Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 098

BORI CE: 13-098-001

युधिष्ठिर उवाच
एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत

MN DUTT: 09-096-001

युधिष्ठिर उवाच एवं प्रयाचति तदा भास्करे मुनिसत्तमः
जगदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत

M. N. Dutt: Yudhishthira said What did that foremost of ascetics, viz., Jamadagni gifted with great energy, do when thus besought by the Sun?

BORI CE: 13-098-002

भीष्म उवाच
तथा प्रयाचमानस्य मुनिरग्निसमप्रभः
जमदग्निः शमं नैव जगाम कुरुनन्दन

MN DUTT: 09-096-002

भीष्म उवाच स तथा याचमानस्य मुनिरग्निसमप्रभः
जमदग्निः शमं नैव जगाम कुरुनन्दन

M. N. Dutt: Bhishma said O descendant of Kuru, inspite of all the prayers of the Sun, the sage Jamadagni, effulgent like fire, continued to cherish his anger.

BORI CE: 13-098-003

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्
कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते

BORI CE: 13-098-004

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम्

MN DUTT: 09-096-003

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
कथं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्

M. N. Dutt: Then, O king, the Sun, in the guise of a Brahmana, bowed his head to him and addressed him, with clasped hands, in these sweet words, O twiceborn Rishi, the Sun is always moving! How shall you pierce the Lord of day who is continually moving forward?

BORI CE: 13-098-005

जमदग्निरुवाच
स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा
अवश्यं विनयाधानं कार्यमद्य मया तव

MN DUTT: 09-096-004

जमदग्निरुवाच स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा
अवश्यं विनयाधानं कार्यमद्य मया तव

M. N. Dutt: Jamadagni said With the eye of knowledge I know you to be both moving and motionless! I shall surely read you a lesson this day.

BORI CE: 13-098-006

अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर
तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा

MN DUTT: 09-096-005

मध्याह्ने वै निमेषार्धं तिष्ठसि त्वं दिवाकर
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा

M. N. Dutt: At midday you appear to stay in the firmament for a moment. It is then, O Sun, that I shall pierce you with my arrows! There is no swerving from this resolution of mine.

BORI CE: 13-098-007

सूर्य उवाच
असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर
अपकारिणं तु मां विद्धि भगवञ्शरणागतम्

MN DUTT: 09-096-006

सूर्य उवाच असंशयं मां विप्रर्षे भेत्स्यसे धन्विनां वर
अपकारिणं मां विद्धि भगवञ्छरणागतम्

M. N. Dutt: Surya said O twiceborn Rishi, forsooth, you know me, O best of archers! But, O holy one, though I have offended, see I pray for your protection.

BORI CE: 13-098-008

भीष्म उवाच
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि

MN DUTT: 09-096-007

भीष्म उवाच ततः प्रहस्य भगवान् जगदग्निरुवाच तम्
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि

M. N. Dutt: Bhishma said At this, the worshipful Jamadagni smilingly addressed the Sun, saying, O Sun, when you have sought my protection, you have nothing to fear.

BORI CE: 13-098-009

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च

BORI CE: 13-098-010

दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्

MN DUTT: 09-096-008

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च
एतान्यतिक्रमेद् यो वै स हन्याच्छरणागतम्

M. N. Dutt: He would get over the simplicity that exists in Brahmanas, the stability that exists in the Earth, the mildness existing in the Moon, the gravity existing in Varuna, the effulgence existing in Agni, the brightness of Meru, and the heat of the Sun, who would kill a suppliant for protection.

BORI CE: 13-098-011

भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्
सुरापानं च कुर्यात्स यो हन्याच्छरणागतम्

MN DUTT: 09-096-009

भवेत् स गुरुतल्पी च ब्रह्महा च स वै भवेत्
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्

M. N. Dutt: The man who can kill a suppliant is capable of violating the bed of his preceptor, of killing ! a Brahmana and of drinking alcohol.

BORI CE: 13-098-012

एतस्य त्वपनीतस्य समाधिं तात चिन्तय
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः

MN DUTT: 09-096-010

एतस्य त्वपनीतस्य समाधि तात चिन्तय
यथा सुखगमः पन्था भवेत् त्वद्रश्मिभावितः

M. N. Dutt: Do you, therefore, think of some remedy for this evil, by which people may be relieved when heated by your rays.

BORI CE: 13-098-013

भीष्म उवाच
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः
अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै

MN DUTT: 09-096-011

भीष्म उवाच एतावदुक्त्वा स तदा तूष्णीमासीद् भृगूत्तमः
अथ सूर्योऽददत् तस्मै छत्रोपानहमाशु वै

M. N. Dutt: Bhishma said So saying, that exceilent descendant of Bhrigu remained silent for some time, and the Sun immediately gave him an umbrella and a pair of sandals,

BORI CE: 13-098-014

सूर्य उवाच
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके

MN DUTT: 09-096-012

सूर्य उवाच महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्
प्रतिगृह्णष्व पद्भ्यां च त्राणार्थं चर्मपादुके

M. N. Dutt: Surya said Do you, O great Rishi, take this umbrella with which the head may be protected and my rays warded off. This pair of sandals is made of leather for the protection of the feet.

BORI CE: 13-098-015

अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति
पुण्यदानेषु सर्वेषु परमक्षय्यमेव च

MN DUTT: 09-096-013

अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च

M. N. Dutt: From this day the gift of these articles in all religious rites shall be established as a custom.

BORI CE: 13-098-016

भीष्म उवाच
उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम्
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत

MN DUTT: 09-096-014

भीष्म उवाच छत्रोपानहमेतत् तु सूर्येणैतत् प्रवर्तितम्
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत

M. N. Dutt: Bhishma said This custom of giving umbrella and shoes was introduced by the Sun. O descendant of Bharata, these gifts are regarded meritorious in the three worlds.

BORI CE: 13-098-017

तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा

MN DUTT: 09-096-015

तस्मात् प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम्
धर्मस्तेषु महान् भावी न मेऽत्रास्ति विचारणा

M. N. Dutt: Do you, therefore, give away umbrellas and shoes to Brahmanas. I have no doubt that you will then acquire great religious merit by the deed.

BORI CE: 13-098-018

छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते

BORI CE: 13-098-019

स शक्रलोके वसति पूज्यमानो द्विजातिभिः
अप्सरोभिश्च सततं देवैश्च भरतर्षभ

MN DUTT: 09-096-016

छत्रं हि भरतश्रेष्ठ यः प्रदद्याद् द्विजातये
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते
स शक्रलोके वसति पूज्यमानो द्विजातिभिः
अप्सरोभिश्च सततं देवैश्च भरतर्षभ

M. N. Dutt: O foremost one of Bharata's race, he who gives away a white umbrella with a hundred ribs to a Brahmana, acquires eternal happiness after death and lives the region of Indra, respected by Brahmanas, Apsaras, and Devas.

BORI CE: 13-098-020

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
स्नातकाय महाबाहो संशिताय द्विजातये

BORI CE: 13-098-021

सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्
गोलोके स मुदा युक्तो वसति प्रेत्य भारत

MN DUTT: 09-096-017

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
स्नातकाय महाबाहो संशिताय द्विजातये
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्
गोलोके स मुदा युक्तो वसति प्रेत्य भारत

M. N. Dutt: O powerful one, he who gives shoes to Snataka Brahmanas as also to Brahmanas practising the rites of religion whose feet have become sore with the heat of the Sun, acquires regions coveted by the very celestials. Such a man, O Bharata, lives happily in the highest Heaven after his death.

BORI CE: 13-098-022

एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्
छत्रोपानहदानस्य फलं भरतसत्तम

MN DUTT: 09-096-018

एतत् ते भरतश्रेष्ठ मया कात्स्न्येन कीर्तितम्
छत्रोपानहदानस्य फलं भरतसत्तम

M. N. Dutt: O foremost one of Bharata's race. I have thus recited to you, in full the merits of giving away shoes and umbrellas at religious ceremonies.

Home | About | Back to Book 13 Contents | ← Chapter 97 | Chapter 99 →