Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 050

BORI CE: 13-050-001

युधिष्ठिर उवाच
दर्शने कीदृशः स्नेहः संवासे च पितामह
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह

MN DUTT: 09-050-001

युधिष्ठिर उवाच दर्शने कीदृशः स्नेहः संवासे च पितामह
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि

M. N. Dutt: Yudhishthira said What is the nature of the compassion or pity that is felt at seeing the misery of another? What is the nature of that compassion or sympathy that one feels for another on account of his living in the companionship of that other? What is the nature of the supreme blessedness of kine? You should, O grandfather explain all this to me.

BORI CE: 13-050-002

भीष्म उवाच
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
नहुषस्य च संवादं महर्षेश्च्यवनस्य च

MN DUTT: 09-050-002

भीष्म उवाच हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
नहुषस्य च संवादं महर्षेश्च्यवनस्य च

M. N. Dutt: Bhishma said I shall, O you of great effulgence, recite to you in this connection an ancient narrative of a conversation between Nahusha and the Rishi Chyavana.

BORI CE: 13-050-003

पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ
उदवासकृतारम्भो बभूव सुमहाव्रतः

MN DUTT: 09-050-003

पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ
उदावासकृतारम्भो बभूव स महाव्रतः

M. N. Dutt: Formerly, O chief of Bharata's race, the great Rishi Chyavana of Bhrigu's race, always practising high vows, became desirous of leading for sometime the mode of life called Udavasa, and sed himself to commence it.

BORI CE: 13-050-004

निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः

MN DUTT: 09-050-004

निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः

M. N. Dutt: Renouncing pride, anger, joy and grief, the ascetic, pledging himself to observe that vow, set himself to live for twelve years, according to the rules of Udavasa.

BORI CE: 13-050-005

आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम्
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः

MN DUTT: 09-050-005

आदधत् सर्वभूतेषु विश्रम्भं परमं शुभम्
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः

M. N. Dutt: The Rishi inspired all creatures with trust. And he inspired similar confidence in all creatures living in water. The powerful ascetic resembled the Moon himself in his conduct to all.

BORI CE: 13-050-006

स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह

MN DUTT: 09-050-006

स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह

M. N. Dutt: Bowing to all the deities and having purged himself of all sins, he entered the water at the confluence of Ganga and Yamuna, and stood there like an inanimate post of wood.

BORI CE: 13-050-007

गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्
प्रतिजग्राह शिरसा वातवेगसमं जवे

MN DUTT: 09-050-007

गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्
प्रतिजग्राह शिरसा वातवेगसमं जवे

M. N. Dutt: Placing his head against it, he bore the fierce and roaring current of the two rivers united together,—the current whose speed resembled that of the wind itself.

BORI CE: 13-050-008

गङ्गा च यमुना चैव सरितश्चानुगास्तयोः
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन्

MN DUTT: 09-050-008

गङ्गे च यमुने चैव सरितश्च सरांसि च
प्रदक्षिणमृर्षि चक्रुर्न औनं पर्यपीडयन्

M. N. Dutt: Ganga and Yamuna, however, and the other rivers and lakes, whose waters unite together at the confluence at Prayaga, instead of afflicting the Rishi, went beyond him.

BORI CE: 13-050-009

अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ

MN DUTT: 09-050-009

अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः
ततश्चोर्ध्वस्थितो धीमानभवद् भरतर्षभ

M. N. Dutt: Assuming the attitude of a wooden post, the great Muni sometimes laid himself down in the water and slept at ease. And sometimes, O chief of Bharata's race the intelligent sage stood erect.

BORI CE: 13-050-010

जलौकसां स सत्त्वानां बभूव प्रियदर्शनः
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः
तत्र तस्यासतः कालः समतीतोऽभवन्महान्

MN DUTT: 09-050-010

जलौकसां स सत्त्वानां बभूव प्रियदर्शनः
उपाजिघ्रन्त च तदा तस्योष्ठं हृष्टमानसाः

M. N. Dutt: He became quite agreeable to all creatures living in water. Without the least fear, all these used to smell the Rishi's lips.

Corresponding verse not found in BORI CE

MN DUTT: 09-050-011

तत्र तस्यासतः कालः समतीतोऽभवन्महान्
ततः कदाचित् समये कस्मिंश्चिन्मत्स्यजीविनः

M. N. Dutt: In this way, the Rishi passed a long time at that grand confluence of waters. One day, some fishermen came there.

BORI CE: 13-050-011

ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते

MN DUTT: 09-050-011

तत्र तस्यासतः कालः समतीतोऽभवन्महान्
ततः कदाचित् समये कस्मिंश्चिन्मत्स्यजीविनः

MN DUTT: 09-050-012

तं देशं समुपाजग्मुर्जालहस्ता महाद्युते
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः

M. N. Dutt: In this way, the Rishi passed a long time at that grand confluence of waters. One day, some fishermen came there. With nets in their hands, O you of great effuigence, those men came where the Rishi was. They were many in number and all of them were bent upon catching fish.

BORI CE: 13-050-012

निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि

MN DUTT: 09-050-013

व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि

M. N. Dutt: Well-formed and broadchested, gifted with great strength and courage, and never returning in fear from water, those men who lived upon the earning by their nets, came there, resolved to catch fish.

BORI CE: 13-050-013

जालं च योजयामासुर्विशेषेण जनाधिप
मत्स्योदकं समासाद्य तदा भरतसत्तम

MN DUTT: 09-050-014

जालं ते योजयामासुनिःशेषेण जनाधिप
मत्स्योदकं समासाद्य तदा भरतसत्तम

M. N. Dutt: Arrived at that water which, contained many fish, those fishermen, O chief of the Bharatas, tied all their nets together.

BORI CE: 13-050-014

ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः

MN DUTT: 09-050-015

ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाक्षिणः
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः

M. N. Dutt: Desirous of fish, of fish, those innumerable Kaivartas, united together and surrounded a portion of the waters of Ganga and Yamuna with their nets.

BORI CE: 13-050-015

जालं सुविततं तेषां नवसूत्रकृतं तथा
विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम्

MN DUTT: 09-050-016

जालं सुविततं तेषां नवसूत्रकृतं तथा
विस्तारायामसम्पन्नं यत् तत्र सलिलेऽक्षिपन्

M. N. Dutt: Indeed, they threw upon the water their net which was made of new strings, capable of covering a large space, and having sufficient length and breadth.

BORI CE: 13-050-016

ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा

MN DUTT: 09-050-017

ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
अवतीर्य ततः सर्वे जालं चकृषिरे तदा

M. N. Dutt: Getting down into the water, all of them began to drag with great force that net which was very large and had been wellspread over a large space.

BORI CE: 13-050-017

अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः

MN DUTT: 09-050-018

अभीतरूपाः मंहृष्टा अन्योन्यवशवर्तिनः
बबन्धुस्तत्र मत्स्यांश्च तथान्यान् जलचारिणः

M. N. Dutt: All of them were free from fear, cheerful, and fully determined to do one another's bidding. They had succeeded in catching a large number of fish and other aquatic animals.

BORI CE: 13-050-018

तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
आकर्षन्त महाराज जालेनाथ यदृच्छया

MN DUTT: 09-050-019

तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
आकर्षयन्महाराज जालेनाथ चदृच्छया

M. N. Dutt: And as they dragged their net, o king, they easily dragged up Chyavana the son of Bhrigu, along with a large number of fish.

BORI CE: 13-050-019

नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम्

MN DUTT: 09-050-020

नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्

M. N. Dutt: His body was overgrown with the rivermoss. His beard and matted locks had become green. And all over his body could be seen conchs and other mollusca attached with their heads.

BORI CE: 13-050-020

तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि

MN DUTT: 09-050-021

तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
सर्वे प्राञ्जलयो दाशा: शिरोभिः प्रापतन् भूवि

M. N. Dutt: Seeing that Rishi who was a master of the Vedas dragged up by them from the water, all the fishermen stood with joined hands and then laid themselves low on the ground and repeatedly bent their heads.

BORI CE: 13-050-021

परिखेदपरित्रासाज्जालस्याकर्षणेन च
मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च

MN DUTT: 09-050-022

परिखेदपरित्रासाज्जालस्याकर्षणेन च
मत्स्या बभूवुफ्पन्नाः स्थलसंस्पर्शनेन च

M. N. Dutt: Through fear and pain caused by the dragging to the net, and on account of their being brought upon the land, the fishes caught in the net died.

BORI CE: 13-050-022

स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः

MN DUTT: 09-050-023

स मुनिस्तत् तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
नभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः

M. N. Dutt: Seeing that great onslaught of fishes, the ascetic became filled with compassion and sighed repeatedly.

BORI CE: 13-050-023

निषादा ऊचुः
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने

MN DUTT: 09-050-024

मत्स्य पुरुष उवाच अज्ञानाद् यत् कृतं पापं प्रसादं तत्र नः कुरु
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने

M. N. Dutt: The fishermen said We have perpetrated this sin unwillingly. Be pleased with us! What wish of yours shall we fulfil? Command us, ogreat ascetic.

BORI CE: 13-050-024

भीष्म उवाच
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः

MN DUTT: 09-050-025

भीष्म उवाच इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः

M. N. Dutt: Bhishma said Thus addressed by them, Chyavana, from among that mass of fishes around him, said Do you with rapt attention hear what my most cherished wish is.

BORI CE: 13-050-025

प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान्

MN DUTT: 09-050-026

प्राणोत्सर्ग विसर्ग वा मत्स्यैर्यास्यामम्यहं सह
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युषितानाहम्

M. N. Dutt: I shall either die with these fishes or do ye sell me with them. I have lived with them for a long time within the water. I do not wish to leave them at such a time!

BORI CE: 13-050-026

इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
सर्वे विषण्णवदना नहुषाय न्यवेदयन्

MN DUTT: 09-050-027

इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
सर्वे विवर्णवदना नहुषाय न्यवेदयन्

M. N. Dutt: When he said these words to them, the fishermen became greatly terrified. With pale faces they went to king Nahusha and informed him of all that had occurred.

Home | About | Back to Book 13 Contents | ← Chapter 49 | Chapter 51 →