Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 096

BORI CE: 13-096-001

भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु

MN DUTT: 09-094-001

भीष्म उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्
यद् वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु

M. N. Dutt: Bhishina said Regarding it is cited the old history of the oaths on the occasion of a sojourn to the sacred waters.

BORI CE: 13-096-002

पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः

MN DUTT: 09-094-002

पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः

M. N. Dutt: O best of the Bharatas, the act of theft had been committed by Indra, and the oaths were taken by many royal and twiceborn Rishis.

BORI CE: 13-096-003

ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त
चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे

MN DUTT: 09-094-003

ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त
चराम सर्वां पृथिवीं पुण्यतीर्थो तन्नः कामं हन्त गच्छाम सर्वे

M. N. Dutt: Once upon a time, the Rishis, having assembled together, proceeded to the western Prabhasa. They held a consultation there which resulted in a determination on their part to sojourn to all sacred waters on Earth.

BORI CE: 13-096-004

शुक्रोऽङ्गिराश्चैव कविश्च विद्वां;स्तथागस्त्यो नारदपर्वतौ च
भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन्

MN DUTT: 09-094-004

स्तथा ह्यगस्त्यो नारदपर्वतौ च
भृगुर्वसिष्ठाः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन्

M. N. Dutt: There were Shakra, Angirasa the highly learned Kavi, Agastya, Narada and Parvata; and Bhrigu and Vasishtha and Kashyapa and Gautama and Vishvamitra and Jamadagni, O king.

BORI CE: 13-096-005

ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः
शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः

MN DUTT: 09-094-005

ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती बालखिल्याः
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिधुंधुमारोऽथ पूरुः

M. N. Dutt: There were also the Rishi Galava, and Ashtaka and Bharadvaja and Arundhati and the Valakhilyas, and Shibi and Dilipa and Nahusha and Ambarisha and the royal Yayati and Dhundhumara and Puru.

BORI CE: 13-096-006

जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र
तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम्

MN DUTT: 09-094-006

जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहमं नरेन्द्राः
तीर्थानि सर्वाणि परिभ्रमन्तो माध्यां ययुः कौशिकी पुण्यतीर्थाम्

M. N. Dutt: These foremost of men, headed the great performer of hundred sacrifices, the slayer of Vritra, sojourned to all the sacred waters one after another, and at last reached the highly sacred Kaushiki on the day of the full moon in the month of Magha.

BORI CE: 13-096-007

सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम्
देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः

MN DUTT: 09-094-007

सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम्
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः

M. N. Dutt: Having purified themselves of all sins by ablutions performed in all the sacred waters, they at last proceeded to the very sacred Brahmasara. Bathing in that lake, those Rishis gifted with fiery energy began to gather and eat the stalks of the lotus.

BORI CE: 13-096-008

केचिद्बिसान्यखनंस्तत्र राज;न्नन्ये मृणालान्यखनंस्तत्र विप्राः
अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै

MN DUTT: 09-094-008

नन्ये मृणालान्यखनंतस्त्र विप्राः
अथापश्यन् पुष्करं ते ह्रियन्तं ह्रदादरस्त्येन समुद्धृतं तत्

M. N. Dutt: Amongst those Brahmanas, some had extracted the stalks of the louts and some the stalks of the Nymphoca stellata. Soon they found that the stalks extracted by Agastya had been taken away by somebody.

BORI CE: 13-096-009

तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम्
युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम्

MN DUTT: 09-094-009

तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं सुजातम्
युष्माशङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम्

M. N. Dutt: The foremost of Rishis, Agastya, addressing them all, said, Who has taken away good stalks which I had extracted and deposited here? I suspect some one amongst you must have taken them. Let him who has taken them away return them to me. You should not thus misappropriate my stalks.

BORI CE: 13-096-010

शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा
पुराधर्मो वर्धते नेह याव;त्तावद्गच्छामि परलोकं चिराय

MN DUTT: 09-094-010

मे शृणोमि कालो हिंसते धर्मवीर्य सोऽयं प्राप्तो वर्तते धर्मपीडा
पुराधर्मो वर्तते नेह यावत् तावद् गच्छामः सुरलोकं चिराय

M. N. Dutt: It is heard that Time attacks the energy of virtue. That Time has come upon us. Hence, virtue is afflicted. It is proper that I should go to Heaven for good, before sin assails the world and establishes itself fully here.

BORI CE: 13-096-011

पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति
पुरा राजा व्यवहारानधर्म्या;न्पश्यत्यहं परलोकं व्रजामि

MN DUTT: 09-094-011

पुरा वेदान् ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान्श्रावयन्ति
पुरा राजा व्यवहारेण धर्मान् पश्यत्यहं परलोकं व्रजामि

M. N. Dutt: Before the time comes when Brahmanas, loudly uttering the Vedas, within the precincts of villages and inhabited places, cause the Shudras hear them, before the time comes when kings offered against the rules of virtue from motives of policy, I shall go to the celestial region for good.

BORI CE: 13-096-012

पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे
तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय

MN DUTT: 09-094-012

पुरा वरान् प्रत्यवरान् गरीयसो यावन्नरा नावमंस्यन्ति सर्वे
तमोत्तरं यावदिदं न वर्तते तावद् व्रजामि परलोकं चिराय

M. N. Dutt: Before men cease to regard the distinctions between the lower, the middle, and the higher classes, I shall go to the celestial region for good. Before Ignorance attacks the world and covers all things in darkness, I shall go to the celestial region for good.

BORI CE: 13-096-013

पुरा प्रपश्यामि परेण मर्त्या;न्बलीयसा दुर्बलान्भुज्यमानान्
तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके

MN DUTT: 09-094-013

पुरा प्रपश्यामि परेण मान् बलीयसा दुर्बलान् भुज्यमानान्
तस्माद् यास्यामि परलोकं चिराय न हुत्सहे द्रष्टुमिह जीवलोकम्

M. N. Dutt: Before the time comes when the strong begin to oppress the weak and treat them as slaves, I shall go to the celestial region for ever. Indeed, I dare not remain on Earth for seeing these things.

BORI CE: 13-096-014

तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः
मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे

MN DUTT: 09-094-014

तमाहुरार्ता ऋषयो महर्षि न ते वयं पुष्करं चोरयामः
मिथ्याभिषङ्गो भवता न कार्य: शपाम तीक्ष्णैः शपथैर्महर्षे

M. N. Dutt: The Rishis, much concerned at what he said, addressed that great ascetic and said-We have not stolen your stalks! You should not cherish these suspicions against us, O great Rishi, we shall take the most dreadful oaths.

BORI CE: 13-096-015

ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र
ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः

MN DUTT: 09-094-015

ते निश्चितास्तत्र महर्षयस्तु सम्पश्यन्तो धर्ममेतं नरेन्द्राः
ततोऽशपन्त शपथान् पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः

M. N. Dutt: Having said these words, conscious as they were of their own innocence, and desirous of upholding the cause of virtue, those Rishis and royal sages then began to swear, one after another, the following oaths.

BORI CE: 13-096-016

भृगुरुवाच
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम्

MN DUTT: 09-094-016

भृगु उवाच प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम्

M. N. Dutt: Bhrigu said Let him who has stolen your stalks censure when censured, assail when assail, and eat the flesh that is attached to the backbone of animals.

BORI CE: 13-096-017

वसिष्ठ उवाच
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-017

वसिष्ठ उवाच अस्वाध्यायपरो लोके श्वानं च परिकर्षतु
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम्

M. N. Dutt: Vasishtha said Let him who has stolen your stalks neglect his Vedic studies, leash hounds, and having taken himself to the mendicani order live in a city or town.

BORI CE: 13-096-018

कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-018

कश्यप उवाच सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम्

M. N. Dutt: Kashyapa said Let him who has stolen your stalks sell all things in all places, misappropriate trusts, and give false evidence!

BORI CE: 13-096-019

गौतम उवाच
जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम्

MN DUTT: 09-094-019

गौतम उवाच जीवत्वहंकृतो बुद्ध्या विषमेणासमेन सः
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम्

M. N. Dutt: Gautama said Let him who has stolen your stalks live, all things, with an understanding that does not see all creatures with an equal eye, and always giving way to the influence of desire and anger. Let him be a cultivator of the soil, and let him be moved by malice.

BORI CE: 13-096-020

अङ्गिरा उवाच
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु
ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम्

MN DUTT: 09-094-020

अङ्गिरा उवाच अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु
ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम्

M. N. Dutt: Angirasa said Let him who has stolen your stalks be always impure! Let him be a censurable Brahmana. Let him leash hounds. Let him be guilty of Brahmanicide. Let him be averse to expiations after having committed sin.

BORI CE: 13-096-021

धुन्धुमार उवाच
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु
एकः संपन्नमश्नातु यस्ते हरति पुष्करम्

MN DUTT: 09-094-021

धुन्धुमार उवाच अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम्

M. N. Dutt: Dhundhumara said Let him who has stolen your stalks be ungrateful to his friends! Let him take birth in a Shudra woman! Let him eat alone any good food.

BORI CE: 13-096-022

पूरुरुवाच
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम्

MN DUTT: 09-094-022

पुरु उवाच चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु
श्वशुरात्तस्य वृत्तिः स्याद् यस्ते हरति पुष्करम्

M. N. Dutt: Puru said Let him who has stolen your stalks practise as a physician! Let him be supported by the earnings of his wife! Let him draw his maintenance from his fatherinlaw!

BORI CE: 13-096-023

दिलीप उवाच
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-023

दिलीप उवाच उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य लोकान् स व्रजतु यस्ते हरति पुष्करम्

M. N. Dutt: Dilipa said Let him who has stolen your stalks attain to those regions of misery an infamy which are reserved for that Brahmana who lives in a village having but one well and who knows a Shudra woman.

BORI CE: 13-096-024

शुक्र उवाच
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम्
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम्

MN DUTT: 09-094-024

शुक्र उवाच वृथामांसं समश्नातु दिवा गच्छतु मैथुनम्
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम्

M. N. Dutt: Shukra said Let him who has stolen your stalks eat the flesh of animals not killed in sacrifices! Let him have sexual union at daytime! Let him be a servant of the king.

BORI CE: 13-096-025

जमदग्निरुवाच
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम्

MN DUTT: 09-094-025

जमदग्निरुवाच अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्
श्राद्धे शूद्रस्य चाश्नीयाद् यस्ते हरति पुष्करम्

M. N. Dutt: Jamadagni said Let him who has stolen your stalks study the Vedas of forbidden days or occasions. Let him feed friends at Shraddhas performed by him! Let him eat at the Shraddha of a Shudra.

BORI CE: 13-096-026

शिबिरुवाच
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च
तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम्

MN DUTT: 09-094-026

शिबिरुवाच अनाहिताग्निर्पियतां यज्ञे विघ् करोतु च
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम्

M. N. Dutt: Shibi said Let him who has stolen you stalks die without having established a fire (for daily worship)! Let him be guilty of obstructing the celebration of sacrifices by others! Let him fall out with those who practise penances!

BORI CE: 13-096-027

ययातिरुवाच
अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु
निराकरोतु वेदांश्च यस्ते हरति पुष्करम्

MN DUTT: 09-094-027

ययातिरुवाच अनृतौ च व्रती चैव भार्यायां स प्रजायतु
निराकरोतु वेदांश्च यस्ते हरति पुष्करम्

M. N. Dutt: Yayati said Let him who has stolen your stalks be guilty of having sexual union with his wife when she is not in her season and when he is himself in the observance of a vow and bears matted locks on his head! Let him also disregard the Vedas!

BORI CE: 13-096-028

नहुष उवाच
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम्

MN DUTT: 09-094-028

नहुष उवाच अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम्

M. N. Dutt: Nahusha said Let him who has stolen your stalks live in domesticity after having betaken himself to the vow of mendicancy! Let him act in whatever way he pleases, after having performed the initiatory rites in view of a sacrifice or some solemn observance! Let him take pecuniary satisfaction for teaching his disciples.

BORI CE: 13-096-029

अम्बरीष उवाच
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-029

अम्बरीष उवाच नृशंसत्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च
निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम्

M. N. Dutt: Ambarisha said Let him who has stolen your stalks be cruel and sinful in his conduct towards women and kinsmen and kine! Let him be guilty also of Brahmanicide!

BORI CE: 13-096-030

नारद उवाच
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम्
गरीयसोऽवजानातु यस्ते हरति पुष्करम्

MN DUTT: 09-094-030

नारद उवाच गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम्
गरीयसोऽवजानातु यस्ते हरति पुष्करम्

M. N. Dutt: Narada said Let him who has stolen your stalks be one who identifies the body with the soul! Let him study the scriptures with an unworthy preceptor. Let him chaunt the Vedas, violating at each step the rules of orthoepy! Let him disregard all his elders.

BORI CE: 13-096-031

नाभाग उवाच
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु
शुल्केन कन्यां ददतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-031

नाभाग उवाच अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु
शुल्केन तु ददत्कन्यां यस्ते हरति पुष्करम्

M. N. Dutt: Nabhaga said Let him who has stolen your stalks always speak untruth and quarrel with those who are pious. Let him bestow his daughter in marriage after accepting a pecuniary satisfaction offered by his soninlaw.

BORI CE: 13-096-032

कविरुवाच
पदा स गां ताडयतु सूर्यं च प्रति मेहतु
शरणागतं च त्यजतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-032

कविरुवाच पद्भ्यां स गां ताडयतु सूर्ये च प्रतिमेहतु
शरणागतं संत्यजतु यस्ते हरति पुष्करम्

M. N. Dutt: Kavi said Let him who has stolen your stalks be guilty of striking a cow with his foot. Let him pass urine, facing the sun! Let him renounce the person who seeks shelter at his hands.

BORI CE: 13-096-033

विश्वामित्र उवाच
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम्

MN DUTT: 09-094-033

विश्वामित्र उवाच करोतु भृतकोऽवर्षं राज्ञश्चास्तु पुरोहितः
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम्

M. N. Dutt: Vishvamitra said Let him who has stolen your stalks become a servant who acts deceitfully towards his master! Let him be the priest of a king! Let him officiate as the sacrificial priest of one who should not be assisted at his sacrifices!

BORI CE: 13-096-034

पर्वत उवाच
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम्

MN DUTT: 09-094-034

पर्वत उवाच ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम्

M. N. Dutt: Parvata said Let him who has stolen your stalks be the head of a village. Let him make journeys on asses. Let him leash hounds for maintenance.

BORI CE: 13-096-035

भरद्वाज उवाच
सर्वपापसमादानं नृशंसे चानृते च यत्
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम्

MN DUTT: 09-094-035

भरद्वाज उवाच सर्वपापसमादानं नृशंसे नानृते च यत्
तत् तस्यास्तु सदा पापं यस्ते हरति पुष्करम्

M. N. Dutt: Bharadvaja said Let him who has stolen your stalks be guilty of all the transgressions of him who is cruel in conduct and untruthful in speech.

BORI CE: 13-096-036

अष्टक उवाच
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत्
अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम्

MN DUTT: 09-094-036

अष्टक उवाच स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत्
अधर्मेणाभिषास्तूर्वी यस्ते हरति पुष्करम्

M. N. Dutt: Ashtaka said Let him who has stolen your stalks be a king shorn of wisdom, capricious and sinful in his conduct, and disposed to rule the Earth impiously.

BORI CE: 13-096-037

गालव उवाच
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत्
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम्

MN DUTT: 09-094-037

गालव उवाच पापिष्ठेभ्यो ह्यनर्हिः स नरोऽस्तु स्वपापकृत्
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम्

M. N. Dutt: Galava said Let him who has stolen your stalks be more infamous than a sinful man. Let him be sinful in his deeds towards his kinsmen and relatives. Let him proclaim the gifts he makes to others.

BORI CE: 13-096-038

अरुन्धत्युवाच
श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु या ते हरति पुष्करम्

MN DUTT: 09-094-038

अरुन्धती उवाच श्वश्र्वापवाद वदतु भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु या ते हरति पुष्करम्

M. N. Dutt: Arundhati said Let her who has stolen your stalks speak ill of her motherinlaw. Let her dislike her husband. Let her eat alone any good food that comes to her house.

BORI CE: 13-096-039

वालखिल्या ऊचुः
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु
धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम्

MN DUTT: 09-094-039

बालखिल्या ऊचुः एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु
धर्मज्ञस्त्यक्तधर्मास्तु यस्ते हरति पुष्करम्

M. N. Dutt: The Balakhilyas said Let him who has stolen your stalks stand on one foot at the entrance of a village. Let him, while knowing all duties, be guilty of every transgression.

BORI CE: 13-096-040

पशुसख उवाच
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः
परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम्

MN DUTT: 09-094-040

शुनःसख उवाच अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः
परिव्राट् कामवृत्तोऽस्तु यस्ते हरति पुष्करम्

M. N. Dutt: Shunasakha said Let him who has stolen your stalks be a Brahmana who sleeps happily having neglected his daily Homa. Let him, after becoming a religious mendicant, act in any way he likes, without observing any control.

BORI CE: 13-096-041

सुरभ्युवाच
बाल्वजेन निदानेन कांस्यं भवतु दोहनम्
दुह्येत परवत्सेन या ते हरति पुष्करम्

MN DUTT: 09-094-041

सुरभ्युवाच बालजेन निदानेन कांस्यं भवतु दोहनम्
दुह्यते परवत्सेन या ते हरति पुष्करम्

M. N. Dutt: Surabhi said Let her who has stolen your stalks be milked, with he, (hind) legs bound with a rope of human hair, and with the help of a calf not her own, and, while milked, let her be held in vessel of white brass.

BORI CE: 13-096-042

भीष्म उवाच
ततस्तु तैः शपथैः शप्यमानै;र्नानाविधैर्बहुभिः कौरवेन्द्र
सहस्राक्षो देवराट्संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम्

MN DUTT: 09-094-042

भीष्म उवाच र्नानाविधैर्बहुभिः कौरवेन्द्र
सहस्राक्षो देवराट् सम्प्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम्

M. N. Dutt: Bhishma said After the Rishis and the royal sages had taken various oaths, O Kuru king, the thousand eye chief of the celestials, filled with joy, looked at the angry Rishi Agastya.

BORI CE: 13-096-043

अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम्
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन्

MN DUTT: 09-094-043

अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषि जातरोषम्
ब्रह्मर्षिर्देवर्षिनृपर्षिमध्ये यं तं निबोधेह ममाद्य राजन्

M. N. Dutt: Addressing the Rishi who was very angry at the disappearance of his lotus stalks, Indra thus declared what was passing in his mind. Hear, O king, the words Indra spoke in the midst of those twiceborn and celestial Rishis and royal sages.

BORI CE: 13-096-044

शक्र उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति

MN DUTT: 09-094-044

शक्र उवाच अध्वर्यवे दुहितरं ददातु छन्दोगे वा चरितब्रह्मचर्ये
अथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति

M. N. Dutt: Shakra said Let him who has stolen your stalks acquire the merit of him who bestows his daughter in marriage upon a Brahmana who has duly observed the vow of Brahmacharya or who has duly studied the Samans and the Yajushes. Let him also have the merit of one who takes the final bath after completing his study of the Atharva Veda.

BORI CE: 13-096-045

सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम्

MN DUTT: 09-094-045

सर्वान् वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम्

M. N. Dutt: Let him who has stolen your stalks acquire the mcrit of having studied all the Vedas. Let him be observant of all duties and rightcous in his conduct. Indeed, let him go to the region of Brahman.

BORI CE: 13-096-046

अगस्त्य उवाच
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन
दीयतां पुष्करं मह्यमेष धर्मः सनातनः

MN DUTT: 09-094-046

अगस्त्य उवाच आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन
दीयतां पुष्करं मह्यमेष धर्मः सनातनः

M. N. Dutt: Agastya said You have, O destroyer of Vala, uttered a benediction instead of a course. Give them to me, for that is eternal duty.

BORI CE: 13-096-047

इन्द्र उवाच
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै
धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि

MN DUTT: 09-094-047

इन्द्र उवाच न मया भगवॅल्लोभाद्भुतं पुष्करमद्य वै धर्मांस्तु श्रोतुकामेन हतं न क्रोद्भुमर्हसि

M. N. Dutt: Indra said O holy one, I did not remove your stalks, moved by cupidity. Indeed, I removed them from desire of hearing this assembly recite what the duties are that we should observe. You should not yield to anger.

BORI CE: 13-096-048

धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः

MN DUTT: 09-094-048

धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः

M. N. Dutt: Duties are the foremost of Shrutis. Duties form the eternal path. I have listened to this discourse of the Rishis (on duties) that is eternal and immutable, and that is above all change.

BORI CE: 13-096-049

तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित

MN DUTT: 09-094-049

तदिदं गृह्यतां विद्वन् पुष्करं द्विजसत्तम
अतिक्रमं मे भगवन् क्षन्तुमर्हस्यनिन्दित

M. N. Dutt: Do you then, foremost of learned Brahmanas, take back these stalks of yours. O holy one, you should forgive my transgression, (you who are free from every fault.

BORI CE: 13-096-050

इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः

MN DUTT: 09-094-050

भीष्म उवाच इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्
जग्राह पुष्करं धीमान् प्रसन्नश्चाभवन्मुनिः

M. N. Dutt: Bhishma said Thus addressed by the king of the celestials, the ascetics viz., Agastya, who had been very angry, took back his stalks. Gifted with intelligence, the Rishi became cheerful.

BORI CE: 13-096-051

प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः
पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते

MN DUTT: 09-094-051

प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः
पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते

M. N. Dutt: After this, those dwellers of the forest went to various other sacred waters. Indeed, going to those sacred waters they performed their ablutions everywhere.

BORI CE: 13-096-052

आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः

MN DUTT: 09-094-052

आख्यानं य इदं युक्तः पठेत् पर्वणि पर्वणि
न मूर्ख जनयेत् पुत्रं न भवेच्च निराकृतिः

M. N. Dutt: The man who reads this discourse with rapt attention on every Parva day, will not beget an ignorant and wicked son. He will never be shorn of fearing

BORI CE: 13-096-053

न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात्

MN DUTT: 09-094-053

न तमापत् स्पृशेत् काचिद् विज्वरो न जरावहः
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात्

M. N. Dutt: No calamity will ever befall him. He will, besides, be free from every sort of sorrow. He will never suffer from decrepitude and decay. Freed from stains and evil of every sort, and gifted with merit, he is sure to acquire Heaven,

BORI CE: 13-096-054

यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम्
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम

MN DUTT: 09-094-054

यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम्
स गच्छेद् ब्रह्मणो लोकमव्ययं च नरोत्तम

M. N. Dutt: He who studies this Shastra observed by the Rishis, is sure, O king, to attain to the eternal region of Brahman that is full of happiness.

Home | About | Back to Book 13 Contents | ← Chapter 95 | Chapter 97 →