Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 239

BORI CE: 12-239-001

शुक उवाच
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे
यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम

MN DUTT: 08-074-001

शुक उवाच अध्यात्म विस्तरेणेह पुनरेव वदस्व मे
यदध्यात्म यथा वेद भगवनृषिसत्तम्

M. N. Dutt: Shuka said O illustrious one, O foremost of Rishis, once again describe to me fully the subject bearing on soul. Tell me what, in deed, is spiritual topic and whence does it come?

BORI CE: 12-239-002

व्यास उवाच
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते
तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु

MN DUTT: 08-074-002

व्यास उवाच अध्यात्मं यदिदं तात पुरुषस्येह पठ्यते
तत् तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु

M. N. Dutt: Vyasa said That, O son, which is considered as spiritual with reference to human beings, I shall now mention to you, and listen to the explanation I give.

BORI CE: 12-239-003

भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
महाभूतानि भूतानां सागरस्योर्मयो यथा

MN DUTT: 08-074-003

भूमिरापस्तथा ज्योतिर्वायुराकाश एव चा महाभूतानि भूतानां सागरस्योर्मयो यथा

M. N. Dutt: Earth, water, light, wind, and entities are the great principles which form the component parts of all creatures, and though really one are yet considered different like the waves of the Ocean.

BORI CE: 12-239-004

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते

MN DUTT: 08-074-004

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते

M. N. Dutt: Like a tortoise extending out its limbs and withdrawing then again, the great elements, by living in innumerable small forms, go through transformations.

BORI CE: 12-239-005

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्
सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा

MN DUTT: 08-074-005

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्
सर्गे च प्रलये चैव तस्मिन् निर्दिश्यते तथा

M. N. Dutt: All this universe of mobile and immobile objects has for its component parts these five elements. Everything, regarding creation and destruction, is referable to this fivefold elements.

BORI CE: 12-239-006

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति

MN DUTT: 08-074-006

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत् तात वैषम्यं यस्मिन् यदनुपश्यति

M. N. Dutt: These five elements are in all existent things. The Creator of all things, however, has made an unequal distribution of those elements for serving different ends.

BORI CE: 12-239-007

शुक उवाच
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्

MN DUTT: 08-074-007

शुक उवाच अकरोद् यच्छरीरेषु कथं तदुपलक्षयेत्
इन्द्रियाणि गुणाः केचित् कथं तानुपलक्षयेत्

M. N. Dutt: How can one understand that unequal distribution in the various objects of the universe? Which amongst them are the senses and which the attributes? How may this be understood?

BORI CE: 12-239-008

व्यास उवाच
एतत्ते वर्तयिष्यामि यथावदिह दर्शनम्
शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत्

MN DUTT: 08-074-008

व्यास उवाच एत् ते वर्तयिष्यामि यथावदनुपूर्वशः
शृणु तत् त्वमिहैकाग्रो यथातत्त्वं यथा च तत्

M. N. Dutt: Vyasa said I shall explain this to you properly, one after another. Listen with rapt attention to the subject as I explain how what I have said actually takes place.

BORI CE: 12-239-009

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः

MN DUTT: 08-074-009

शब्दः श्रोतं तथा स्वानि त्रयमाकाशसम्भवम्
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः

M. N. Dutt: Sound, the sense of hearing, and all the cavities within the body,-these three Originate-from ether. The vital airs, the action of the limbs, and touch are the attributes of the wind.

BORI CE: 12-239-010

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम्

MN DUTT: 08-074-010

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः

M. N. Dutt: From eyes and the digestive fire within the stomach, originate from light. Taste, tongue, and all the humours,—these three originate from water.

BORI CE: 12-239-011

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः

MN DUTT: 08-074-011

प्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः
एतावानिन्द्रियग्रामैर्व्याख्यातः पाञ्चभौतिकः

M. N. Dutt: Scent, nose, and the body,-these three,-form the attributes of earth. These then, as I have explained to you, are the changes of the five (great) elements in connection with the senses.

BORI CE: 12-239-012

वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः

MN DUTT: 08-074-012

वायोः स्पर्शो रसोऽङ्ग्यश्च ज्योतिषो रूपमुच्यते
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः

M. N. Dutt: Touch is said to be attribute of the wind; taste of water; form of light. Sound originate from ether, and scent is the property of earth.

BORI CE: 12-239-013

मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः
न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः

MN DUTT: 08-074-013

मनो बुद्धिः स्वभावश्च त्रय एते स्वयोनिजाः
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः

M. N. Dutt: Mind, Understanding, and Nature,—these three, originate from their own previous states, and acquiring a position higher than the attributes, do not get over those attributes.

Corresponding verse not found in BORI CE

MN DUTT: 08-074-014

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा

M. N. Dutt: As the tortoise extends its limbs and withdraws them once again within itself, so the Understanding creates the senses and once again withdraws them into itself. The consciousness of ego which arises about what is above the soles of the feet and below the crown of the head, is mainly due to the action of the Understanding.

Corresponding verse not found in BORI CE

MN DUTT: 08-074-015

गुणान् नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

M. N. Dutt: It is the Understanding which is transformed into the (five) attributes. It is the Understanding also which is transformed into the (five) senses with the mind for the sixth. Where the attributes when the Understanding is nowhere? are Own

BORI CE: 12-239-014

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्

MN DUTT: 08-074-016

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
सप्तमी बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्

M. N. Dutt: There are five senses in man. The mind is called the sixth. The Understanding is called the seventh. The Soul is the eighth.

BORI CE: 12-239-015

चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते

MN DUTT: 08-074-017

चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते

M. N. Dutt: The eyes and the other senses are for only receiving impressions of form, etc. The mind exists for doubting. The Understanding determines those doubts. The Soul is said to only see every work without mingling with them.

BORI CE: 12-239-016

रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः
समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्

MN DUTT: 08-074-018

रजस्तमश्च सत्त्वं च यत्र एते स्वयोनिजाः
समाः सर्वेषु भूतेषु तान् गुणानुपलक्षयेत्

M. N. Dutt: The qualities of goodness, darkness and ignorance originate from their counterparts. These exist equally in all creatures. These are called qualities and should be known by the actions they produce.

BORI CE: 12-239-017

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-239-018

यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति
एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-239-019

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-239-020

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्
प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्

MN DUTT: 08-074-019

तत्र यत् प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्
प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्

M. N. Dutt: Regarding those actions, all such states of cheerfulness or joy, of tranquillity and purity which one becomes conscious of in one self, should be known as due to the quality of goodness.

BORI CE: 12-239-021

यत्तु संतापसंयुक्तं काये मनसि वा भवेत्
रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-074-020

यत् तु संतापसंयुक्तं काये मनसि वा भवेत्
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत्

M. N. Dutt: All such states of sorrow in either the body or the mind, should be considered as due to the influence of the quality of darkness.

BORI CE: 12-239-022

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्

MN DUTT: 08-074-021

यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति
यत् तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतय॑मविज्ञेयं तमस्तदुपधार्यताम्

M. N. Dutt: All such states of stupefaction whose cause cannot be deterinined (by either reason or inward light), should be known as due to the action of Ignorance.

BORI CE: 12-239-023

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता
अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः

MN DUTT: 08-074-022

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता
अकस्माद् यदि वा कस्माद् वर्तन्ते सात्त्विका गुणाः

M. N. Dutt: Delight, cheerfulness, joy, equanimity, contentment of heart, due to any known cause or originating otherwise, are all effects of the quality of goodness.

BORI CE: 12-239-024

अभिमानो मृषावादो लोभो मोहस्तथाक्षमा
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः

MN DUTT: 08-074-023

अभिमानो मृघावादो लोभो मोहस्तथाक्षमा
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः

M. N. Dutt: Pride, false speech, cupidity, stupefaction, vindictiveness, whether originating from any known cause or otherwise, are characteristics of the quality of darkness.

BORI CE: 12-239-025

तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः

MN DUTT: 08-074-024

तथा मोहः प्रमादश्च निद्रा तन्द्राप्रबोधिता
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः

M. N. Dutt: Stupefaction of judgement, carelessness, sleep, lethargy, and indolence, from whatever cause these may originate, are to be regarded as the characteristics of the quality of Ignorance.

Home | About | Back to Book 12 Contents | ← Chapter 238 | Chapter 240 →