Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 272

BORI CE: 12-272-001

युधिष्ठिर उवाच
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी

MN DUTT: 08-108-001

युधिष्ठिर उवाच अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी

M. N. Dutt: How great was the love of virtue possessed by Vritra of incomparable energy, whose knowledge was incomparable and whose devotion to Vishnu was so great.

BORI CE: 12-272-002

दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ

MN DUTT: 08-108-002

दुर्विज्ञेयं पदं तात विष्णोरमिततेजसः
कथं वा राजशार्दूल पदं तु ज्ञातवानसौ

M. N. Dutt: The position occupied by Vishnu of immeasurable energy is difficult, of being perceived. How, O foremost of kings, could Vritra comprehend it?

BORI CE: 12-272-003

भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्

MN DUTT: 08-108-003

भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्

M. N. Dutt: You have described Vritra's acts. I too have heard you in full faith. Because, on account of my seeing that one point is unintelligible that my curiosity has been roused for asking you again.

BORI CE: 12-272-004

कथं विनिहतो वृत्रः शक्रेण भरतर्षभ
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये

MN DUTT: 08-108-004

कथं विनिहतो वृत्रः शक्रेण पुरुषर्षभ
धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये

M. N. Dutt: How, indeed, was Vritra, who was virtuous, devoted to Vishnu, gifted with knowledge of truth derivable from a just comprehension of the Upanishads and Vedanta, defeated by Indra, O foremost of men.

BORI CE: 12-272-005

एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः

MN DUTT: 08-108-005

एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः

M. N. Dutt: O king of the Bharatas, remove this my doubt! Indeed, tell me, O foremost of kings, how Vritra was defeated by Shakra.

BORI CE: 12-272-006

यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह
विस्तरेण महाबाहो परं कौतूहलं हि मे

MN DUTT: 08-108-006

यथा चैवाभवद् युद्धं तच्चाचक्ष्व पितामह
विस्तरेण महाबाहो परं कौतूहलं हि मे

M. N. Dutt: O grandfather, O you of mighty arms, tell me fully how the battle took place. Great is my curiosity to hear it.

BORI CE: 12-272-007

भीष्म उवाच
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्

MN DUTT: 08-108-007

भीष्म उवाच रथेनेन्द्रः प्रयातो वै सार्धं देवगणैः पुरा
ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम्

M. N. Dutt: Bhishma said-In days of yore, Indra, accompanied by the celestial army, proceeded on his car, and saw the Asura Vritra stationed before him like a mountain.

BORI CE: 12-272-008

योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु

MN DUTT: 08-108-008

योजनानां शतान्यूज़ पञ्चोच्छ्रितमरिंदम्
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि वै

M. N. Dutt: He was full five hundred Yojanas in height, 0 chastiser of enemies and three hundred Yojanas in circumference.

BORI CE: 12-272-009

तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे

MN DUTT: 08-108-009

तत् प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे

M. N. Dutt: Seeing that form of Vritra, which was incapable of being defeated by the three worlds united together, the celestials became stricken with fear and full of anxiety.

BORI CE: 12-272-010

शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्

MN DUTT: 08-108-010

शक्रस्य तु तदा राजनूरुस्तम्भो व्यजायत
भयाद् वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्

M. N. Dutt: Indeed, suddenly beholding that huge form of his enemy, O king, Indra was paralysed in the lower extremities.

BORI CE: 12-272-011

ततो नादः समभवद्वादित्राणां च निस्वनः
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते

MN DUTT: 08-108-011

ततो नादः समभवद् वादित्राणां च निःस्वनः
देवासुराणां सर्वेषां तस्मिन् युद्धे ह्युपस्थिते

M. N. Dutt: Then, on the eve of that great battle between the gods and the demons, there arose loud peals from both sides, and drums and other musical instruments were beaten and blown.

BORI CE: 12-272-012

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम्
न संभ्रमो न भीः काचिदास्था वा समजायत

MN DUTT: 08-108-012

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम्
न सम्भ्रमो न भीः काचिदास्था वा समजायत

M. N. Dutt: Seeing Indra stationed before him, you of Kuru's race, Vritra felt neither awe nor fear, nor was he disposed to collect all his energies for the battle.

BORI CE: 12-272-013

ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम्
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः

MN DUTT: 08-108-013

ततः समभवद् युद्धं त्रैलोक्यस्य भयंकरम्
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः

M. N. Dutt: Then the battle took place filling the three worlds with fear, between Indra the king of the gods and Vritra of great energy.

BORI CE: 12-272-014

असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः

BORI CE: 12-272-015

अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्

MN DUTT: 08-108-014

असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः
शस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च
देवासुरैस्ततः सैन्यैः सर्वमासीत् समाकुलम्

M. N. Dutt: The entire sky was covered by the warriors of both sides with swords, axes, lances, darts, spears and heavy clubs and rocks of various sizes and bows of loud sound and various sorts of celestial weapons and fires and burning brands.

BORI CE: 12-272-016

पितामहपुरोगाश्च सर्वे देवगणास्तथा
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्

BORI CE: 12-272-017

विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन्

MN DUTT: 08-108-015

पितामहपुरोगाश्च सर्वे देवगणास्तथा
ऋषयश्च महाभागास्तद् युद्धं द्रष्टुमागमन्
विमानागौमहाराज सिद्धाश्च भरतर्षभ
गन्धर्वाश्च विमानागौरप्सरोभिः समागमन

M. N. Dutt: All the deities led by the Grand-father, and all the highly-blessed Rishis, came to see the battle, on their best of cars; and the Siddhas, also, O foremost of Bharata's family, and the Gandharvas, with the Apsaras, on their own beautiful and foremost of cars, came there.

BORI CE: 12-272-018

ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत्

MN DUTT: 08-108-016

ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः
अश्वमवर्षेण देवेन्द्रं समाकिरदतिद्रुतम्

M. N. Dutt: Then Vritra, that foremost of virtuous persons, speedily overwhelmed the sky and the king of gods with a thick shower of rocks.

BORI CE: 12-272-019

ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे

MN DUTT: 08-108-017

ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे

M. N. Dutt: Thereat, filled with ire the celestials dispelled with their showers of arrows that thick down-pour of rocks showered by Vritra in battle.

BORI CE: 12-272-020

वृत्रश्च कुरुशार्दूल महामायो महाबलः
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः

MN DUTT: 08-108-018

वृत्रस्तु कुरुशार्दूल महामायो महाबलः
मोहयामास देवेन्द्र मायायुद्धेन सर्वशः

M. N. Dutt: Then Vritra, O foremost of Kurus, endued with mighty strength and large powers of illusion, stupefied the king of illusion. was

BORI CE: 12-272-021

तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः
रथंतरेण तं तत्र वसिष्ठः समबोधयत्

MN DUTT: 08-108-019

तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः
रथन्तरेण तं तत्र वसिष्ठः समबोधयत्

M. N. Dutt: When the god of hundred sacrifices, thus afflicted by Vritra, possessed by stupefaction, the sage Vashishtha restores him to his senses by chanting Samans.

BORI CE: 12-272-022

वसिष्ठ उवाच
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि

MN DUTT: 08-108-020

वसिष्ठ उवाच देवश्रेष्ठोऽसि देवेन्द्र दैत्यासरुनिबर्हण
त्रैलोक्यबलसंयुक्तः कस्माच्छक विषीदसि

M. N. Dutt: Vashishtha said You are the foremost of the gods, O chief of the gods, O destroyer of Daityas and Asuras! The strength of the three worlds lies in you! Why, then, O Shakra, do you languish so!

BORI CE: 12-272-023

एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः
सोमश्च भगवान्देवः सर्वे च परमर्षयः

MN DUTT: 08-108-021

एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः
सोमश्च भगवान् देवः सर्वे च परमर्षयः

M. N. Dutt: See, there are Brahma and Vishnu, and Shiva, that lord of the universe, the illustrious and divine Soma, and all the great Rishis.

BORI CE: 12-272-024

मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर

MN DUTT: 08-108-022

माकार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा
आर्यां युद्धे मतिं कृत्वा जहि शत्रून् सुराधिप

M. N. Dutt: Do not, O Indra, yield to weakness, like an ordinary mortal! Firmly determined on battle, kill your enemies, O king of the gods.

BORI CE: 12-272-025

एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर

MN DUTT: 08-108-023

एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः
निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप

M. N. Dutt: There, that lord of all the worlds, viz., the Three-eyed (Shiva), worshipped of all the worlds, is seeing you! Shake off this stupefaction, O king of the gods.

BORI CE: 12-272-026

एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै

MN DUTT: 08-108-024

एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै

M. N. Dutt: There, those twice-born Rishis, headed by Brihaspati, are lauding you for your victory, in celestial hymns.

BORI CE: 12-272-027

भीष्म उवाच
एवं संबोध्यमानस्य वसिष्ठेन महात्मना
अतीव वासवस्यासीद्बलमुत्तमतेजसः

MN DUTT: 08-108-025

भीष्म उवाच एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना
अतीव वासवस्यासीद् बलमुत्तमतेजसः

M. N. Dutt: Bhishma said-While the highly energetic Vasava was thus being restored to senses by the great Vashishtha, his strength became greatly increased.

BORI CE: 12-272-028

ततो बुद्धिमुपागम्य भगवान्पाकशासनः
योगेन महता युक्तस्तां मायां व्यपकर्षत

MN DUTT: 08-108-026

ततो बुद्धिमुपागम्य भगवान् पाकशासनः
योगेन महता युक्तस्तां मायां व्यपकर्षत

M. N. Dutt: The illustrious punisher of Paka then, depending upon his intelligence, had recourse to high Yoga and with its help removed these illusions of Vritra.

BORI CE: 12-272-029

ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम्
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया

MN DUTT: 08-108-027

ततोऽङ्गिरःसुतः श्रीमांस्ते चैव सुमहर्षयः
दृष्ट्वा वृत्रस्य विक्रान्तमुपागम्य महेश्वरम्
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया

M. N. Dutt: Then Brihaspati, the son of Angiras, and those greatest of Rishis endued with great prosperity, seeing the prowess of Vritra, went to Mahadeva, and moved by the desire of benefiting the three worlds, urged him to kill the great Asura.

BORI CE: 12-272-030

ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा

MN DUTT: 08-108-028

ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः
समाविशत् तदा रौद्रो वृत्रं लोकपतिं तदा

M. N. Dutt: The energy of that illustrious lord of the universe thereupon assumed the nature of a fierce fever and entered the body of Vritra the lord of Asuras.

BORI CE: 12-272-031

विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः

MN DUTT: 08-108-029

विष्णुश्च भगवान् देवः सर्वलोकाभिपूजितः
ऐन्द्रं समाविशद् वज्रं लोकसंरक्षणे रतः

M. N. Dutt: The illustrious and divine Vishnu, worshipped of all the worlds, bent upon protecting the universe, entered the thunderbolt of Indra.

BORI CE: 12-272-032

ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः

BORI CE: 12-272-033

ते समासाद्य वरदं वासवं लोकपूजितम्
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो

MN DUTT: 08-108-030

ततो बृहस्पति/मानुपागम्य शतक्रतुम्
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः
ते समासाद्य वरदं वासवं लोकपूजितम्
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो

M. N. Dutt: Then the highly intelligent Brihaspati and Vashishtha of great energy and all the other foremost of Rishis, going to the God of hundred sacrifices, viz., the boon-giving Vasava, the worshipped of all the worlds, said to him kill forthwith Vritra, O powerful one.

BORI CE: 12-272-034

महेश्वर उवाच
एष वृत्रो महाञ्शक्र बलेन महता वृतः
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः

MN DUTT: 08-108-031

महेश्वर उवाच एष वृत्रो महाशक्र बलेन महता वृतः
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः

M. N. Dutt: Maheshvara said There, O Shakra, stands the great Vritra, accompanied by a great army. He is the soul of the universe, capable of going everywhere, gifted with great powers of illusion, and highly illustrious.

BORI CE: 12-272-035

तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर

MN DUTT: 08-108-032

तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर

M. N. Dutt: This foremost of Asuras is, therefore incapable of being defeated by even the threeworlds in a body. Helped by Yoga, do you kill him, O king of the celestials. Do not neglect him.

BORI CE: 12-272-036

अनेन हि तपस्तप्तं बलार्थममराधिप
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ

BORI CE: 12-272-037

महत्त्वं योगिनां चैव महामायत्वमेव च
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर

MN DUTT: 08-108-033

अनेन हि तपस्तप्तं बलार्थममराधिप
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ
महत्त्वं योगिनां चैव महामायत्वमेव च
महाबलत्वं च तथा तेजश्चाम्यं सुरेश्वर

M. N. Dutt: O king of the celestials, Vritra had practised, for full sixty thousand years, the severest penances for acquiring strength. Brahma gave him the boons he had prayed for, viz., the greatness that belongs to Yogins, large powers of illusion, enough of might, and superabundant energy.

BORI CE: 12-272-038

एतद्वै मामकं तेजः समाविशति वासव
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम्

MN DUTT: 08-108-034

एतत् त्वां मामकं तेजः समाविशति वासव
व्यग्रमेनं त्वमप्येनं वज्रेण जहि दानवम्

M. N. Dutt: I give you my energy, O Vasava! The Danava has now lost his coolness. Do you, therefore, kill him now with your thunderbolt.

BORI CE: 12-272-039

शक्र उवाच
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम्
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ

MN DUTT: 08-108-035

शक्र उवाच भगवंस्त्वप्रसादेन दितिजं सुदुरासदम्
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ

M. N. Dutt: Shakra said Before your eyes, O foremost of gods, I shall, through your favour kill with my thunderbolt this invincible son Diti.

BORI CE: 12-272-040

भीष्म उवाच
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे
देवतानामृषीणां च हर्षान्नादो महानभूत्

MN DUTT: 08-108-036

भीष्म उवाच आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे
देवतानामृषीणां च हर्षान्नादो महानभूत्

M. N. Dutt: Bhishma said. When the great Asura or Daitya was possessed by that fever, the gods and the Rishis, filled with joy, sent up loud cheers.

BORI CE: 12-272-041

ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः

MN DUTT: 08-108-037

ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः

M. N. Dutt: At the same time drums, and conchs of loud blare, and kettle-drums and tabors in thousands began to beat and blow.

BORI CE: 12-272-042

असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान्
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत

MN DUTT: 08-108-038

असुराणां तु सर्वेषां स्मृतिलोपो महानभूत्
मायानाशश्च बलवान् क्षणेन समपद्यत

M. N. Dutt: Suddenly all the Asuras lost in a body their memory. At that moment their powers of illusion, also, disappeared.

BORI CE: 12-272-043

तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि

MN DUTT: 08-108-039

तथाविष्टमथो ज्ञात्वा ऋशयो देवतास्तथा
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्त्रपि

M. N. Dutt: Knowing the enemy to be thus possessed, the Rishis and gods lauded both Shakra and Ishana, and began to urge the former.

BORI CE: 12-272-044

रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम्

MN DUTT: 08-108-040

रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः
ऋषिभिः स्तूयमानस्य रूपमासीत् सुदुर्दृशम्

M. N. Dutt: The form that Indra assumed on the eve of the battle, while seated on his car and while his praises were being lauded by the Rishis, became such that none could look at it without dread.

Home | About | Back to Book 12 Contents | ← Chapter 271 | Chapter 273 →