Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 094

BORI CE: 13-094-001

युधिष्ठिर उवाच
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह

MN DUTT: 09-093-018

युधिष्ठिर उवाच ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह

M. N. Dutt: Yuthishthira said People are seen to make various kinds of gifts to the Brahmanas. What, however, is the difference, O grandfather, between the giver and the receiver?

BORI CE: 13-094-002

भीष्म उवाच
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति

MN DUTT: 09-093-019

भीष्म उवाच साधोर्यः प्रतिगृह्णीयात् तथैवासाधुतो द्विजः
गुणवत्यल्पदोष: स्यान्निर्गुणे तु निमज्जति

M. N. Dutt: Bhishma said The Brahmana accepts gifts from him who is righteous, and from him who is sinful. If the giver happens to be virtuous, the receiver commits little sin. If, on the other hand, the giver happens to be impious, the receiver sinks in hell.

BORI CE: 13-094-003

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत

MN DUTT: 09-093-020

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वृषादर्भश्च संवादं सप्तर्षीणां च भारत

M. N. Dutt: Regarding it is cited an old history of the conversation between Vrishadarbhi and the seven Rishis, O Bharata.

BORI CE: 13-094-004

कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती

BORI CE: 13-094-005

सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह

MN DUTT: 09-093-021

कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः
विश्वामित्रो जगदग्निः साध्वी चैवाप्यरुन्धती
सर्वेषामथ तेषां तु गण्डाभूत् कर्मकारिका
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह

M. N. Dutt: Kashyapa, Atri, Vashishtha, Bharadvaja, Gautama, Visvamitra, Jamadagni, and chaste Arundhati (the wife of Vashishtha), all had a common maidservant whose name was Ganda. A Shudra named Pashusakha married Ganda and became her husband.

BORI CE: 13-094-006

ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम्

MN DUTT: 09-093-022

ते च सर्वे तपस्यन्तः पुरा चेहर्महीमिमाम्
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम्

M. N. Dutt: Kashyapa and others, formerly, observed the austeresi penances and roved over the world, desirous of acquiring the eternal region of Brahman by the help of Yogameditation.

BORI CE: 13-094-007

अथाभवदनावृष्टिर्महती कुरुनन्दन
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः

MN DUTT: 09-093-023

अथाभवदनावृष्टिर्महती कुरुनन्दन
कृच्छ्रप्राणोऽभवद् यत्र लोकोऽयं वै क्षुधान्वितः

M. N. Dutt: About that time, O delighter of the Kurus, there took place a severe drought. Stricken with hunger, the whole world of living creiures become greatly weak.

BORI CE: 13-094-008

कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल

MN DUTT: 09-093-024

कस्मिंश्चिच्च पुरा शैब्येन शिबिसूनुना
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रः पुरा किल

M. N. Dutt: At a sacrifice which had been performed formerly by Shibi's son, he had given away to the Ritviks a son of his as the sacrificial present.

BORI CE: 13-094-009

तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो
ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे

MN DUTT: 09-093-025

अस्मिन् कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत् प्रभुः
ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे

M. N. Dutt: About this time, longlived as the prince was, he died of starvation. The Rishis named, afflicted with hunger, approached the dead prince and sat encircling him.

BORI CE: 13-094-010

याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-094-011

निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-094-012

अटमानोऽथ तान्मार्गे पचमानान्महीपतिः
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-094-013

वृषादर्भिरुवाच
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्
मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः

MN DUTT: 09-093-026

प्रतिग्रहस्तारयति पुष्टिवै प्रतिगृह्यताम्
मयि यद् विद्यते वित्तं तद् वृणुध्वं तपोधनाः

M. N. Dutt: The acceptance of a gift will immediately relieve you all. Do you, therefore, accept a gift for the maintenance of your bodies! you ascetics having penances for wealth, listen to me as I declare what wealth I have.

BORI CE: 13-094-014

प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम्
एकैकशः सवृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः

MN DUTT: 09-093-027

प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम्
एकैकशः सवृषाः सम्प्रसूताः सर्वेषां वै शीघ्रगाः श्वेतरोमाः

M. N. Dutt: That Brahmana who solicits me is ever dear to me. Indeed I shall give you a thousand kine of white hair, foremost in speed, each accompanied by a bull, and each having a wellborn calf, and, therefore, giving milk.

BORI CE: 13-094-015

कुलंभराननडुहः शतंशता;न्धुर्याञ्शुभान्सर्वशोऽहं ददानि
पृथ्वीवाहान्पीवरांश्चैव ताव;दग्र्या गृष्ट्यो धेनवः सुव्रताश्च

MN DUTT: 09-093-028

कुलंभराननडुहः शतं शतान् धुर्यान्श्वेतान् सर्वशोऽहं ददामि
दग्र्या गृष्टयो धेनवः सुव्रताश्च

M. N. Dutt: I shall also give you a thousand bulls of white colour and of the best species and capable of carrying heavy loads. I shall also give you a large number of kine, of good nature, the foremost of their kind, all fat, and each of which, having brought forth her first calf, is quick with her second.

BORI CE: 13-094-016

वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि
मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः

MN DUTT: 09-093-029

वृषदर्भ पुत्र उवाच वरान् ग्रामान् ब्रीहिरसं यवांश्च रत्नं चान्यद् दुर्लभं किं ददानि
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै

M. N. Dutt: The son of Vrishadarbha said Tell me what else I shall give of foremost villages, of grain, of barley, and of even the rarer and more precious jewels. Do not seek to eat this food that is inedible. Tell me what should I give you for the maintenance of your bodies.

BORI CE: 13-094-017

ऋषय ऊचुः
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम्

MN DUTT: 09-093-030

ऋषय ऊचुः राजन् प्रतिग्रहो राज्ञां मध्वास्वादो विषोपमः
तज्जानमानः कस्मात् त्वं कुरुषे नः प्रलोभनम्

M. N. Dutt: The Rishis said O king, to accept gifts from a monarch is very sweet at first but it is poison in the end. Knowing this well, why do you, O king, tempt us then with these offers?

BORI CE: 13-094-018

क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम्
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः

MN DUTT: 09-093-031

क्षेत्रं हि दैवतमिदं ब्राह्मणान् समुपाश्रितम्
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः

M. N. Dutt: The body of the Brahmana is the divine field. By penance, it is purified. Then again, by pleasing the Brahmana, one pleases the celestials.

BORI CE: 13-094-019

अह्नापीह तपो जातु ब्राह्मणस्योपजायते
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः

MN DUTT: 09-093-032

अह्रापहि तपो जातु ब्राह्मणस्योपजायते
तद् दाव इव निर्दह्यात् प्राप्तो राजप्रतिग्रहः

M. N. Dutt: If a Brahmana accepts the gifts made to him by the king, he loses, by such acceptance, the merit that he would otherwise win by a his penances, they day. Indeed, such acceptance destroys that merit as a burning fire destroys a wilderness.

BORI CE: 13-094-020

कुशलं सह दानेन राजन्नस्तु सदा तव
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः

MN DUTT: 09-093-033

कुशलं सह दानेन राजन्नस्तु सदा तवा अर्थिभ्यो दीयतां सर्वमित्युक्त्वान्येन ते ययुः

M. N. Dutt: May you be happy, O king, as the result of the gifts you make to those who solicit you. Saying these words to them, they left that place, proceeding by another way,

BORI CE: 13-094-021

अपक्वमेव तन्मांसमभूत्तेषां च धीमताम्
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-094-022

ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः

MN DUTT: 09-093-034

ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे

M. N. Dutt: After this, urged by their master, the ministers of the king, entered those woods and plucking certain figs tried to give them away to those Rishis.

BORI CE: 13-094-023

उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन्

MN DUTT: 09-093-035

उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्
भृत्यास्तेषां ततस्तानि प्रग्रहितमुपाद्रवन्

M. N. Dutt: The offers of king filled some of those figs with gold and mixing them with others tried to induce those ascetics to accept thein.

BORI CE: 13-094-024

गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्
न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः

MN DUTT: 09-093-036

गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्
न स्महे मन्दविज्ञाना न स्महे मन्दबुद्धयः

M. N. Dutt: Atri took up some of those figs, and finding them heavy refused to take them. He said, We are not shorn of knowledge. We are not fools.

BORI CE: 13-094-025

इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम्
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना

MN DUTT: 09-093-037

हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम
इह ह्येतदुपादत्तं प्रेत्य स्यात् कटुकोदयम्
अप्रतिग्राह्यमेवैतत् प्रेत्येह च सुखेप्सुना

M. N. Dutt: We know that there is gold within these figs. We have our senses about us. Indeed, we are awake instead of being asleep. If accepted in this world, those will yield bitter results hereafter. He who seeks happiness both in this world and in the next, should never accept these.

BORI CE: 13-094-026

वसिष्ठ उवाच
शतेन निष्कं गणितं सहस्रेण च संमितम्
यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम्

MN DUTT: 09-093-038

वसिष्ठ उवाच शतेन निष्कगणितं सहस्रेण च सम्मितम्
तथा बहु प्रतीच्छन् वै पापिष्ठां पतते गतिम्

M. N. Dutt: Vasishtha said If we accept even one gold coin, it will be counted as a hundred or even a thousand. If, therefor, we accept many coins, we shall surely attain to an unhappy end in the next world.

BORI CE: 13-094-027

कश्यप उवाच
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत्

MN DUTT: 09-093-039

कश्यप उवाच यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
सर्वं तन्नालमेकस्य तस्माद् विद्वाञ्छमं चरेत्

M. N. Dutt: Kashyapa said All the paddy and barley on Earth, all the gold and animals and women that are in the world, are incapable of satisfying the desire of a single person. Hence, a wise man should, removing cupidity, adopt tranquillity.

BORI CE: 13-094-028

भरद्वाज उवाच
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते

MN DUTT: 09-093-040

भरद्वाज उवाच उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते

M. N. Dutt: Bharadvaja said The horns of a Ruru, when they first appear, begin to grow with the growth of the animal. The cupidity of man is like this. It has no limit.

BORI CE: 13-094-029

गौतम उवाच
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्
समुद्रकल्पः पुरुषो न कदाचन पूर्यते

MN DUTT: 09-093-041

गौतम उवाच न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्
समुद्रकल्पः पुरुषो न कदाचन पूर्यते

M. N. Dutt: Gautama said All the objects which exist in the world cannot satisfy even a single person. Man is like the ocean, for he can never be filled (i.e., satisfied)

BORI CE: 13-094-030

विश्वामित्र उवाच
कामं कामयमानस्य यदा कामः समृध्यते
अथैनमपरः कामस्तृष्णा विध्यति बाणवत्

MN DUTT: 09-093-042

विश्वामित्र उवाच कामं कामयमानस्य यदा कामः समृध्यते
अथैनमपरः कामस्तृष्णाविध्यति बाणवत्

M. N. Dutt: Vishvamitra said When one desire cherished by a person becomes satisfied, there originates immediately another whose satisfaction sought and which pierces him like an arrow.

BORI CE: 13-094-031

जमदग्निरुवाच
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्

MN DUTT: 09-093-043

जमदग्निरुवाच प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्
तद् धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्

M. N. Dutt: Jamadagni said Abstention from accepting gifts supports penances as their root. Acceptance however, destroys that.

BORI CE: 13-094-032

अरुन्धत्युवाच
धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः
तपःसंचय एवेह विशिष्टो द्रव्यसंचयात्

MN DUTT: 09-093-044

अरुन्धत्युवाच धर्मार्थं संचयो यो वै द्रव्याणां पक्षसम्मतः
तप:संचय एवेह विशिष्टो द्रव्यसंचयात्

M. N. Dutt: Arundhati said Some people hold that things of the world may be stored for spending them upon the acquisition of virtue. I think, however, that the acquisition of virtue is better than that of riches.

BORI CE: 13-094-033

गण्डोवाच
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम्

MN DUTT: 09-093-045

गण्डोवाच उग्रदितो भयाद् यस्माद् बिभ्यतीमे ममेश्वराः
बलीयांसो दुर्बलवद् विभेम्यहमतः परम्

M. N. Dutt: Ganda said When these my lords, who are gifted with great energy, are so very much afraid of this when seems to be a great terror, weak as I am, I fear it the more.

BORI CE: 13-094-034

पशुसख उवाच
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः
विनयार्थं सुविद्वांसमुपासेयं यथातथम्

MN DUTT: 09-093-046

पशुसख उवाच यद् वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः
विनयार्थं सुविद्वांसमुपासेयं यथातथम्

M. N. Dutt: Pashusakha said The value of virtue is very superior, There is nothing superior to it. That wealth is known to the Brahmanas. I wait upon them as their servant, only for learning to prize that wealth.

BORI CE: 13-094-035

ऋषय ऊचुः
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः
फलान्युपधियुक्तानि य एवं नः प्रयच्छसि

MN DUTT: 09-093-047

ऋषिरुवाच कुशलं सह दानेन तस्मै यस्य प्रजा इमाः
फलान्युपधियुक्तानि य एवं नः प्रयच्छति

M. N. Dutt: The Rishis said May he be, as the result of the gifts he makes, who is king of the people of this land. Let his gift bear fruit who has sent these fruit s to us, enclosing gold within them.

BORI CE: 13-094-036

भीष्म उवाच
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः

MN DUTT: 09-093-048

भीष्म उवाच इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि वै
ऋषयो जग्मुरन्यत्र सर्व एत धृतव्रताः

M. N. Dutt: Bhishma said Having said these words, those Rishis of steadfast vows, abandoning the figs having gold within them, left that place and proceeded where they liked.

BORI CE: 13-094-037

मन्त्रिणः ऊचुः
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव

MN DUTT: 09-093-049

मन्त्री उवाच उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै
ततोऽन्येनव गच्छन्ति विदितं तेऽस्तु पार्थिव

M. N. Dutt: The ministers said O king, coming to know of the existence of gold within the figs, the Rishis have departed. Let this be known to you.

BORI CE: 13-094-038

इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह
तेषां संप्रतिकर्तुं च सर्वेषामगमद्गृहम्

MN DUTT: 09-093-050

भीष्म उवाच इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह
तेषां वै प्रतिकर्तुं च सर्वेषामगमद् गृहम्

M. N. Dutt: Bhishma said Thus addressed by his ministers, king Vrishadarbhi became stricken with anger against all those Rishis. Indeed, to take vengeance upon them, the king entered his own apartment.

BORI CE: 13-094-039

स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः

MN DUTT: 09-093-051

स गत्वा हवनीयेऽग्नौ तीव्र नियममास्थितः
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः

M. N. Dutt: Practising the austerest of penances, he poured on his sacred fire libations of clarified butter, accompanying each with Mantras uttered by him.

BORI CE: 13-094-040

तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्

MN DUTT: 09-093-052

तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्

M. N. Dutt: From that fire there then originated, as the outcome of the incantation, a form capable of striking every one with fear. Vrishadarbhi named her as Yatudhani.

BORI CE: 13-094-041

सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत्

MN DUTT: 09-093-053

सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता
वृषादी नरपतिं किं करोमाति चाब्रवीत्

M. N. Dutt: That form which had originated from the incantations of the king, loO king as dreadful as the Last Night, appeared with joined hands before the king. Addressing king Vrishadarbhi, she said, What shall I do?

BORI CE: 13-094-042

वृषादर्भिरुवाच
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च
दासीभर्तुश्च दास्याश्च मनसा नाम धारय

MN DUTT: 09-093-054

वृषदर्भी उवाच ऋषीणां गच्छ सप्तनामरुन्धत्यास्तथैव च
दासीभर्तुश्च दास्याश्च मनसा नाम धारय

M. N. Dutt: Vrishadarbhi said Go and follow the seven Rishis, as also Arundhati, and the husband of their maidservant, and the maid-servant herself, and understand what the meanings are of their names.

BORI CE: 13-094-043

ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव

MN DUTT: 09-093-055

ज्ञात्वा नामानि चैवैषां सर्वानेतान् विनाशय
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव

M. N. Dutt: Having learnt their names, do you kill all of them. After killing them you may go wherever you like.

BORI CE: 13-094-044

सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः

MN DUTT: 09-093-056

भीष्म उवाच सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी
जगाम तद् वनं यत्र विचेरुस्ते महर्षयः

M. N. Dutt: Bhishma said Saying, So be it. The who had been named Yatudhani, in her proper form, went to that forest in which the great Rishis, travelled in search of food.

Home | About | Back to Book 13 Contents | ← Chapter 93 | Chapter 95 →