Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 015

BORI CE: 13-015-001

उपमन्युरुवाच
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-324

वासुदेव उवाच एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम्
विस्मयं परमं गत्वा अध्रुवं तं महामुनिम्
धन्यस्त्वमसि विप्रेन्द्र कस्त्वदन्योऽसि पुण्यकृत्
यस्य देवाधिदेवस्ते सांनिध्यं कुरुतेऽऽश्रमे

M. N. Dutt: Vasudeva continued Hearing these words of his and seeing, as it were, with my own eyes all that he had described to me, I became filled with wonder. I then addressed the great ascetic Upamanyu and said to him, Highly praiseworthy as you are, O foremost of learned Brahmanas, for what righteous man is there except you whose retreat enjoys the distinction of being honoured with the presence of that God of gods.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-325

अपि तावन्ममाप्येवं दद्यात् स भगवाञ्छिवः
दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः

M. N. Dutt: Will the powerful Shiva, will the great Shankara, O chief of ascetics, grant me also a sight of his body and show me favour?

Corresponding verse not found in BORI CE

MN DUTT: 09-014-326

उपमन्यु उवाच द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः
अचिरेणैव कालेन यथा दृष्टो मयानघ

M. N. Dutt: Upamanyu said Forsooth, O you having eyes like lotus petals, you will very soon see Mahadeva as, O sinless one, I succeeded in seeing him.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-327

चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम्
षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम

M. N. Dutt: O you of immeasurable prowess, I see with my spiritual eyes that you will in the sixth month from, this, succeed in getting a sight of Mahadeva, O best of all persons.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-328

षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात्
सपत्नीकाद् यदुश्रेष्ठ सत्यमेतद् ब्रवीमि ते

M. N. Dutt: You, O foremost of the Yadus, will obtain from Maheshvara and his wife twentyfour boons. I tell you what is true.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-329

अतीतानागतं चैव वर्तमानं च नित्यशः
विदितं मे महाबाहो प्रसादात् तस्य धीमतः

M. N. Dutt: Through the favour of that Deity gifted with supreme wisdom, I know the Past, the Future, and the Present.

BORI CE: 13-015-002

त्वादृशेन हि देवानां श्लाघनीयः समागमः
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम्

MN DUTT: 09-014-330

एतान् सहस्रशश्चान्यान् समनुध्यातवान् हरः
कस्मात् प्रसादं भगवान् न कुर्यात् तव माधव
३७५
त्वादृशेन हिं देवानां श्लाघनीयः समागमः
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत
जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शंकरम्

M. N. Dutt: The great Hara has favoured these thousands of Rishis and others. Why will not the powerful Deity show favour to you, O Madhava! I always like the meeting of the gods as does one like you, who is devoted to the Brahmanas, who is full of mercy and who is full of faith. I shall give you certain Mantras. Recite them continuously. By this you are sure to see Shankara!

BORI CE: 13-015-003

कृष्ण उवाच
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने
द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम्

MN DUTT: 09-014-331

विष्णु उवाच अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने
द्रक्ष्ये क्षितिजसंघानां मर्दनं त्रिदशेश्वरम्

M. N. Dutt: The blessed Vishnu said I then said to him O twiceborn one, through your favour, O great ascetic, I shall see the lord of the deities, that grinder of Diti's numberless sons.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-332

एवं कथयतस्तस्य महादेवाश्रितां कथाम्
दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत

M. N. Dutt: Eight days, O Bharata, passed there like an hour, all of us being thus occupied with talk on Mahadeva.

BORI CE: 13-015-004

दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा

MN DUTT: 09-014-333

दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली कृतः

M. N. Dutt: On the eighth day, I underwent the initiation according to due rites, at the hands of that Brahmana. I received the staff from his hands. I went through the prescribed shave. I took up a quantity of Kusha blades in my hand. I wore rags for my raiment's. I rubbed my person with clarified butter. I put a cord of Munja grass round my loins.

BORI CE: 13-015-005

मासमेकं फलाहारो द्वितीयं सलिलाशनः
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः

MN DUTT: 09-014-334

मासमेकं फलाहारो द्वितीयं सलिलाशनः
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः

M. N. Dutt: For one month, I lived on fruits. The second month I lived upon water. The third, the fourth, and the fifth months I passed, living upon air only.

BORI CE: 13-015-006

एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत

MN DUTT: 09-014-335

एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत

M. N. Dutt: I stood all the while, upon one foot, and with my arms also raised upwards, and giving up sleep for all the time. I then saw, O Bharata, in the sky a light that seemed to be as dazzling as that of a thousand Suns.

BORI CE: 13-015-007

तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्
नीलशैलचयप्रख्यं बलाकाभूषितं घनम्

MN DUTT: 09-014-336

तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्

M. N. Dutt: Towards the centre of that effulgence, O son of Pandu, I saw a cloud loO king like a mass of blue hills, adorned with rows of cranes, decorated with many a grand rainbow, with flashes of lightning and the fire loO king like eyes set on it.

BORI CE: 13-015-008

तमास्थितश्च भगवान्देव्या सह महाद्युतिः
तपसा तेजसा कान्त्या दीप्तया सह भार्यया

MN DUTT: 09-014-337

नीलशैलचयप्रख्यं वलाकाभूषिताम्बरम्
तत्र स्थितश्च भगवान् देव्या सह महाद्युतिः
तपसा तेजसा कान्त्या दीप्तया सह भार्यया

M. N. Dutt: Within that cloud was the powerful Mahadeva, himself of dazzling splendour, accompanied by his consort Uma. Indeed, the great God appeared to shine with his penances, energy, beauty, effulgence, and his beloved consort by his side.

BORI CE: 13-015-009

रराज भगवांस्तत्र देव्या सह महेश्वरः
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा

MN DUTT: 09-014-338

रराज भगवांस्तत्र देव्या सह महेश्वरः
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा

M. N. Dutt: The powerful Maheshvara, with his wife by his side, shone in the midst of that cloud. The appearance seemed to be like that of the Sun in the midst of clouds with the Moon by his side.

BORI CE: 13-015-010

संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः
अपश्यं देवसंघानां गतिमार्तिहरं हरम्

MN DUTT: 09-014-339

संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः
अपश्यं देवसंघानां गतिमार्तिहरं हरम्

M. N. Dutt: The hair on my body, O son of Kunti, stood erect, and my eyes expanded with wonder upon seeing Hara, the refuge of all the gods and the remover of all their griefs.

BORI CE: 13-015-011

किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम्
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम्

MN DUTT: 09-014-340

किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम्
पिनाकिन वज्रिणं तीक्ष्णदंष्ट्र शुभाङ्गदं व्यालयज्ञोपवीतम्

M. N. Dutt: Mahadeva was adorned with a diadem on his head. He was armed with his Shula. He was clad in a tigerskin, had matted locks on his head, and bore the staff in one of his hands. He was armed, besides, with his Pinaka and the thunderbolt. His teeth were sharp pointed. He was adorned with an excellent bracelet for the upper arm. His sacred thread was formed by a snake.

BORI CE: 13-015-012

दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम्
चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वदपश्यमेनम्

MN DUTT: 09-014-341

दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम्
चन्द्रं यथा परिविष्टं ससंध्यं वर्षात्यये तद्वदपश्यमेनम्

M. N. Dutt: He wore an excellent garland of various colours on his bosom, that hung down to his toes. Indeed, I saw him like the highly bright moon of an autumnal evening.

BORI CE: 13-015-013

प्रमथानां गणैश्चैव समन्तात्परिवारितम्
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम्

MN DUTT: 09-014-342

प्रमथानां गणैश्चैव समन्तात् परिवारितम्
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम्

M. N. Dutt: Surrounded by various clans of spirits and ghosts, he appeared like the autumnal Sun difficult of being looked at for its dazzling brightness.

BORI CE: 13-015-014

एकादश तथा चैनं रुद्राणां वृषवाहनम्
अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम्

MN DUTT: 09-014-343

एकादशशतान्येवं रुद्राणां वृषवाहनम्
अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम्

M. N. Dutt: A thousand and hundred Rudras stood around that God of controlled soul and white deeds, seated upon his bull. All of them were employed in singing his praises.

BORI CE: 13-015-015

आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन्

MN DUTT: 09-014-344

आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ
विश्वाभिःस्तुतिभिर्देवं विश्वदेवं समस्तुवम्

M. N. Dutt: The Adityas, the Vasus, the Sadhyas, the Vishvedevas, and the twin Ashvins praised that Lord of the universe, by singing the hymns.

BORI CE: 13-015-016

शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके

MN DUTT: 09-014-345

शतक्रतुश्च भगवान् विष्णुश्चादितिनन्दनौ
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके

M. N. Dutt: The powerful Indra and his brother Upendra, the two sons of Aditi, and the Grandfather Brahman, all sang in the presence of Bhava the Rathantara Saman.

BORI CE: 13-015-017

योगीश्वराः सुबहवो योगदं पितरं गुरुम्
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै

BORI CE: 13-015-018

पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः

BORI CE: 13-015-019

मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा

MN DUTT: 09-014-346

योगीश्वराः सुबहवो योगदं पितरं गुरुम्
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा
मासार्धमासा ऋतवो रात्रिः संवत्सराः क्षणाः
३९४ मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः
दिव्या राजन् नमस्यन्ति विद्याः सत्त्वविदस्तथा

M. N. Dutt: Numberless masters of Yoga, all the twiceborn Rishis with their children, all the celestial Rishis, the goddess Earth, the Sky, the Constellations, the Planets, the Months, the Fortnights, the Seasons, Night, the Years, the Kshanas, the Muhurtas, the Nimeshas, the Yugas one after another, all the celestial Sciences and branches of knowledge, all beings conversant with Truth, were seen bowing down that Supreme Preceptor, that great Father, that giver of Yoga.

BORI CE: 13-015-020

सनत्कुमारो वेदाश्च इतिहासास्तथैव च
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः

BORI CE: 13-015-021

मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च

BORI CE: 13-015-022

छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर

MN DUTT: 09-014-347

सनत्कुमारो देवाश्च इतिहासास्तथैव च
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः
मनवः सप्त सोमश्च अथर्वा सबृहस्पतिः
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर

M. N. Dutt: Sanatkumara, the Vedas, the Histories, Marichi, Angiras, Atri, Pulastya, Pulaha, Kratu, the seven Manus, Soma, the Atharvans, and Brihaspati, Bhrigu, Daksha, Kashyapa, Vasishtha, Kashya, the Chchandas, Diksha, the Sacrifices, Dakshina, the Sacrificial Fires, the Haris poured in sacrifices, and all the articles of the sacrifices, . were seen by me, O Yudhishthira, standing there in their embodied forms.

BORI CE: 13-015-023

प्रजानां पतयः सर्वे सरितः पन्नगा नगाः
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः

BORI CE: 13-015-024

सहस्राणि मुनीनां च अयुतान्यर्बुदानि च
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः

BORI CE: 13-015-025

गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः
दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम्
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा

MN DUTT: 09-014-348

प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः
देवानां मातरः सर्वा देवपल्यः सकन्यकाः
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः
दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम्
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा
सर्वाणि चैव भूतानि स्थावराणि चराणि च
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम्

M. N. Dutt: All the presiding deities of the worlds, all the Rivers, all the snakes, the mountains, the celestial Mothers, all the wives and daughters of the celestials, thousands upon thousands and millions of ascetics, were seen to bow down to that powerful Lord who is the soul of tranquility. The Mountains, the Oceans, and the Points of the compass also did the same, the Gandharvas and the Apsaras highly proficient in music, in celestial songs, sang and hymned the praises of Bhava who is full of wonder, The Vidyadharas, the Danavas, the Guhyakas, the Rakshasas, and all created beings mobile and immobile were worshipping, in thought, word, and deed that powerful Lord.

BORI CE: 13-015-026

सर्वाणि चैव भूतानि स्थावराणि चराणि च
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम्
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-015-027

पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत

MN DUTT: 09-014-349

पुरस्ताद् धिष्ठितः शर्वो ममासीत् त्रिदशेश्वरः
पुरस्ताद् धिष्ठितं दृष्ट्वा ममेशानं च भारत
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत

M. N. Dutt: That Lord of all the gods, viz., Sarva, appeared before me, seated in all his glory. Seeing that Ishana had showed himself to me by being seated in glory before my eyes, the whole universe, with the Grandfather and Shakra, looked at me.

BORI CE: 13-015-028

ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च

MN DUTT: 09-014-350

ईक्षितुं च महादेवं न मे शक्तिरभूत् तदा
ततो मामब्रवीद् देवः पश्य कृष्ण वदस्व च

M. N. Dutt: I, however, had not the power to look at Mahadeva. The great god then addressed me, saying see, OKrishna, and speak to me!

Corresponding verse not found in BORI CE

MN DUTT: 09-014-351

त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः
त्वत्समो नास्ति मे कश्चित् त्रिषु लाकेषु वै प्रियः

M. N. Dutt: You have worshipped me hundreds and thousands of times. There is no one in the three worlds who is dearer to me than you!

BORI CE: 13-015-029

शिरसा वन्दिते देवे देवी प्रीता उमाभवत्
ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः

MN DUTT: 09-014-352

शिरसा वन्दिते देवे देवी प्रीता झुमा तदा
ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः

M. N. Dutt: After I had bowed to him, his wife, viz., the goddess Uma, became pleased with me. I then addressed in these words the great God whose praises are hymned by all the gods headed by the Grandfather Brahman.

BORI CE: 13-015-030

नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति
तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः

MN DUTT: 09-014-353

नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः

M. N. Dutt: I saluted Mahadeva, saying I bow to you, o you, who are the origin of all things. The Rishis declare that you are the master of the Vedas. The pious hold that you are Penance, you are Sattwa, you are Rajas, you are Tamas, and you are Truth.

BORI CE: 13-015-031

त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः

MN DUTT: 09-014-354

त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः
४०८

M. N. Dutt: You are Brahman, you are Rudra, you are Veruna, you are Agni, you are Manu, you are Bhava, you are Dhatri, you are Tashtri, you are Vidhatri, you are the powerful Lord of all things, you are everywhere.

BORI CE: 13-015-032

त्वत्तो जातानि भूतानि स्थावराणि चराणि च
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-355

त्वत्तो जातानि भूतानि स्थावराणि चराणि च
त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम्

M. N. Dutt: All beings, mobile and immobile, have originated from you. You have created this world with all its mobile and immobile creations.

BORI CE: 13-015-033

ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः
ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति

MN DUTT: 09-014-356

यानीन्द्रियाणीह मनश्च कृत्स्रं ये वायवः सप्त तथैव चाग्नयः
ये देवसंस्थास्तवदेवताश्च तस्मात् परं त्वामृषयो वदन्ति

M. N. Dutt: The Rishis say that you are superior to the senses, the mind, the vital air, the seven fires, everything else which rests upon the allpervading Soul and all the celestials who are worshipped.

BORI CE: 13-015-034

वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः
यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम्

MN DUTT: 09-014-357

वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः
यज्ञोपगं च यत् किंचिद् भगवांस्तदसंशयम्

M. N. Dutt: You, O illustrious one, are the Vedas, the Sacrifices, Soma. Dakshina, Pavaka, Havi and all other ingredients of sacrifice.

BORI CE: 13-015-035

इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा

MN DUTT: 09-014-358

इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये
ह्वीः कीर्तिः श्रीर्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी

M. N. Dutt: The merit of sacrifices, gifts, the study of the Vedas, vows, practices of restraint, Modesty, Fame, Prosperity, Glory, Contentment, and Success, are all for acquiring you.

BORI CE: 13-015-036

कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः
आधयो व्याधयश्चैव भगवंस्तनयास्तव

MN DUTT: 09-014-359

काम: क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः
आधयो व्याधयश्चैव भगवंस्तनवस्तव

M. N. Dutt: Desire, Anger, Fear, Cupidity, Pride, Stupefaction, and Malice, Pains and Diseases, are, O illustrious one, all your offspring.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-360

कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम्
मनसः परमा योनिः प्रभावश्चापि शाश्वतः

M. N. Dutt: You are the acts of creatures, you are the joy and sorrow of those acts, you are the absence of joy and sorrow, you are that Nescience which is the eternal seeds of Desire, you are the great origin of Mind, you are Power, and you are Eternity.

BORI CE: 13-015-037

कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः
मनसः परमा योनिः स्वभावश्चापि शाश्वतः
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः

BORI CE: 13-015-038

आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः
महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः

MN DUTT: 09-014-360

कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम्
मनसः परमा योनिः प्रभावश्चापि शाश्वतः

MN DUTT: 09-014-361

अव्यक्तः पावनोऽचिन्त्यः सहस्रांशुर्हिरण्मयः
आदिर्गणानां सर्वेषां भवान् वै जीविताश्चयः

MN DUTT: 09-014-362

महानात्मा मतिर्ब्रह्मा विश्वः शम्भु स्वयम्भुवः
बुद्धिः प्रज्ञोपलब्धिश्च संविख्यातिधृतिःस्मृतिः
४१६ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते
त्वां बुद्ध्वा ब्राह्मणो वेदात् प्रमोहं विनियच्छति

M. N. Dutt: You are the acts of creatures, you are the joy and sorrow of those acts, you are the absence of joy and sorrow, you are that Nescience which is the eternal seeds of Desire, you are the great origin of Mind, you are Power, and you are Eternity. You are the Unmanifest, you are Pavana, you are inconceivable, you are the thousand rayed Sun, you are the shining intelligence, you are the first of all the subjects, and you are the support of life. By the words Greatness, Soul Understanding, Brahman, Universe, Shambhu, and Selfcreate, as well as other words seen (in the Vedas), your nature is comprehended as being at one with Greatness and Soul. Knowing you as all this, the learned Brahmana conquers that Ignorance which is the root of the world.

BORI CE: 13-015-039

बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-015-040

त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः

BORI CE: 13-015-041

सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि

MN DUTT: 09-014-362

महानात्मा मतिर्ब्रह्मा विश्वः शम्भु स्वयम्भुवः
बुद्धिः प्रज्ञोपलब्धिश्च संविख्यातिधृतिःस्मृतिः
४१६ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते
त्वां बुद्ध्वा ब्राह्मणो वेदात् प्रमोहं विनियच्छति

MN DUTT: 09-014-363

हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः
सर्वत:पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः

MN DUTT: 09-014-364

सर्वतःश्रुतिमाल्लोके सर्वमावृत्य तिष्ठसि
फलं त्वमसि तिग्मांशोर्निमेषादिषु कर्मसु

M. N. Dutt: By the words Greatness, Soul Understanding, Brahman, Universe, Shambhu, and Selfcreate, as well as other words seen (in the Vedas), your nature is comprehended as being at one with Greatness and Soul. Knowing you as all this, the learned Brahmana conquers that Ignorance which is the root of the world. You are the heart of all creatures, and you are worshipped by the Rishis as Soul. Your arms and feet extend to every place, and your eyes, head, and face are everywhere. You hear everywhere in the universe, and you exist permeating everything. You are the fruit of all acts which are performed in the Nimeshas and other divisions of time which originate from the Sun.

BORI CE: 13-015-042

फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः

MN DUTT: 09-014-365

त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संश्रितः
अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः

M. N. Dutt: You are the original lustre. You are Male Being living in the hearts of all things. You are the successful fruits of Yoga.

BORI CE: 13-015-043

त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये
ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः

MN DUTT: 09-014-366

त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये
ध्यानिनो नित्ययोगाश्च सत्यसत्त्वा जितेन्द्रियाः

M. N. Dutt: Understanding and Intelligence and all the worlds depend upon you. Those who are given to meditation, who are always busy with Yoga, who are devoted to or firm in Truth and who have conquered their passions, seek you and depend on you.

BORI CE: 13-015-044

यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम्
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति

MN DUTT: 09-014-367

यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं च विग्रहम्
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति

M. N. Dutt: They who know you the unchangeable, or one who lives in all hearts, or one who is endowed with supreme power, or one who is the ancient Male Being, or one who is pure Knowledge, or one that is the effulgent understanding, or one that is the highest refuge of all persons gifted with intelligence, are, indeed, highly intelligent men. Indeed such persons reign supreme over intelligence. as one seven

BORI CE: 13-015-045

विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः
प्रधानविधियोगस्थस्त्वामेव विशते बुधः

MN DUTT: 09-014-368

विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः
प्रधानविधियोगस्थस्त्वामेव विशते बुधः

M. N. Dutt: By understanding the subtile principles, by comprehending your six attributes, and by mastering the true Yoga, the man of knowledge succeeds in entering into your great self.

BORI CE: 13-015-046

एवमुक्ते मया पार्थ भवे चार्तिविनाशने
चराचरं जगत्सर्वं सिंहनादमथाकरोत्

MN DUTT: 09-014-369

एवमुक्ते मया पार्थ भवे चार्तिविनाशने
चराचरं जगत् सर्वं सिंहनादं तदाकरोत्

M. N. Dutt: After I had said these words, O Partha, to Bhava, that remover of grief and pain, the universe, both mobile and immobile, roared like a lion.

BORI CE: 13-015-047

सविप्रसंघाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः

MN DUTT: 09-014-370

तं विप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तदा प्रणेमुः

M. N. Dutt: The numberless Brahmans present there, the gods and the Asuras, the Nagas, the Pishachas, the Pitris, the birds, various Rakshasas various classes of ghosts and spirits, and all the great Rishis, then bowed down to that great Deity.

BORI CE: 13-015-048

मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ

MN DUTT: 09-014-371

मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्
राशयो निपतन्ति स्प वायुश्च सुसुखो ववौ

M. N. Dutt: There then, dropped upon my head showers of highly fragrant celestial flowers and sweet winds blew on the spot.

BORI CE: 13-015-049

निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः

MN DUTT: 09-014-372

निरीक्ष्य भगवान् देवी ह्युमां मां च जगद्धितः
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः

M. N. Dutt: The powerful Shankara then, given to the behoof of the universe, looked at the goddess Uma, and the king of the celestials and myself also, and thus spoke to me.

BORI CE: 13-015-050

विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन्
क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि

MN DUTT: 09-014-373

विदुः कृष्ण परां भक्तिमस्मासु तव शत्रुहान्
क्रियतामात्मनः श्रेयः प्रीतिर्हि त्वयि मे परा

M. N. Dutt: We know, O Krishna, that you, O slayer of foes, are greatly devoted to us! Do what is for your good. My love and affection for you is very great.

BORI CE: 13-015-051

वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्

MN DUTT: 09-014-374

वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्

M. N. Dutt: Do you ask for eight boons. I shall grant them, O Krishna, O best of all persons. Tell me what they are, O chief of the Yadavas. Say what you wish. You will have them, however difficult of attainment they may be.

Corresponding verse not found in BORI CE

MN DUTT: 09-014-375

वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्

M. N. Dutt: Do you ask for eight boons. I shall grant them, O Krishna, O best of all persons. Tell me what they are, O chief of the Yadavas. Say what you wish. You will have them, however difficult of attainment they may be.

Home | About | Back to Book 13 Contents | ← Chapter 14 | Chapter 16 →