Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 273

BORI CE: 12-273-001

भीष्म उवाच
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु

MN DUTT: 08-109-001

भीष्म उवाच शरीरे तानि मे शृणु
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः

M. N. Dutt: Bhishma said-Hear me, O king, I describe the symptoms that appeared on the body of Vritra when he was possessed by that fever.

BORI CE: 12-273-002

ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम्
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान्
रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप

MN DUTT: 08-109-002

ज्वलितास्योऽभवद् घोरो वैवयं चागमत् परम्
गात्रकम्पश्च सुमहाश्वासश्चाप्यभवन्महान्

M. N. Dutt: The heroic Asura's mouth began to send out flames of fire. He became greatly pale. His body began to tremble all over. His breath became hard.

BORI CE: 12-273-003

शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा
निष्पपात महाघोरा स्मृतिः सा तस्य भारत
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे

MN DUTT: 08-109-003

रोमहर्षश्च तीव्रोऽभूनिःश्वासश्च महान् नृप
शिवा चाशिवसंकाशा तस्य वक्त्रात् सुदारुणा
निष्पपात महाघोरा स्मृतिः सा तस्य भारत
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे

M. N. Dutt: His hairs stood erect. His breath was very hard. His memory, O Bharata, went out of his mouth in the shape of a dreadful, and inauspicious jackal. Burning and blazing meteors dropped on his right and left.

BORI CE: 12-273-004

गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः

MN DUTT: 08-109-004

गृध्राः कङ्का बलाकाश्च वाचोऽमुञ्चन् सुदारुणाः
वृत्रस्योपरि संसृष्टाश्चक्रवत् परिबभ्रमुः

M. N. Dutt: Vultures, Kankas, and cranes yelled fierce cries, as they moved over Vritra's head.

BORI CE: 12-273-005

ततस्तं रथमास्थाय देवाप्यायितमाहवे
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत

MN DUTT: 08-109-005

ततस्तं रथमास्थाय देवाप्यायित आहवे
वज्रोद्यतकरः शक्रस्तं दैत्यं समवैक्षत

M. N. Dutt: Then, in that battle, Indra, worshipped of the gods, and armed with the thunderbolt, looked hard at the demon as the latter sat on his car.

BORI CE: 12-273-006

अमानुषमथो नादं स मुमोच महासुरः
व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत्

MN DUTT: 08-109-006

आमनुषमथो नादं स मुमोच महासुरः
व्यजृम्भच्चैव राजेन्द्र तीव्रज्वरसमन्वितः

M. N. Dutt: Possessed by that dreadful fever, the powerful Asura, O king, yawned and uttered inhuman cries.

BORI CE: 12-273-007

स वज्रः सुमहातेजाः कालाग्निसदृशोपमः
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्

MN DUTT: 08-109-007

अथास्य जम्भतः शक्रस्ततो वज्रमवासृजत्
स वज्रः सुमहातेजा: कालाग्निसदृशोपमः
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्

M. N. Dutt: While the Asura was yawning, Indra discharged his thunderbolt at him. Endued with great enrgy and resembling the fire that destroys the creation at the end of the cycle, that thunderbolt overthrew in a moment Vritra of gigantic form.

BORI CE: 12-273-008

ततो नादः समभवत्पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ

MN DUTT: 08-109-008

ततो नादः समभवत् पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभः

M. N. Dutt: The gods on all sides cried aloud when they saw Vritra killed, O foremost of Bharata's race.

BORI CE: 12-273-009

वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्

MN DUTT: 08-109-009

वृत्रं तु हत्वा मघवा दानवारिर्महायशाः
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्

M. N. Dutt: Having killed Vritra, Mghavat, that enemy of the Danavas, of great entered heaven with that thunderbolt pervaded by Vishnu,

BORI CE: 12-273-010

अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा

MN DUTT: 08-109-010

अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता
ब्रह्मवध्या महाघोरा रौद्रा लोकभयावहा

M. N. Dutt: Just then, O you of Kuru's family, the sin of Brahmanicide, fierce and dreadful and striking all the worlds with fear, came out of the person of the killed Vritra.

BORI CE: 12-273-011

करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत

MN DUTT: 08-109-011

करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारता कपालमालिनी चैव कृत्येव भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी
साभिनिष्क्रम्य राजेन्द्र तादृगूपा भयावहा
वज्रिणं मृगमायास तदा भरतसत्तम

M. N. Dutt: Of terrible teeth and dreadful countenance, hideous for ugliness, and dark and tawny, with hair dishevelled, and dreadful eyes, O Bharata, with a garland of skulls round her neck, and loO king like Incantation incarnate, O foremost of Bharatas, bathed in blood, and clad in rags and barks of trees, O you of righteous soul, she came out of Vritra's body. Of such dreadful form and countenance, O king, she sought the holder of the thunderbolt.

BORI CE: 12-273-012

कपालमालिनी चैव कृशा च भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-273-013

साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
वज्रिणं मृगयामास तदा भरतसत्तम

MN DUTT: 08-109-011

करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारता कपालमालिनी चैव कृत्येव भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी
साभिनिष्क्रम्य राजेन्द्र तादृगूपा भयावहा
वज्रिणं मृगमायास तदा भरतसत्तम

M. N. Dutt: Of terrible teeth and dreadful countenance, hideous for ugliness, and dark and tawny, with hair dishevelled, and dreadful eyes, O Bharata, with a garland of skulls round her neck, and loO king like Incantation incarnate, O foremost of Bharatas, bathed in blood, and clad in rags and barks of trees, O you of righteous soul, she came out of Vritra's body. Of such dreadful form and countenance, O king, she sought the holder of the thunderbolt.

BORI CE: 12-273-014

कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया

MN DUTT: 08-109-012

कस्यचित् त्वथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया

M. N. Dutt: A little while after, O you of Kuru's race, the killer of Vritra, for the behoof of the three worlds, was proceeding towards heaven.

BORI CE: 12-273-015

बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम्
कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा

MN DUTT: 08-109-013

सा विनिः :सरमाणं तु दृष्ट्वा शक्रं महौजसम्
जग्राह वध्या देवेन्द्रं सुलग्ना चाभवत् तदा

M. N. Dutt: Seeing Indra of great energy thus proceeding on his mission, she caught the king of the gods and from that moment stuck to him.

BORI CE: 12-273-016

स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये
नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्

MN DUTT: 08-109-014

स हि तस्मिन् समुत्पन्ने ब्रह्मवध्याकृते भय
नलिन्या बिसमध्यस्थ उवासाब्दगणान् बहून्

M. N. Dutt: When the sin of Brahmanicide thus stuck to his body and filled him with terror, Indra entered the fibres of a lotus-stalk and lived there for many years.

BORI CE: 12-273-017

अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया
तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत

MN DUTT: 08-109-015

अनुसृत्य तु यत्नात् स तथा वै ब्रह्महत्यया
तदा गृहीतः कौरव्य निस्तेजाः समपद्यत

M. N. Dutt: But the sin of Brahmanicide followed him closely. Indeed, O son of Kuru, seized by her, Indra became shorn of all his energies.

BORI CE: 12-273-018

तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्

MN DUTT: 08-109-016

तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत् तां देवेन्द्रो ब्रह्मवध्यां व्यपोहितुम्

M. N. Dutt: He tried much for driving her from him, but all those attempts proved useless,

BORI CE: 12-273-019

गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहमुपागम्य शिरसा प्रत्यपूजयत्

MN DUTT: 08-109-017

गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहमुपागम्य शिरसा प्रत्यपूजयत्

M. N. Dutt: Seized by her, O foremost of Bharata's race, the king of the gods at last presented himself before the Grandfather and adored him by bending low his head.

BORI CE: 12-273-020

ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया
ब्रह्मा संचिन्तयामास तदा भरतसत्तम

MN DUTT: 08-109-018

ज्ञात्वा गृहीतं शक्रं स द्विजप्रवरवध्यया
ब्रह्मा स चिन्तयामास तदा भरतसत्तम

M. N. Dutt: Knowing that Indra was possessed by the sin of Brahmanicide, Brahman began to think, 0 best of the Bharatas, (of the measures for freeing him).

BORI CE: 12-273-021

तामुवाच महाबाहो ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत

BORI CE: 12-273-022

मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि

MN DUTT: 08-109-019

तामुवाच महाबाहो ब्रह्मवध्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत
मुच्यतां विदशेन्द्रोऽयं मत्प्रियं कुरु भाविनि
ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि

M. N. Dutt: The Grandfather at last, O you of great arms, addressed Brahmanicide in sweet words as if from the desire of pacifying her, and said.-0 amiable one, let the king of the gods, who is a favourite of mine, be freed from you. Tell me, what shall I do for you? What wish of yours shall I satisfy?

BORI CE: 12-273-023

ब्रह्महत्योवाच
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे

MN DUTT: 08-109-020

ब्रह्मवध्योवाच त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतमेव हि मन्यामि निवासं तु विधत्स्व मे

M. N. Dutt: Brahmanicide said When the Creator of the three worlds, when the illustrious god worshipped of the universe, has been pleased with me, I consider my wishes as already fulfilled. Let my residence be now fixed.

BORI CE: 12-273-024

त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापना वै सुमहती त्वया देव प्रवर्तिता

MN DUTT: 08-109-021

त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापना वै सुमहती त्वया देव प्रवर्तिता

M. N. Dutt: Desirous of preserving the worlds, this rule has been laid down by you. It was you, O lord, who had introduced this important rule.

BORI CE: 12-273-025

प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो
शक्रादपगमिष्यामि निवासं तु विधत्स्व मे

MN DUTT: 08-109-022

प्रीते तु त्वयि धर्मज्ञ सर्वलेकेश्वर प्रभो
शक्रादपगमिष्यामि निवासं संविधत्स्व मे

M. N. Dutt: As you have been pleased with me, O righteous Lord, O powerful Master of all the worlds, I shall surely leave Shakra! But grant me an abode to live in.

BORI CE: 12-273-026

भीष्म उवाच
तथेति तां प्राह तदा ब्रह्महत्यां पितामहः
उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत

MN DUTT: 08-109-023

भीष्म उवाच तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः
उपायतः स शक्रस्य ब्रह्मवध्यां व्यपोहत

M. N. Dutt: Bhishma said. The Grandfather replied to Brahmanicide, saying,-So be it! Indeed, the Grandfather found out means for removing Brahmanicide from the body of Indra.

BORI CE: 12-273-027

ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना
ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्

MN DUTT: 08-109-024

ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना
ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्
प्राप्तोऽस्मि भगवन् देव त्वत्सकाशमनिन्दित
ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना
यत् कर्तव्यं मया देव तद् भवान् वक्तुमर्हसि

M. N. Dutt: The Self-sprung thought of the great Agni. The latter immediately appeared before Brahman and said:-O illustrious and divine Lord, O defeatless one, I have appeared before you. You should say what I shall have to do.

BORI CE: 12-273-028

प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-273-029

ब्रह्मोवाच
बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम्
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे

MN DUTT: 08-109-025

ब्रह्मोवाच बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम्
शक्रस्याघविमोक्षार्थं चतुर्भागं प्रतीच्छ वै

M. N. Dutt: Bhishma said I shall divide this sin of Brahmanicide into several parts. For freeing Shakra from her, do you take a fourth portion of that sin.

BORI CE: 12-273-030

अग्निरुवाच
मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित

MN DUTT: 08-109-026

अग्निरुवाच मम मोक्षस्य कोऽन्तो वै ब्रह्मन् ध्यायस्व वै प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित

M. N. Dutt: How shall I be saved from her, O Brahman? O powerful Lord, do you appoint the way. I wish to know the means fully, O worshipped of all the worlds.

BORI CE: 12-273-031

ब्रह्मोवाच
यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः

BORI CE: 12-273-032

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः

MN DUTT: 08-109-027

ब्रह्मोवाच यस्त्वांज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्
बीजौषधिरसैर्वते न यक्ष्यति तमोवृतः
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः

M. N. Dutt: That portion of Brahmanicide which you will take upon yourself shall immediately enter into, and leaving you shall live in, that man who, overwhelmed by the quality of darkness, will abstain from offering your blazing form, seeds, herbs, and juices. O carrier of oblations, let the fever of your heart be dispelled.

BORI CE: 12-273-033

भीष्म उवाच
इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक्
पितामहस्य भगवांस्तथा च तदभूत्प्रभो

MN DUTT: 08-109-028

इत्युक्तः प्रतिजग्राह तद् वचो हव्यकव्यभुक्
पितामहस्य भगवांस्तथा च तदभूत् प्रभो

M. N. Dutt: Bhishma said Thus addressed by the Grandfather, the eater of oblations and sacrificial offerings accepted his order. A fourth of that sin then entered his body, O king.

BORI CE: 12-273-034

ततो वृक्षौषधितृणं समाहूय पितामहः
इममर्थं महाराज वक्तुं समुपचक्रमे

MN DUTT: 08-109-029

ततो वृक्षौषधितृणं समाहूय पितामहः
इममर्थं महाराज वक्तुं समुपचक्रमे

M. N. Dutt: The Grandfather then summoned the tree, the herbs, and all sorts of grass to him, and begged them to take upon themselves a fourth of that sin.

BORI CE: 12-273-035

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत्

BORI CE: 12-273-036

अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह
स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि

MN DUTT: 08-109-030

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्
व्यथितं वह्निवद् राजन् ब्रह्माणमिदमब्रवीत्
अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह
दैवेनाभिहतानस्मान् न पुनर्हन्तुमर्हसि

M. N. Dutt: Addressed by him, the trees and herbs and grasses became as much moved as Agni had been at the command and they replied to the Grandfather, saying, How shall we, O grandfather of all the worlds, be ourselves saved from this sin? You should not afflict us that have already been assailed by the fates.

BORI CE: 12-273-037

वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम्

MN DUTT: 08-109-031

वयमग्नि तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा च्छेदनभेदने

M. N. Dutt: O god, we have always to bear heat and cold and the showers driven by the winds, besides the cutting and tearing.

BORI CE: 12-273-038

ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम्
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्

MN DUTT: 08-109-032

ब्रह्मवध्यामिमामद्य भवतः शासनाद् वयम्
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्

M. N. Dutt: We are willing, O lord of the three worlds, to take at your order this sin of Brahmancide. May you point out the means of our rescue.

BORI CE: 12-273-039

ब्रह्मोवाच
पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम्
करिष्यति नरो मोहात्तमेषानुगमिष्यति

MN DUTT: 08-109-033

ब्रह्मोवाच पर्वकाले तु सम्प्राप्ते यो वै च्छेदनभेदनम्
करिष्यति नरो मोहात् तमेषानुगमिष्यति

M. N. Dutt: This sin that you shall take, shall assail the man who through stupefaction of judgement will cut or tear any of you on a full-moon day.

BORI CE: 12-273-040

भीष्म उवाच
ततो वृक्षौषधितृणमेवमुक्तं महात्मना
ब्रह्माणमभिसंपूज्य जगामाशु यथागतम्

MN DUTT: 08-109-034

भीष्म उवाच ततो वृक्षौषधितृणमेवमुक्तं महात्मना
ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम्

M. N. Dutt: Thus addressed by the great Brahman, the trees, herbs and grasses worshipped the Creator and then went away without waiting there.

BORI CE: 12-273-041

आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्निव भारत

BORI CE: 12-273-042

इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः
चतुर्थमस्या भागं हि मयोक्ताः संप्रतीच्छत

MN DUTT: 08-109-035

आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्निव भारत
इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः
चतुर्थमस्या भागांशं मयोक्ताः सम्प्रतीच्छत

M. N. Dutt: The Grandfather of all the worlds then sent for the Apsaras and pleasing them with sweet words, O Bharata, said,-This foremost of ladies, viz., Brahmanicide, has come out of Indra's body. Begged by me, do you take a fourth part of her into your own body.

BORI CE: 12-273-043

अप्सरस ऊचुः
ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह

MN DUTT: 08-109-036

अप्सरस ऊचुः ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह

M. N. Dutt: The Apsaras said O Lord of all the gods, at your command We are fully willing to take a portion of this sin. But, O Grandfather our compact is that you do think of the means by which we ourselves may be rescued from this.

BORI CE: 12-273-044

ब्रह्मोवाच
रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः

MN DUTT: 08-109-037

ब्रह्मोवाच रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः

M. N. Dutt: Brahman said Let the fever of your hearts be removed. The portion of this sin that you will take upon yourselves shall leave you and immediately possess that men who will seek cohabitation with women in their menses.

BORI CE: 12-273-045

भीष्म उवाच
तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः
स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ

MN DUTT: 08-109-038

भीष्म उवाच तथेति हृष्टमनस इत्युक्त्वाप्सरसां गणाः
स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ

M. N. Dutt: Bhishma said Thus addressed by the Grandfather, O foremost of Bharata's race, the various clans of the Apsaras, with delighted hearts repaired to their respective places and began to sport in joy.

BORI CE: 12-273-046

ततस्त्रिलोककृद्देवः पुनरेव महातपाः
अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन्

MN DUTT: 08-109-039

ततस्त्रिलोककृद् देवः पुनरेव महातपाः
अप:संचिन्तयामास ध्यातास्ताश्चाप्यथागमन्

M. N. Dutt: The illustrious Creator of the three worlds, gifted with great ascetic merit, then thought of the Waters which immediately came to him.

BORI CE: 12-273-047

तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम्

BORI CE: 12-273-048

इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम
शासनात्तव देवेश समाज्ञापय नो विभो

MN DUTT: 08-109-040

तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो राजन् प्रणिपत्य पितामहम्
इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिंदम्
शासनात् तव लोकेश समाज्ञापय नः प्रभो

M. N. Dutt: Arrived before Brahman of great energy, thc Waters bowed to him and said:-We have come before you, O chastiser of enemies, at your behest! O powerful Master of all the worlds, tell us what we are to do.

BORI CE: 12-273-049

ब्रह्मोवाच
इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया
ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत

MN DUTT: 08-109-041

ब्रह्मोवाच इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया
ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत

M. N. Dutt: Brahman said-This dreadful sin has possessed Indra on account of his having killed Vritra. Take you a fourth part of Brahmanicide.

BORI CE: 12-273-050

आप ऊचुः
एवं भवतु लोकेश यथा वदसि नः प्रभो
मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि

MN DUTT: 08-109-042

आप ऊचुः एवं भवतु लोकेश यथा वदसि नः प्रभो
मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि

M. N. Dutt: The Waters said Let it be as you order, O master of all the worlds. You should, however, O powerful Lord of ours, concert the means by which we may be rescued from this.

BORI CE: 12-273-051

त्वं हि देवेश सर्वस्य जगतः परमो गुरुः
कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत्

MN DUTT: 08-109-043

त्वं हि देवेश सर्वस्य जगतः परमा गतिः
कोऽन्यः प्रसादो हि भवेद् यन्नः कृच्छ्रात् समुद्धरेत्

M. N. Dutt: You are the Lord of all the gods, and the supreme refuge of the universe. Who else is there whom we may worship so that he may save us from distress.

BORI CE: 12-273-052

ब्रह्मोवाच
अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति

BORI CE: 12-273-053

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः

MN DUTT: 08-109-044

ब्रह्मोवाच अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति
तमियं यास्यति क्षिप्रं तत्रैव च निवत्स्यति
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः

M. N. Dutt: Brahman said This one shall forthwith go to, and thenceforth live in, that man who stupefied by his understanding and regarding you lightly will throw into you phlegm and urine and excreta. It is this, verily true do I say to you, that your rescue shall be brought about.

BORI CE: 12-273-054

भीष्म उवाच
ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर
यथानिसृष्टं तं देशमगच्छद्देवशासनात्

MN DUTT: 08-109-045

ततो विमुच्य देवेन्द्रं ब्रह्मवध्या युधिष्ठिर
यथा विसृष्टं तं वासमगमद्देवशासनात्

M. N. Dutt: Bhishma said Then, leaving the king of the deities, the sin of Brahmanicide, O Yudhishthira, proceeded to the abodes that were settled for her at the Grandfather's behest.

BORI CE: 12-273-055

एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्

MN DUTT: 08-109-046

एवं शक्रेण संप्राप्ता ब्रह्मवध्या जनाधिप
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्

M. N. Dutt: It was thus, O king, that Indra had become attacked by that dreadful sin. With the Grandfather's permission Indra then resolved to celebrate a Horse-sacrifice.

BORI CE: 12-273-056

श्रूयते हि महाराज संप्राप्ता वासवेन वै
ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान्

MN DUTT: 08-109-047

श्रूयते च महाराज संप्राप्ता वासवेन वै
ब्रह्मवध्या ततः शुद्धिं हयमेधेन लब्धवान्

M. N. Dutt: O king! It is listen to that Indra have got relieved from the sin of Brahmanicide by celebrating a Horse-sacrifice.

BORI CE: 12-273-057

समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः
प्रहर्षमतुलं लेभे वासवः पृथिवीपते

MN DUTT: 08-109-048

समवाप्य श्रियं देवो हत्वारीश्च सहस्रशः
प्रहर्षमतुलं लेभे वासवः पृथिवीपते

M. N. Dutt: Regaining his prosperity and killing thousands of enemies, that Vasava acquired great joy, O lord of Earth.

BORI CE: 12-273-058

वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः

MN DUTT: 08-109-049

वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः

M. N. Dutt: From the blood of Vritra, O son of Pritha, were born high-crested cocks. Therefore, those fowls are unclean (as food) for the twice-born ones, and those ascetics that have undergone the rite of initiation.

BORI CE: 12-273-059

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन

MN DUTT: 08-109-050

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन

M. N. Dutt: Under all circumstances, O king, do you encompass what is agreeable to the twice-born, for these, O king, are known as gods on Earth.

BORI CE: 12-273-060

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः
उपायपूर्वं निहतो वृत्रोऽथामिततेजसा

MN DUTT: 08-109-051

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः
उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा

M. N. Dutt: It was thus, O Kuru chief, that the powerful Asura Vritra was killed by Shakra of great energy by the help of subtle intelligence and through the application of means. son

BORI CE: 12-273-061

एवं त्वमपि कौरव्य पृथिव्यामपराजितः
भविष्यसि यथा देवः शतक्रतुरमित्रहा

MN DUTT: 08-109-052

एवं त्वमपि कौन्तेय पृथिव्यामपराजितः
भविष्यसि यथा देवः शतक्रतुरमित्रहा

M. N. Dutt: You will, also, O of Kunti, unvanquished on Earth, become another Indra and the killer of all your enemies.

BORI CE: 12-273-062

ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु
विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्

MN DUTT: 08-109-053

ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु
विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्

M. N. Dutt: Those men who, on every Parva day, will recite this sacred narrative of Vritra in the midst of Brahmanas shall never be sullied by any sin.

BORI CE: 12-273-063

इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत्
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि

MN DUTT: 08-109-054

इत्येतद् वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत्
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि

M. N. Dutt: I have now recited to you one of the greatest and most wonderful feats of Indra about Vritra, What else do you wish to hear."

Home | About | Back to Book 12 Contents | ← Chapter 272 | Chapter 274 →