Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 095

BORI CE: 13-095-001

भीष्म उवाच
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च

MN DUTT: 09-093-057

अथात्रिप्रमुखा राजन् वने तस्मिन् महर्षयः
व्यचरन् भक्षयन्तो वै मूलानि च फलानि च

M. N. Dutt: Indeed, O king, those great Rishis, with Atri among them, roamed within the forest, living upon fruits and roots.

BORI CE: 13-095-002

अथापश्यन्सुपीनांसपाणिपादमुखोदरम्
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम्

MN DUTT: 09-093-058

अथापश्यन् सुपीनांसपाणिपादमुखोदरम्
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुना सह

M. N. Dutt: In course of their travel they saw a mendicant of broad shoulders, and plump arms and legs and wellgrown face and abdomen. Of limbs that were all adipose, he was travelling with a dog in his company.

BORI CE: 13-095-003

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्

MN DUTT: 09-093-059

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम्
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्

M. N. Dutt: Seeing that mendicant whose limbs were all well-developed and beautiful, Arundhati exclaimed, addressing the Rishis, None of you will ever be able to show such wellgrown features.

BORI CE: 13-095-004

वसिष्ठ उवाच
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम्
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-060

वसिष्ठ उवाच नैतस्येह यथास्माकमग्निहोत्रमनिर्हतम्
सायं प्रातश्च होतव्यं तेन पीवाञ्छुना सह

M. N. Dutt: Vashishtha said The sacred fire of this person is not like ours, for while he is able to pour libations on it, morning and evening, none of us can do the same. It is therefore that we see both him and his dog so well-formed.

BORI CE: 13-095-005

अत्रिरुवाच
नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-061

अत्रिरुवाच नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छना सह

M. N. Dutt: Atri said This man does not like us, feel the sufferings of hunger. His energy has not suffered, like ours, any decrease. Acquired with the greatest difficulty, his Vedas have not, like ours disappeared. Hence it is that we see both him and his dog so wellgrown.

BORI CE: 13-095-006

विश्वामित्र उवाच
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-062

विश्वामित्र उवाच नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्छना सह

M. N. Dutt: Vishvamitra said This man is not, like us, unable to observe the eternal duties laid down in the scriptures, I have become idle. I fell the sufferings of hunger, I have lost the knowledge I had acquired. This man is not like us in this matter. Hence I see both him and his dog so wellgrown.

BORI CE: 13-095-007

जमदग्निरुवाच
नैतस्येह यथास्माकं भक्तमिन्धनमेव च
संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-063

जमदग्निरुवाच नैतस्येह यथास्माकं भक्तमिन्धनमेव च
संचिन्त्यं वार्षिकं चित्ते तेन पीवाञ्छुना सह

M. N. Dutt: Jamadagni said This man has not to think of storing his annual grain and fuel as we are to do. Hence I see both him and his dog so well formed.

BORI CE: 13-095-008

कश्यप उवाच
नैतस्येह यथास्माकं चत्वारश्च सहोदराः
देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-064

कश्यप उवाच नैतस्येह यथास्माकं चत्वारश्च सहोदराः
देहि देहीति भिक्षन्ति तेन पीवाञ्छना सह

M. N. Dutt: Kashyapa said This man has not, like us, four brothers of the same blood who are begging from house to house, uttering the words, GiveGive! Hence it is that i see him and his dog so wellgrown.

BORI CE: 13-095-009

भरद्वाज उवाच
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः
शोको भार्यापवादेन तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-065

भरद्वाज उवाच नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः
शोको भार्यापवादेन तेन पावाञ्छना सह

M. N. Dutt: Bharadvaja said This man has no regret like ours for having condemned and cursed his wife. He has not acted so wickedly and foolishly. Hence I see both him and his dog so well formed.

BORI CE: 13-095-010

गौतम उवाच
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम्
एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः

MN DUTT: 09-093-066

गौतम उवाच नैतस्येह यथास्माकं त्रिकौशेयं च राङ्कवम्
एकैकं वै त्रिवर्षीयं तेन पीवाञ्छना सह

M. N. Dutt: Gautama said This man has not like us only three pieces of covering made of Kusha grass, and a single Ranku skin, each of which, again, is three years old. Hence it is that I see both him and his dog so well formed.

BORI CE: 13-095-011

भीष्म उवाच
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत्

MN DUTT: 09-093-067

भीष्म उवाच अथ दृष्ट्वा परिव्राट् स तान् महर्षीन् शुना सह
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत्

M. N. Dutt: Bhishma said Seeing those great Rishis, the wandering mendicant, approached them and accosted them all by touching their hand, according to the practice.

BORI CE: 13-095-012

परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते

MN DUTT: 09-093-068

परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते

M. N. Dutt: Conversing then with each other about the difficulty of getting sustenance in that forest and the consequent necessity of under going the pangs of hunger, all of them left that place.

BORI CE: 13-095-013

एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
आददानाः समुद्धृत्य मूलानि च फलानि च

MN DUTT: 09-093-069

एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
आददानाः समुद्धृत्य मूलानि च फलानि च

M. N. Dutt: Indeed, they travelled through that forest, all bent upon a common object, viz., the plucking of fruits and the extraction of roots for maintenance.

BORI CE: 13-095-014

कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम्

MN DUTT: 09-093-070

कदाचिद् विचरन्तस्ते वृक्षरविरलैर्वृताम्
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनी शुभाम्

M. N. Dutt: One day, as they were travelling, they saw a beautiful lake filled with lotuses. Its banks were covered with trees which stood thickly ncar one another. The waters of the lake were pure and transparent.

BORI CE: 13-095-015

बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्

MN DUTT: 09-093-071

बालादित्यवपुःप्रख्यैः पुष्करैरुशोभिताम्
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्

M. N. Dutt: Indeed, the lotuses that adorned the lake were all of the colour of the rising sun. The leaves that floated on the water were of the colour of lapis lazuli.

BORI CE: 13-095-016

नानाविधैश्च विहगैर्जलप्रकरसेविभिः
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्

MN DUTT: 09-093-072

नानाविधैश्च विहगैर्जलप्रकरसेविभिः
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्

M. N. Dutt: Various kinds of aquatic fowls were sporting on its bosom. There was but one path leading to it. The banks were not covered with mire and the access to the water was easy.

BORI CE: 13-095-017

वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना
यातुधानीति विख्याता पद्मिनीं तामरक्षत

MN DUTT: 09-093-073

वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना
यातुधानीति विख्याता पद्मिनी तामरक्षत

M. N. Dutt: Urged by Vrishadarbhi, the Rakshasi of dreadful appearance who had originated from his incantations and who had been named Yatudhani, guarded the lake.

BORI CE: 13-095-018

शुनःसखसहायास्तु बिसार्थं ते महर्षयः
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम्

MN DUTT: 09-093-074

पशुसखसहायास्तु बिसार्थं ते महर्षयः
पद्मिनीमभिजग्मुस्ते सर्वं कृत्याभिरक्षिताम्

M. N. Dutt: Those foremost Rishis, with Pashusakha in their company, went towards the lake, which was thus guarded by Yatudhani, for the object of collecting some lotusstalks.

BORI CE: 13-095-019

ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः

BORI CE: 13-095-020

एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि

MN DUTT: 09-093-075

ततस्ते यातुधानी तां दृष्ट्वा विकृतदर्शनाम्
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः
एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम्
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि

M. N. Dutt: Seeing Yatudhani of fearful aspect standing on the banks of the lake, those great Rishis addressed her, saying Who are you who thus stand alone in this solitary forest? For whom do you wait here? What indeed, is your purpose? What do you do here on the banks of this lake adorned with lotuses?

BORI CE: 13-095-021

यातुधान्युवाच
यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः

MN DUTT: 09-093-076

यातुधान्युवाच यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः

M. N. Dutt: Yatudhani said It matters not who I am. I deserve not to be accosted. You having ascetic wealth, know that I am the guard set to watch this lake.

BORI CE: 13-095-022

ऋषय ऊचुः
सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः
भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत

MN DUTT: 09-093-077

ऋषय ऊचुः सर्व एव क्षुधार्ताः स्म न चान्यत् किंचिदस्ति नः
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत

M. N. Dutt: The Rishis said All of us are hungry. We have nothing else to eat. With your permission we would collect some lotusstalks.

BORI CE: 13-095-023

यातुधान्युवाच
समयेन बिसानीतो गृह्णीध्वं कामकारतः
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्

MN DUTT: 09-093-078

यातुधान्युवाच समयेन बिसानीतो गृह्णीध्वं कामकारतः
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्

M. N. Dutt: Yatudhani said According to agreement, do you take he lotusstalks as you please. You must, one by one, give me your names. You may then, without delay, take the stalks!

BORI CE: 13-095-024

भीष्म उवाच
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्

MN DUTT: 09-093-079

भीष्म उवाच विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्

M. N. Dutt: Bhishma said Ascertaining that her name was Yatudhani and that she stood there for killing thein, Atri, who was famishing with hunger, addressed her and said those words.

BORI CE: 13-095-025

अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने

MN DUTT: 09-093-080

अत्रिरुवाच अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै
अरात्रिरत्रिरित्येव नाम ते विद्धि शोभने

M. N. Dutt: Atri said I am called Atri because I purify the world from sin. For, again, thrice studying the Vedas every day, I have made days of may nights. That, again, is no night in which I have not studied the Vedas. Therefore also I am called Atri, O beautiful lady!

BORI CE: 13-095-026

यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्

MN DUTT: 09-093-081

यातुधान्युवाच यथोदाहृतमेतत्ते मयि नाम महाद्युते
दुर्धार्यमेतत् मनसा गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said O you of great effulgence, the explanation you have given me of your name is incapable of being understood by me. Do you, therefore, go and plunge into this tank filled with lotuses.

BORI CE: 13-095-027

वसिष्ठ उवाच
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्

MN DUTT: 09-093-082

वसिष्ठ उवाच वसिष्ठोऽस्म वरिष्ठोऽस्मि वसे वासगृहेष्वपि
वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्
८४

M. N. Dutt: Vasishtha said I am gifted with Yoga powers, I live again, as a householder, and am considered as the foremost of all persons that lead such a mode of life. On account of my being gifted with (such) powers, of my having as a householder, and of my being considered, as the foremost of all householders, I am called Vasishtha.

BORI CE: 13-095-028

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-083

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said O you of great effulgence, the explanation you have given me of your name is incapable of being understood by me. Do you, therefore, go and plunge into this tank filled with lotuses. Yatudhani said The etymological signification of your name is simply incomprehensible to inasmuch as the inflections which the original roots have under gone are unintelligible. Go and plunge into this lake of lotuses. me

BORI CE: 13-095-029

कश्यप उवाच
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः
काश्यः काशनिकाशत्वादेतन्मे नाम धारय

MN DUTT: 09-093-084

कश्यप उवाच कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः
काश्यः काशनिकाशत्वादेतन्मे नाम धारया
८६

M. N. Dutt: Kashyapa said I always protect my body, and on account of my penances I have become gifted with effulgence. For thus protecting the body and for this effulgence that is due to my penances, I pass by the name of Kashyapa.

BORI CE: 13-095-030

यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्

MN DUTT: 09-093-085

यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महायुते
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said O you of great effulgence, the etymological signification you have given of your name is what I cannot comprehend. Go and plunge into this lake filled with lotuses.

BORI CE: 13-095-031

भरद्वाज उवाच
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान्
भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने

MN DUTT: 09-093-086

वसिष्ठ उवाच भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान्
भरे भार्यों भरे द्वाजं भरद्वाजोऽस्मि शोभने

M. N. Dutt: Bharadvaja said I always support my sons, my disciples, the celestials, the Brahmanas, and my wife. On account of my thus supporting all with ease, I pass by the name of Bharadvaja.

BORI CE: 13-095-032

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-087

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The etymological signification you have given me of your name is what I cannot fully understand, on account of the many inflections the root has undergone. Go and plunge into this take filled with lotuses,

BORI CE: 13-095-033

गौतम उवाच
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते
विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे

MN DUTT: 09-093-088

गौतम उवाच गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्
विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्

M. N. Dutt: Gautama said I have conquered Heaven and Earth by the help of selfcontrol. For my considering all creatures and objects impartially, I am like a smokeless fire. Hence I am incapable of being subjugated by you. When, again, I was born, the effulgence of my body removed the surrounding darkness. For these reasons I am called Gautama.

BORI CE: 13-095-034

यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-089

यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महामुने
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation you have given me of name, O great ascetic, is beyond the range of my comprehension. Go and plunge into this lake of lotuses.

BORI CE: 13-095-035

विश्वामित्र उवाच
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा
विश्वामित्रमिति ख्यातं यातुधानि निबोध मे

MN DUTT: 09-093-090

विश्वामित्र उवाच विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा
विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्

M. N. Dutt: Vishvamitra said The celestials of the universe are my friends. I am also the friend of the universe. Hence, O Yatudhani, I am called Vishvamitra.

BORI CE: 13-095-036

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-091

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation you have given of your name is puzzle to me, on account of the inflections the root has undergone. Go and plunge into this lake of lotuses.

BORI CE: 13-095-037

जमदग्निरुवाच
जाजमद्यजजा नाम मृजा माह जिजायिषे
जमदग्निरिति ख्यातमतो मां विद्धि शोभने

MN DUTT: 09-093-092

जमदग्निरुवाच जाजमद्यजजानेऽहं जिजाहीह जिजायिषि
जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने

M. N. Dutt: Jamadagni said I have originated from the sacrificial fire of the celestials. Hence am I called Jamadagni, O you of beautiful features.

BORI CE: 13-095-038

यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-093

यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महामुने
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The etymological signification you have given, O great ascetic, of your name, passes the range of my comprehension. Do you go and plunge into this lake of lotuses.

BORI CE: 13-095-039

अरुन्धत्युवाच
धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्

MN DUTT: 09-093-094

अरुन्धत्युवाच धरान् धरित्री वसुधां भर्तुस्तिष्ठाम्यनन्तरम्
मनोऽनुरुन्धती भुर्तुरिति मां विद्ध्यरुन्धतीम्

M. N. Dutt: Arundhati said I always live by the side of my husband, and hold the Earth jointly with him. I always incline my husband's heart towards me. I am, therefore, called Arundhati.

BORI CE: 13-095-040

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-095

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation you have given of your name is beyond my understanding on account of the inflections the roots have undergone. Go and plunge into this lake of lotuses.

BORI CE: 13-095-041

गण्डोवाच
गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता
गण्डगण्डेव गण्डेति विद्धि मानलसंभवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-095-042

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-095

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation you have given of your name is beyond my understanding on account of the inflections the roots have undergone. Go and plunge into this lake of lotuses.

Corresponding verse not found in BORI CE

MN DUTT: 09-093-096

गण्डोवाच वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते
तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे

M. N. Dutt: Ganda said The Ganda means a portion of the cheek. As I have not portion a little elevated above the others, I am, O you who have originated from the sacrificial fire of Shaivya, called by the name of Ganda.

Corresponding verse not found in BORI CE

MN DUTT: 09-093-097

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation which you have given of your name is perfectly incomprehensible to me, on account of the inflections which the root has undergone. Go and plunge into this lake of lotuses.

BORI CE: 13-095-043

पशुसख उवाच
सखा सखे यः सख्येयः पशूनां च सखा सदा
गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे

MN DUTT: 09-093-098

पशुसख उवाच पशून् रजामि दृष्ट्वाहं पशूनां च सदा सखा
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे

M. N. Dutt: Pashusakha said I protect and tend all animals I see, and I am always a friend to all animals. Hence am I called Pashusakha, O you who have originated from the (sacrificial) fire (of king Vrishadarbhi).

BORI CE: 13-095-044

यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्

MN DUTT: 09-093-099

यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्
नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्

M. N. Dutt: Yatudhani said The explanation you have given of your name is what I cannot understand, on account of the inflections which the roots have undergone. Go and plunge into this lake of lotuses.

BORI CE: 13-095-045

शुनःसख उवाच
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
शुनःसखसखायं मां यातुधान्युपधारय

MN DUTT: 09-093-100

शुन:सख उवाच एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
शुन:सखसखायं मां यातुधान्युपधारय

M. N. Dutt: Shunasakha said I cannot explain the etymology of my name like these ascetics. But know, O Yatudhani, that I am called by the name of Shunasakha.

BORI CE: 13-095-046

यातुधान्युवाच
नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज

MN DUTT: 09-093-101

यातुधान्युवाच नामनैरुक्तमेतत् ते वाक्यं संदिग्धया गिरा
तस्मात् पुनरिदानीं त्वं ब्रूहि यन्नाम ते द्विज

M. N. Dutt: Yatudhani said You have mentioned your name only once. I have not been able to understand the explanation you have given, do you, therefore, mention it again, O twiceborn one.

BORI CE: 13-095-047

शुनःसख उवाच
सकृदुक्तं मया नाम न गृहीतं यदा त्वया
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम्

MN DUTT: 09-093-102

शुनःसख उवाच सकृदुक्तं मया नाम न गृहीतं त्वया यदि
तस्मात् त्रिदण्डाभिहता गच्छ भस्मेति मा चिरम्

M. N. Dutt: Shunasakha said Since you have not been able to catch my name on account of my having mentioned it only once, I shall strike you with my triple stick! Struck with it, be you reduced forthwith into ashes.

BORI CE: 13-095-048

भीष्म उवाच
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह

MN DUTT: 09-093-103

यातुधान्युवाच सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
कृत्या पपात मेदिन्यां भस्म सा च जगाह ह

M. N. Dutt: Bhishma said Struck then, on the head, by the Sannyasin, with his triple stick which resembled the punishment inflicted by a Brahmana, the Rakshasi who had originated from the incantations of king Vrishadarbhi dropped down on the Earth and becoine reduced to ashes.

BORI CE: 13-095-049

शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्

MN DUTT: 09-093-104

शुनः सखा च हत्वा तां यातुधानी महाबलाम्
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्

M. N. Dutt: Having thus killed the powerful Rakshasi, Shunasakha thrust his stick into the earth and sat himself down on a grassy plot of land.

BORI CE: 13-095-050

ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः

MN DUTT: 09-093-105

यातुधान्युवाच ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः

M. N. Dutt: The Rishis then, having, as they liked, plucked a number of lotuses and taken up a number of lotusstalks, came up from the lake filled with joy.

BORI CE: 13-095-051

श्रमेण महता युक्तास्ते बिसानि कलापशः
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा

MN DUTT: 09-093-106

श्रमेण महता कृत्वा ते बिसानि कलापशः
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा

M. N. Dutt: Throwing on the ground the mass of lotuses which they had collected with great labour, they plunged once more into it for offering oblations of water to the departed Manes.

BORI CE: 13-095-052

अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन्
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ

MN DUTT: 09-093-107

भीष्म उवाच अथोत्थाय जलात् तस्मात् सर्वं ते समुपागमन्
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः

M. N. Dutt: Coming up, they went to that side of the bank where they had placed the lotusstalks. Reaching that place, those foremost of men found that the stalks were nowhere to be seen.

BORI CE: 13-095-053

ऋषय ऊचुः
केन क्षुधाभिभूतानामस्माकं पापकर्मणा
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम्

MN DUTT: 09-093-108

ऋषय ऊचुः केन क्षुधापरीतानामस्माकं पापकर्मणाम्
नृशंसेनापनीतानि बिसान्याहारकाक्षिणाम्

M. N. Dutt: The Rishis said What sinful and cruel men has stolen away the lotusstalks collected by our hungry selves from desire of eating.

BORI CE: 13-095-054

ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन

MN DUTT: 09-093-109

शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
त ऊचुः समयं सर्वे कुर्म इत्यरिकर्षन

M. N. Dutt: Bhishma said Those foremost of twiceborn persons, suspecting one another, o destroyer of enemies, said We shall each have to swear to our innocence.

BORI CE: 13-095-055

त उक्त्वा बाढमित्येव सर्व एव शुनःसखम्
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः

MN DUTT: 09-093-110

ते त उक्त्वा बाढमित्येवं सर्व एव तदा समम्
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः

M. N. Dutt: All those ascetics then, exhausted with hunger and exertion, agreeing to the proposal, took these oaths,

BORI CE: 13-095-056

अत्रिरुवाच
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः

MN DUTT: 09-093-111

स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः

M. N. Dutt: Atri said a Let him who has stolen the lotus stalks touch kine with his foot, pass urine facing the sun, and study the Vedas on excluded days.

BORI CE: 13-095-057

वसिष्ठ उवाच
अनध्यायपरो लोके शुनः स परिकर्षतु
परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः

BORI CE: 13-095-058

शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः

MN DUTT: 09-093-112

वसिष्ठ उवाच अनध्याये पठल्लोके शुनः स परिकर्षतु
परिव्राट कामवृत्तस्तु बिसस्तैन्यं करोति यः
शरणागतं हन्तु स वै स्वसुतां चोपजीवतु
अर्थान् काङ्क्षतु कीनाशाद् बिसस्तैन्यं करोति यः

M. N. Dutt: Vasishtha said Let him who had stolen the lotusstalks abstain from reading the Vedas, or leash hounds, or be wandering mendicant unrestrained by the ordinances laid down for that mode of life, or be a destroyer of persons who seek refuge with him, or live upon the proceeds of the sale of his daughter, or solicit riches fro, those who are low and vile.

BORI CE: 13-095-059

कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः

BORI CE: 13-095-060

वृथामांसं समश्नातु वृथादानं करोतु च
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः

MN DUTT: 09-093-113

कश्यप उवाच सर्वत्र सर्वं लपतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
वृथामांसाशनश्चास्तु वृथादानं करोतु च
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः

M. N. Dutt: Kashyapa said Let him who has stolen the lotusstalks give vent to all sorts of words in all places, give false evidence in a court of law, eat the flesh of animals not killed in sacrifices, make gifts to unworthy persons or to worthy persons at unseasonable times, and have sexual connection with women during daytime.

BORI CE: 13-095-061

भरद्वाज उवाच
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः

MN DUTT: 09-093-114

भरद्वाज उवाच नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः

M. N. Dutt: Bharadvaja said Let him who has stolen the lotusstalks be cruel and sinful in his conduct towards women and kinsmen and kine, Let him humiliate Brahmanas, in disputations, by showing his superior knowledge and skill. Let him study the Richs and the Yajushes, disregarding his preceptor. Let him pour libations upon fires made with dry grass or straw.

BORI CE: 13-095-062

उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-095-063

जमदग्निरुवाच
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम्
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः

BORI CE: 13-095-064

द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः

MN DUTT: 09-093-115

जमदग्निरुवाच पुरीषमुत्सृजत्वप्सु हन्तु गां चैव दुह्यतु
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः
द्वेष्यो भार्योपजीवी स्याद् दूरबन्धुश्च वैरवान्
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः

M. N. Dutt: Jamadagni said Let him who has stolen the lotusstalks be guilty of throwing filth and dirt on water. Let him be filled with enmity towards kine. Let him be guilty of having sexual union with women at times other than their season. Let him incur the hatred of all persons. Let him gain the living from the earnings of his wife. Let him have no friends and let him have many enemies. Let him be another's guest for getting in return those acts of hospitality which he has done to that other.

BORI CE: 13-095-065

गौतम उवाच
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः

BORI CE: 13-095-066

उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः

MN DUTT: 09-093-116

गौतम उवाच अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां वातु बिसस्तैन्यं करोति यः

M. N. Dutt: Gautama said Let him who has stolen the lotusstalks be guilty of throwing away the Vedas after having read them. Let him renounce the three sacred fires. Let him be a seller of the Soma (plant or juice). Let him live with that Brahmana who lives in a village which has only one well from which water is drawn by all classes and who has married a Shudra woman.

BORI CE: 13-095-067

विश्वामित्र उवाच
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः
अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः

MN DUTT: 09-093-117

विश्वामित्र उवाच जीवतो वै गुरून् भृत्यान् भरन्त्वस्य परे जनाः
अगतिर्बहुपुत्रः स्याद् बिसस्तैन्यं करोति यः

M. N. Dutt: Vishvamitra said Let him who has stolen the lotus stalks be doomed to see his preceptors and seniors and his servants maintained by others during his own lifetime. Let him not have a good end. Let him be the father of many children.

BORI CE: 13-095-068

अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः

MN DUTT: 09-093-118

अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः

M. N. Dutt: Let him be always impure and wretch among Brahmanas. Let him be proud of his riches. Let him be a tiller of the soil and let him be filled with malice.

BORI CE: 13-095-069

वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः
अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः

MN DUTT: 09-093-119

वर्षाचरोऽस्तु भृतको राज्ञश्चास्तु पुरोहितः
अयाज्यस्य भवेदृत्विग् बिसस्तैन्यं करोति यः

M. N. Dutt: Let him wander in the rainy season. Let him be a paid servant. Let him be the priest of the king. Let him assist at the sacrifices of such impure persons who are not worthy of being assisted at their sacrifices.

BORI CE: 13-095-070

अरुन्धत्युवाच
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु बिसस्तैन्यं करोति या

MN DUTT: 09-093-120

अरुन्धत्युवाच नित्यं परिभवेच्छ्वधूं भर्तुर्भवतु दुर्मनाः
एका स्वादु समाश्नातु बिसस्तैन्यं करोति या

M. N. Dutt: Arundhati said Let her who has stolen the lotusstalks always humiliate her motherinlaw. Let her be always vexed with her husband. Let her eat whatever good things come to her house without giving a part to others.

BORI CE: 13-095-071

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये
अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या

MN DUTT: 09-093-121

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या

M. N. Dutt: Disregarding the kinsmen of her husband, let her live in her husband's house and eat, every evening, the flour of fried barley! Let her come to be considered as unenjoyable. Let her be the mother of a heroic son.

BORI CE: 13-095-072

गण्डोवाच
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या

MN DUTT: 09-093-122

गण्डोवाच अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः

M. N. Dutt: Ganda said Let her who has stolen the lotusstalks be always a speaker of untruth. Let her always fall out with her kinsmen! Let her give away her daughter in marriage for money.

BORI CE: 13-095-073

साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या

MN DUTT: 09-093-123

साधयित्वा स्वयं प्राशेद् दास्ये जीर्यतु चैव ह
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति यः

M. N. Dutt: Let her cat the food which she has cooked, alone and without giving a part it to of anybody! Let her pass her whole life as a slave. Indeed, let her who has stolen the lotusstalks be quick with child on account of sexual union under circumstances of guilt.

BORI CE: 13-095-074

पशुसख उवाच
दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः

MN DUTT: 09-093-124

पशुसख उवाच दास एव प्रजायेतामप्रसूतिरकिंचनः
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः

M. N. Dutt: Pashusakha said Let him who has stolen the lotusstalks be born of a slavemother. Let him who have many unworthy children. And let him never bow to the celestials.

BORI CE: 13-095-075

शुनःसख उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि

MN DUTT: 09-093-125

शुनःसुख उवाच अध्वर्यवे दुहितरं वा ददातु च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि

M. N. Dutt: Shunasa kha said Let him who has removed the lotusstalks acquire the merit of bestowing his daughter in marriage upon a Brahmana who has studied all the Samans and the Yajushes and who has carefully observed the vow of celibacy. Let him perform the final ablutions after having read all the Atharvans!

BORI CE: 13-095-076

ऋषय ऊचुः
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख

MN DUTT: 09-093-126

ऋषय ऊचुः इष्टमेतद् द्विजातीनां योऽयं ते शपथः कृतः
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनः सख

M. N. Dutt: All the Rishis said The oath you have taken is no oath at all, for all the deeds which you have mentioned are very desirable for the Brahmanas! It is evident, Shunasakha, that you have appropriated our lotusstalks.

BORI CE: 13-095-077

शुनःसख उवाच
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया

MN DUTT: 09-093-127

शुनःसख उवाच न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः
सत्यमेतन्न मिथ्यैतद् बिसस्तैन्यं कृतं मया

M. N. Dutt: Shunasakha said Not seeing the lotusstalks deposited by you, what you say is indeed true, for it is I who have actually stolen them.

BORI CE: 13-095-078

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत
परीक्षार्थं भगवतां कृतमेतन्मयानघाः
रक्षणार्थं च सर्वेषां भवतामहमागतः

MN DUTT: 09-093-128

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत
परीक्षार्थं भगवतां कृतमेवं मयानघाः

M. N. Dutt: Before you all I have made those stalks disappear. You sinless ones, the act was done by me for testing you.

Corresponding verse not found in BORI CE

MN DUTT: 09-093-129

रक्षणार्थं च सर्वेषां भवतामहमागतः
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी

M. N. Dutt: I came here for protecting you. That woman who lies killed there was called Yatudhani. She was of a dreadful disposition. Originated from the incantations of king Vrishadarbhi, she had come here from the desire of killing all of you.

BORI CE: 13-095-079

यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः

MN DUTT: 09-093-129

रक्षणार्थं च सर्वेषां भवतामहमागतः
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी

MN DUTT: 09-093-130

वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः
दुष्टा हिंस्यादियं पापा युष्मान् प्रत्यग्निसम्भवा)

M. N. Dutt: I came here for protecting you. That woman who lies killed there was called Yatudhani. She was of a dreadful disposition. Originated from the incantations of king Vrishadarbhi, she had come here from the desire of killing all of you. You ascetics having penances for wealth, begged on by that king, she had come but I have killed her. That wicked and sinful creature, originated from the sacrificial fire, would otherwise have taken your lives.

BORI CE: 13-095-080

दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-095-081

अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः

MN DUTT: 09-093-131

तस्मादरम्यागतो विप्रा वासवं मां निबोधते
अलोभादक्षया लोकाः प्राप्ता वै सार्वकामिकाः
१३८ उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः

M. N. Dutt: It was for killing her and saving you that I came here, O you learned Brahmanas. Know that I am Vasava! you have entirely got rid of the influence of cupidity. On account of this, you have acquired many eternal regions fraught with the fruition of every desire as soon as it rises in the heart! Do you rise, forth with from this place and go to those regions of beatitude, O twiceborn ones, that are reserved for you.

BORI CE: 13-095-082

भीष्म उवाच
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-095-083

एवमेते महात्मानो भोगैर्बहुविधैरपि
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन्

MN DUTT: 09-093-132

ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्
सहैय त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्
एवमेते महात्मानो भोगैर्बहुविधैरपि
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः
नैव लोभं तदा चक्रस्ततः स्वर्गमवाप्नुवन्

M. N. Dutt: Bhishma said The great Rishis, highly pleased at this, replied to Purandara, saying, So be it! They then ascended to the celestial region the company of Indra himself. Even this, those high souled Rishis giving up all foods and other desirable articles as they are not touched with greed and they obtained the abode of heaven.

BORI CE: 13-095-084

तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्
एष धर्मः परो राजन्नलोभ इति विश्रुतः

BORI CE: 13-095-085

इदं नरः सच्चरितं समवायेषु कीर्तयेत्
सुखभागी च भवति न च दुर्गाण्यवाप्नुते

BORI CE: 13-095-086

प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा
यशोधर्मार्थभागी च भवति प्रेत्य मानवः

MN DUTT: 09-093-133

भीष्म उवाच तस्मात् सर्वास्ववस्थासु नरो लोभं विवर्जयेत्
एष धर्मः परो राजस्तस्पाल्लोभं विवर्जयेत्
इदं नरः सुचरितं समवायेषु कीर्तयन्
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा
यशोधर्मार्थभागी च भवति प्रेत्य मानवः

M. N. Dutt: Therefore, a man should give up the lure. O king, is the highest duty. Cupidity should be renounced. The man who recites this account in assemblies of men, succeeds in acquiring riches. Such a man has never to come by a distressful end. The departed Manes, the Rishis, and the celestials become all pleased with him. Hereafter, again, he becomes gifted with fame and religions merit and riches.

Home | About | Back to Book 13 Contents | ← Chapter 94 | Chapter 96 →