: 12-192-105

राजोवाच
प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा
जापकस्य दृढीकारः कथमेतद्भविष्यति

MN DUTT: 08-026-102

राजोवाच प्रस्तुतं सुमहत् कार्यमनयोर्गह्वरं यथा
जापकस्य दृढीकारः कथमेतद् भविष्यति

M. N. Dutt: This subject is, indeed, as deep as an unfathomable pit. How will the tenaciousness of this Reciter end.

BORI CE: 12-192-106

यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्
कथं न लिप्येयमहं दोषेण महताद्य वै

MN DUTT: 08-026-103

यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्
कथं न लिप्येयमहं पापेन महताद्य वै

M. N. Dutt: If I do not take what has been given by this Brahmana, how shall I avoid being polluted with a great sin?

BORI CE: 12-192-107

भीष्म उवाच
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा

MN DUTT: 08-026-104

तौ चोवाच स राजर्षिः कृतकार्यो गमिष्यथः
नेदानी मामिहासाद्य राजधर्मो भवेन्मृषा

M. N. Dutt: The royal sage then said to the two disputants,-having acquired your respective objects, go you both. I should see that kingly duties, which are in me, may not become useless.

BORI CE: 12-192-108

स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः
विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत्

MN DUTT: 08-026-105

स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः
विप्रधर्मश्च गहनो मामनात्मानमाविशत्

M. N. Dutt: It is settled that kings should follow the duties sanctioned for them. To my misfortune, however, the course of duties laid down for Brahmanas has affected my wretched self.

BORI CE: 12-192-109

ब्राह्मण उवाच
गृहाण धारयेऽहं ते याचितं ते श्रुतं मया
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः

MN DUTT: 08-026-106

ब्राह्मण उवाच गृहाण धारयेऽहं च याचितं संश्रुतं मया
न चेद् ग्रहीष्यसे राजशपिष्ये त्वां न संशयः

M. N. Dutt: The Brahmana said Accept, O king! I owe you, You begged it of me, and I also have promised! If, however, you refuse to take, O king, I shall forsooth curse you.

BORI CE: 12-192-110

राजोवाच
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति

MN DUTT: 08-026-107

राजोवाच धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति

M. N. Dutt: Fie on royal duties, the fixed action of which is even such! I should, however, take what you give only for making the two sorts of duty exactly equal.

BORI CE: 12-192-111

एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्

MN DUTT: 08-026-108

एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः
यन्मे धारयसे विप्र तदिदानी प्रदीयताम्

M. N. Dutt: This my hand, that was never before expanded, is not stretched forth. Give me what you owe me.

BORI CE: 12-192-112

ब्राह्मण उवाच
संहितां जपता यावान्मया कश्चिद्गुणः कृतः
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे

MN DUTT: 08-026-109

ब्राह्मण उवाच संहितां जपता यावान् गुणः कश्चित् कृतो मया
तत् सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे

M. N. Dutt: If I have acquired any fruits by reciting the Gayatri, accept them all.

BORI CE: 12-192-113

राजोवाच
जलमेतन्निपतितं मम पाणौ द्विजोत्तम
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्

MN DUTT: 08-026-110

राजोवाच जलमेतन्निपतितं मम पाणौ द्विजोत्तम
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्

M. N. Dutt: The king said-These drops of water, see, O foremost of Brahmanas, have fallen upon my hand. I also wish to give you. Accept my gift. Let us both stand equal.

BORI CE: 12-192-114

विरूप उवाच
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्
समेति च यदुक्तं ते समा लोकास्तवास्य च

MN DUTT: 08-026-111

विरूप उवाच कामक्रोधौबिद्धिनौ त्वमावाभ्यां कारितो भवान्
सहेति च यदुक्तं ते समा लोकास्तवास्य च

M. N. Dutt: Virupa said Know, O king, that we two are Desire and Anger. We have induced you to act thus! You have made a gift in return to the Brahmana. Let there be equality between you and this twiceborn one regarding blessed regions in the next world.

BORI CE: 12-192-115

नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्

BORI CE: 12-192-116

सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि

MN DUTT: 08-026-112

नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्
सर्वमन्योन्यनिष्कर्ष निघृष्टं पश्यतस्तव
गच्छ लोकान् जितान् स्वेन कर्मणा यत्रवाञ्छसि
११७

M. N. Dutt: This Vikrita really does not owe me anything. We appealed to you for your own sake. Time, Dharma, Mrityu, and we two, have cxamined everything about you, here in your very presence, by creating this quarrel between you and that Brahmana. go now, as you like, to those regions of happiness which you have acquired by means of your deeds.

BORI CE: 12-192-117

भीष्म उवाच
जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः

MN DUTT: 08-026-113

जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता
गतिः स्थानं च लोकाच जापकेन यथा जिताः

M. N. Dutt: Bhishma said I have now told you how Reciters win the fruits (of their recitation) and what, indeed, is their object, what the place, and what the region of surya.

BORI CE: 12-192-118

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा

MN DUTT: 08-026-114

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
अथबाग्नि समायाति सूर्यमाविशतेऽपि वा

M. N. Dutt: A Reciter of Gayatri goes to the supreme god Brahiman, or to Agni or enters the regions, that a Reciter may acquire.

BORI CE: 12-192-119

स तैजसेन भावेन यदि तत्राश्नुते रतिम्
गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः

MN DUTT: 08-026-115

स तैजसेन भावेन यदि तत्र रमत्युत
गुणास्तेषां समाधत्ते रागेण प्रतिमोहितः

M. N. Dutt: If he plays there in his new form, then stupefied by such attachment, he is affected by the attributes of those particular regions.

BORI CE: 12-192-120

एवं सोमे तथा वायौ भूम्याकाशशरीरगः
सरागस्तत्र वसति गुणांस्तेषां समाचरन्

MN DUTT: 08-026-116

एवं सोमे तथा वायौ भूम्याकाशशरीरगः
सरागस्तत्र वसति गुणांस्तेषां समाचरन्

M. N. Dutt: He is equally affected if he goes to Soma, or Vayu, or Earth, or Space. The fact is, he lives in all these, with attachment, and shows the attributes peculiar to those regions.

BORI CE: 12-192-121

अथ तत्र विरागी स गच्छति त्वथ संशयम्
परमव्ययमिच्छन्स तमेवाविशते पुनः

MN DUTT: 08-026-117

अथ तत्र विरागी स गच्छति त्वथ संशयम्
परमव्ययमिच्छन् स तमेवाविशते पुनः

M. N. Dutt: If, however, after having freed himself from attachments, he goes to those regions and does not trust the happiness he enjoys) and wishes for That Which is Supreme and Immutable, he then enters even That.

BORI CE: 12-192-122

अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान्
ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः

MN DUTT: 08-026-118

अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान्
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः

M. N. Dutt: In that case he acquires the ambrosia of ambrosia, to a state free from desire and individual consciousness. He becomes Brahma's self, freed from the influence of the pairs of opposites, happy, tranquil, the without pain.

BORI CE: 12-192-123

ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते

MN DUTT: 08-026-119

ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्
अदुःखमजरं शान्तं स्थानं तत् प्रतिपद्यते

M. N. Dutt: Indeed, he acquires that state which is free from pain, which is tranquil, which is called Brahma, whence there is no return, and which is called the One and Jummutable.

BORI CE: 12-192-124

चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः
पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते

MN DUTT: 08-026-120

चतुर्भिर्लक्षणीनं तथा षड्भिः सषोडशैः
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते

M. N. Dutt: He becomes freed from the four means of perception, viz., Direct knowledge (through the senses), Revelation, Inference, and Intuition, the six conditions, (Hunger, Trust, Grief, Delusion, Disease, and Death), and also the other six and ten senses, attributes, viz., five breaths, the ten senses, and the mind. Transcending the Creator (Brahiman), he becomes at one with the One Supreme Soul.

BORI CE: 12-192-125

अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते

MN DUTT: 08-026-121

अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते

M. N. Dutt: Or, if moved by attachments, he does not wish for such absorption, but wishes to have a separate existence depending on that Supreme Cause of everything, then he gets the fruition of all his desires.

BORI CE: 12-192-126

अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान्
निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी

MN DUTT: 08-026-122

अथवा चेक्षते लोकान् सर्वान् निरयसंज्ञितान्
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम्

M. N. Dutt: Or, if he hates all regions of happiness, which have been called hells, he then, driving off desire and freed from everything, enjoys supreme happiness even in those very regions.

BORI CE: 12-192-127

एवमेषा महाराज जापकस्य गतिर्यथा
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

MN DUTT: 08-026-123

एवमेषा महाराज जापकस्य गतिर्यथा
एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

M. N. Dutt: Thus, O king, I have described to you about the end acquired by Reciters. I have told you everything. What else do you wish to hear from me?

Home | About | Back to Book 12 Contents | ← Chapter 191 | Chapter 193 →