Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 284

BORI CE: 12-284-001

पराशर उवाच
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु

MN DUTT: 08-122-001

पराशर उवाच एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु

M. N. Dutt: Parashara said I have now described to you the ordained duties of a householder. I shall now describe to you the ordinances about penances. Hear me as I describe that subject.

BORI CE: 12-284-002

प्रायेण हि गृहस्थस्य ममत्वं नाम जायते
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः

MN DUTT: 08-122-002

प्रायेण च गृहस्थस्य ममत्वं नाम जायते
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः

M. N. Dutt: It is generally seen, O king. that on account of sentiments fraught with Darkness and Ignorance, the senses of mine begotten by attachment, originates in the heart of householder.

BORI CE: 12-284-003

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै

MN DUTT: 08-122-003

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै

M. N. Dutt: Becoming a householder, one acquires kine, fields, wealth of diverse sorts, wives, children, and servants.

BORI CE: 12-284-004

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः

MN DUTT: 08-122-004

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः

M. N. Dutt: One who follows this mode of life continually casts his eye upon these objects. Under these circumstances, one's attachments and aversions multiply, and one ceases to consider unreal possessions as eternal and indestructible.

BORI CE: 12-284-005

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्
मोहजाता रतिर्नाम समुपैति नराधिप

MN DUTT: 08-122-005

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्
मोहजाता रतिर्नाम समुपैति नराधिप

M. N. Dutt: When a person becomes possessed by attachment and aversion, and gives way to the control of worldly objects, the desire of enjoyment then seizes him, originating from carelessness, O king.

BORI CE: 12-284-006

कृतार्थो भोगतो भूत्वा स वै रतिपरायणः
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति

MN DUTT: 08-122-006

कृतार्थं भोगिनं मत्वा सर्वो रतिपरायणः
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति

M. N. Dutt: Considering that person as blessed who has the largest share of enjoyments in this world, the man devoted to enjoyment does not, on account of his attachment thereto, see that there is any other happiness save what depends upon the gratification of the senses.

BORI CE: 12-284-007

ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम्
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति

MN DUTT: 08-122-007

ततो लोभाभिभूतात्मा संगाद् वर्धयते जनम्
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति

M. N. Dutt: Overwhelmed with cupidity that originates from such attachment, he then tries to multiply the number of his relatives and attendants, and for pleasing these latter he tries to increase his wealth by every means in his power.

BORI CE: 12-284-008

स जानन्नपि चाकार्यमर्थार्थं सेवते नरः
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते

MN DUTT: 08-122-008

स जानन्नपि चाकार्यमर्थार्यं सेवते नरः
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते

M. N. Dutt: Filled with affection for children, such a person then commits, for the sake of acquiring riches, evil deeds, and yields to grief if his wealth belost.

BORI CE: 12-284-009

ततो मानेन संपन्नो रक्षन्नात्मपराजयम्
करोति येन भोगी स्यामिति तस्माद्विनश्यति

MN DUTT: 08-122-009

ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम्
करोति येन भोगी स्यामिति तस्माद् विनश्यति

M. N. Dutt: Having acquired honours and always guarding against the defeat of his plans, he follows such means as would satisfy his desire of enjoyment. At last he meets with destruction as the inevitable result of the conduct he follows.

BORI CE: 12-284-010

तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम्
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्

MN DUTT: 08-122-010

तथा हि बुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम्
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्

M. N. Dutt: It is well known, however, that true happiness is theirs who are endued with intelligence, who are Brahmavadins, who try to perform only auspicious and beneficial acts, and who abstain from all acts which are optional and originate from desire only.

BORI CE: 12-284-011

स्नेहायतननाशाच्च धननाशाच्च पार्थिव
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति

MN DUTT: 08-122-011

स्नेहायतननाशाच्च धननाशाच्च पार्थिव
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति

M. N. Dutt: From loss of all such objects in which are centred our affections, from loss of riches, O king, and from the oppression of physical diseases and mental anguish a person falls into despair.

BORI CE: 12-284-012

निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम्
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति

MN DUTT: 08-122-012

मिर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम्
शास्त्रार्थदर्शनाद् राजस्तप एवानुपश्यति

M. N. Dutt: From this despair originates an awakening of the soul. From such an awakening proceeds study of the Scriptures. From contemplation of the meaning of the Scriptures, O king, one sees the value of penance.

BORI CE: 12-284-013

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति

MN DUTT: 08-122-013

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति

M. N. Dutt: A person endued with the knowledge of what is essential and what accidental, O king, is very rare,-a man who tries to practise penances, under the conviction that the happiness one enjoys from the possession of such agreeable objects as wives and children brings on ultimately misery.

BORI CE: 12-284-014

तपः सर्वगतं तात हीनस्यापि विधीयते
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम्

MN DUTT: 08-122-014

तपः सर्वगतं तात हीनस्यापि विधीयते
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम्

M. N. Dutt: Penances, O child, are for all. They are ordained for even the lowest order of men, Penances lead the self-controlled man who has mastered all his senses to the way to heaven.

BORI CE: 12-284-015

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव

MN DUTT: 08-122-015

प्रजापतिः प्रजाः पूर्वमसृजत् तपसा विभुः
क्वचित् क्वचिद् ब्रह्मपरो व्रतान्यास्थाय पार्थिव

M. N. Dutt: It was through penances that the powerful Lord of all creatures, O king, practising vows at particular intervals, created all existent objects.

BORI CE: 12-284-016

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः

BORI CE: 12-284-017

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः

MN DUTT: 08-122-016

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः

M. N. Dutt: The Aditya's, the Vasus, the Rudras, Agni, the Ashvins, the Maruts, the Vishvedevas, the Saddhyas, the Pitris, the Maruts, the Yakshas, the Rakshasas, the Gandharvas, the Siddhas and the other Inhabitants of heaven, and indeed, all other celestials whatever, O child, have all become successful through their penances.

BORI CE: 12-284-018

ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा

MN DUTT: 08-122-017

ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा

M. N. Dutt: Those Brahmanas whom Brahman created at the beginning, succeeded through their penances in honouring not the Earth alone but the heaven also in which they moved about at pleasure.

BORI CE: 12-284-019

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्

MN DUTT: 08-122-018

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः
महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम्

M. N. Dutt: In this world of men, they who are kings and those others who are householders born in high families, have all become what they are on account of their penances.,

BORI CE: 12-284-020

कौशिकानि च वस्त्राणि शुभान्याभरणानि च
वाहनासनयानानि सर्वं तत्तपसः फलम्

MN DUTT: 08-122-019

कौशिकानि च वस्त्राणि शुभान्याभरणानि च
वाहनासनपानानि तत् सर्वं तपसः फलम्

M. N. Dutt: The silken dresses they put on the excellent ornaments that decorate their persons, the animals and vehicles they ride, and the seats they use are all the outcome of their penances.

BORI CE: 12-284-021

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्

MN DUTT: 08-122-020

मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः
वासः प्रासादपृष्ठे च तत् सर्वं तपसः फलम्

M. N. Dutt: Thousands of many charming and beautiful damsels, that they enjoy, and their residence in palaces, are all on account of their penances.

BORI CE: 12-284-022

शयनानि च मुख्यानि भोज्यानि विविधानि च
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्

MN DUTT: 08-122-021

शयनानि च मुख्यानि भोज्यानि विविधानि च
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम्

M. N. Dutt: The righteous persons enjoy various sorts of costly beds and sweet viands,

BORI CE: 12-284-023

नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप
उपभोगपरित्यागः फलान्यकृतकर्मणाम्

MN DUTT: 08-122-022

नाप्राप्यं तपसः किंचित् त्रैलोक्येऽपि परंतप
उपभोगपरित्यागः फलान्यकृतकर्मणाम्

M. N. Dutt: There is nothing in the three worlds, O scorcher of enemies, that penances cannot bring in. Even those who are shorn of true knowledge acquire Renunciation through their penances.

BORI CE: 12-284-024

सुखितो दुःखितो वापि नरो लोभं परित्यजेत्
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम

MN DUTT: 08-122-023

सुखितो दुःखितो वापि नरो लाभं परित्यजेत्
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम

M. N. Dutt: Whether in rich circumstances or miserable, a person should renounce cupidity, meditating on the scriptures, with the help of his mind and understanding, O best of kings.

BORI CE: 12-284-025

असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता

MN DUTT: 08-122-024

असंतोषोऽसुखायेति लोभादिन्द्रियसम्भ्रमः
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता

M. N. Dutt: Discontent produces misery. Cupidity brings on stupefaction of the senses. The senses being stupefied, one's wisdom is lost like knowledge not kept up by continued application.

BORI CE: 12-284-026

नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्

MN DUTT: 08-122-025

नष्टप्रज्ञो यदा तु स्यात् तदा न्यायं न पश्यति
तस्मात् सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्

M. N. Dutt: When one's wisdom is lost, he cannot discriminate what is proper from what is improper. Hence, when one's happiness is destroyed he should practise the austerest of penances.

BORI CE: 12-284-027

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्

MN DUTT: 08-122-026

यदिष्टं तत् सुखं प्राहुद्देष्यं दुःखमिहेष्यते
कृताकृतस्य तपस: फलं पश्यस्व यादृशम्

M. N. Dutt: Wheat is agreeable is called happiness. What is disagreeable is called misery. Happiness is the outcome of penances practisted. When they are not practised, the outcome is misery. See the fruits of practising and abstaining from penances.

BORI CE: 12-284-028

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः

MN DUTT: 08-122-027

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः

M. N. Dutt: By practising pure penances, people always enjoy auspicious consequences of every sort, enjoy all good things, and acquire great fame.

BORI CE: 12-284-029

अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम्

MN DUTT: 08-122-028

अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्
फलार्थी तत्फलं त्यक्त्वा प्राप्नोति विषयात्मकम्

M. N. Dutt: He, however, who, by abandoning (pure penances), undertakes penances from desire of fruit, suffers from many disagreeable consequences, and disgrace and sorrow of all sorts, as the fruits thereof, all of which originate from worldly possessions.

BORI CE: 12-284-030

धर्मे तपसि दाने च विचिकित्सास्य जायते
स कृत्वा पापकान्येव निरयं प्रतिपद्यते

MN DUTT: 08-122-029

धर्मे तपसि दाने च विचिकित्सास्य जायते
स कृत्वा पापकान्येव निरयं प्रतिपद्यते

M. N. Dutt: Despite the desirability of practising virtue, penances, and gifts, the desire for doing all sorts of forbidden acts originates in his mind. By thus perpetrating various sorts of sinful deeds, he goes to hell.

BORI CE: 12-284-031

सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः

MN DUTT: 08-122-030

सुखे तु वर्तमानो वै दुःखे वापि नरोत्तमा सुवृत्ताद् यो न चलते शास्त्रचक्षुः स मानवः

M. N. Dutt: That person, O best of men, who, in both happiness and misery, does deviate from the duties ordained for him, is said to have the scriptures for his eye.

BORI CE: 12-284-032

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता
रसने दर्शने घ्राणे श्रवणे च विशां पते

MN DUTT: 08-122-031

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता
रसने दर्शने घ्राणे श्रवणे च विशाम्पते

M. N. Dutt: It is said that the pleasure one gets from the gratification of his senses of touch, tongue, sight, smell, and hearing, O king, lasts only so long as an arrow shot off the bow takes in falling down upon the Earth.

BORI CE: 12-284-033

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम्

MN DUTT: 08-122-032

ततोऽस्य जायते तीव्रा वेदना तक्षयात् पुनः
अबुधा न प्रशंसन्ति मोक्षं सुखमनुत्तमम्

M. N. Dutt: Upon the termination of the pleasure, which is fickle, on suffers the most acute pain. It is only the senseless that do not speak highly of happiness of Liberation which is peerless.

BORI CE: 12-284-034

ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते

MN DUTT: 08-122-033

ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते

M. N. Dutt: Seeing the misery consequent upon the gratification of the senses, the wise cultivate the virtues of tranquillity and self-control for the purpose of acquiring Liberation. On account of righteous conduct, riches and pleasure can never succeed in afflicting them.

BORI CE: 12-284-035

अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः

MN DUTT: 08-122-034

अप्रयत्नागताः सेव्या गृहस्थैविषयाः सदा
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः

M. N. Dutt: Householders may, without any compunction, enjoy riches and other possessions which are acquired with Exertion. About the duties of their order, I think, they should satisfy them with the help of Exertion.

BORI CE: 12-284-036

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्
धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम्

MN DUTT: 08-122-035

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम्

M. N. Dutt: The practice of those who are honoured, who are born in high families, and who have their eyes always turned towards the meaning of the Scriptures, is incapable of being followed by those who are sinful and who have uncontrolled minds.

BORI CE: 12-284-037

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्
तेषां नान्यदृते लोके तपसः कर्म विद्यते

MN DUTT: 08-122-036

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्
तेषां नान्यदृते लोके तपसः कर्म विद्यते

M. N. Dutt: All acts that are done by man under the influence of pride, meet with destruction. Therefore, there is no other act, for the respectable and the truly righteous, in this world to do than penance.

BORI CE: 12-284-038

सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम्
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप

MN DUTT: 08-122-037

सर्वात्मनानुकुर्वीत गृहस्थः कर्मनिश्चयम्
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन् नृप

M. N. Dutt: As regards, those householders, however, who are addicted to acts, they should, with their whole hearts, perform acts. Following the duties of their order, O king, they should with diligence and assiduity celebrate sacrifices and other religious rites.

BORI CE: 12-284-039

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्

MN DUTT: 08-122-038

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम्
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्

M. N. Dutt: Indeed, as all rivers, male and female, go in the end to the Ocean, so men belonging to all the other orders have the householders for their refuge.

Home | About | Back to Book 12 Contents | ← Chapter 283 | Chapter 285 →