Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 018

BORI CE: 14-018-001

ब्राह्मण उवाच
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा

MN DUTT: 09-186-001

ब्राह्मण उवाच शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्
प्राप्य प्राप्यानुपच्यन्ते क्षेत्रं क्षेत्र तथा तथा

M. N. Dutt: The Brahmana said The acts, good and bad, that the Individual Soul, docs are not subject 10 destruction. Upon attainment of body after body, those deeds yield fruits corresponding with then.

BORI CE: 14-018-002

यथा प्रसूयमानस्तु फली दद्यात्फलं बहु
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्

MN DUTT: 09-186-002

यथा प्रसूयमानस्तु फली दद्यात् फलं बहु
तथा स्याद् विपुलं पुण्यं शुद्धेन मनसा कृतम्

M. N. Dutt: As a fruit bearing tree, when the scason for production comes, yields a large quantity of fruit, merit, achieved with a pure heart, likewise yields a large measure of happiness.

BORI CE: 14-018-003

पापं चापि तथैव स्यात्पापेन मनसा कृतम्
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते

MN DUTT: 09-186-003

पापं चापि तथैव स्यात् पापेन मनसा कृतम्
पुरोधाय मनो हीदं कर्मण्यात्मा प्रवर्तते

M. N. Dutt: Similarly, sin, committed with a sinful heart, produces a large quantity of misery. The Individual Soul, placing the mind a head, performs action.

BORI CE: 14-018-004

यथा कर्मसमादिष्टं काममन्युसमावृतः
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम्

MN DUTT: 09-186-004

यथा कर्मसमाविष्टः काममन्युसमावृतः
नरो गर्भ प्रविशति तच्चापि शृणु चोत्तरम्

M. N. Dutt: Hear then how the Individual Soul, cquipped with all his deeds and overwhelmed with lust and anger, enters the womb.

BORI CE: 14-018-005

शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्

MN DUTT: 09-186-005

शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्

M. N. Dutt: The vital seed, mixed with blood, enters the womb of females and becomes the held (of the Individual Soul), good or bad, born of (his) deeds.

BORI CE: 14-018-006

सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते
संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः

MN DUTT: 09-186-006

सौम्यादव्यक्तभावाच्च न च क्वचन सज्जति
सम्प्राप्य ब्राह्मणः कामं तस्मात् तद्ब्रह्म शाश्वतम्

M. N. Dutt: On account of his subtlety and the condition of being unmanifest, the Individual Soul does not become attached to anything even after coming by a body. Therefore, he is called Eternal Brahma.

BORI CE: 14-018-007

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः

MN DUTT: 09-186-007

तद् बीजं सर्वभूतानां तेन जीवन्ति जन्तवः
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः
तत: स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः

M. N. Dutt: That (viz., Jiva or Brahma) is the seed of all crcatures. It is on account of Him that living creatures live. That the Individual Soul, cntering all the limbs of the foetus part by part, accepting the attribute of mind, and living within all the regions that belong to vital air, supports (life). On account of this, the foetus, becoming possessed of mind, begins to move its limbs.

BORI CE: 14-018-008

यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम्
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्

MN DUTT: 09-186-008

यथा लोहस्य नि:स्यन्दो निषिक्तो बिम्बविग्रहम्
उपैति तद् विजानीहि गर्भे जीवप्रवेशनम्

M. N. Dutt: As liquefied iron, poured (into a mould), takes the form of the mould, so is the entrance of the Individual Soul into the foetus.

BORI CE: 14-018-009

लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन्
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्

MN DUTT: 09-186-009

लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्
तथा त्वमपि जानीहि गर्भे जीवापपादनम्

M. N. Dutt: As fire, entering a mass of iron, heats it greatly, so is the manifestation of the Individual Soul in the foetus.

BORI CE: 14-018-010

यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्
एवमेव शरीराणि प्रकाशयति चेतना

MN DUTT: 09-186-010

यथा च दीपः शरणे दीप्यमानः प्रकाशते
एवमेव शरीराणि प्रकाशयति चेतना

M. N. Dutt: As a lamp, burning in a room, discovers (all things within it), so does the mind discover the different limbs of the body.

BORI CE: 14-018-011

यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते

MN DUTT: 09-186-011

यद् यच्च कुरुते कर्म वा यदि वाशुभम्
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते

M. N. Dutt: Whatever deeds, good or bad, the Individual Soul does in a former body, have certainly to be enjoyed or endured by him.

BORI CE: 14-018-012

ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते

MN DUTT: 09-186-012

पुनश्चान्यत् प्रचीयते
यावत् तन्मोक्षयागस्थं धर्मं नैवावबुध्यते

M. N. Dutt: By such enjoyment and endurance former deeds are exhausted, and other deeds, again, accumulate, till the Individual Soul succeed in acquiring a knowledge of the duties included in that contemplation which leads to Liberation.

BORI CE: 14-018-013

तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै
आवर्तमानो जातीषु तथान्योन्यासु सत्तम

MN DUTT: 09-186-013

तत्र कर्म प्रवक्ष्यामि सुखी भवति येन वै
आवर्तमानो जातीषु यथान्योन्यास सत्तम

M. N. Dutt: Regarding this, I shall tell you those deeds by which the individual Soul, O best of men, while passing through a repeated round of rebirths, becomes happy.

BORI CE: 14-018-014

दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्

BORI CE: 14-018-015

संयमश्चानृशंस्यं च परस्वादानवर्जनम्
व्यलीकानामकरणं भूतानां यत्र सा भुवि

BORI CE: 14-018-016

मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः

BORI CE: 14-018-017

प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः

MN DUTT: 09-186-014

दानं व्रतं ब्रह्मचर्यं यथोक्तं ब्रह्मधारणम्
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्
संयमाश्चानृशंस्यं च परस्वादानवर्जनम्
व्यलोकानामकरणं भूतानां मनसा भुवि
ततस्तु क्षीयते चैव मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः
प्रवर्तनं शुभानां च तत् सतां वृत्तमुच्यते
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः

M. N. Dutt: Gifts, observances of austerity, celibacy, bearing Brahma according to the ordinances laid down, self-control, tranquility, mercy for all creatures, restraint of passions, abstention from cruelty as also from appropriating others properties, refraining from doing even mentally all deeds that are false and injurious to living creatures on the Earth, respectfully serving mother and father, honouring the celestials and guests, adoration of preceptors, pity, purity, constant control of all organs, and causing of all good deeds are said to form the conduct of the good. From observance of such conduct, originates virtue which protects all creatures eternally.

BORI CE: 14-018-018

एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः

MN DUTT: 09-186-015

एवं सत्सु सदा पश्येत् तत्राप्येषा ध्रुवा स्थितिः
आचारो धर्ममाचष्टे यस्मिशान्ता व्यवस्थिताः

M. N. Dutt: Such conduct one would always see among good persons. Indeed, such conduct lives there for good. That course of practices which persons of tranquil souls follow, indicates Virtue.

BORI CE: 14-018-019

तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्

MN DUTT: 09-186-016

तेषु तत् कर्म निक्षिप्तं यः स धर्मः सनातनः
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्

M. N. Dutt: Among them is thrown that course of practices which forms eternal Virtue. He who would follow virtue would never have to come by a miserable end.

BORI CE: 14-018-020

अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते

MN DUTT: 09-186-017

अतो नियम्यते लोकः प्रच्यवन् धर्मवर्त्मसु
यश्च योगी च मुक्तश्च स एतेभ्यो विशिष्यते

M. N. Dutt: It is by the conduct of the good that the world is restrained in the paths of Virtue when it falls away, He who is a Yogin is Liberated, and is, therefore, distinguished above these (viz., the good).

BORI CE: 14-018-021

वर्तमानस्य धर्मेण पुरुषस्य यथा तथा
संसारतारणं ह्यस्य कालेन महता भवेत्

MN DUTT: 09-186-018

वर्तमानस्य धर्मेण शुभं यत्र यथा तथा
संसारतारणं ह्यस्य कालेन महता भवेत्

M. N. Dutt: Deliverance from the world occurs, after a long time, of one who acts righteously and well on every occasion as he should.

BORI CE: 14-018-022

एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते
सर्वं तत्कारणं येन निकृतोऽयमिहागतः

MN DUTT: 09-186-019

एवं पूर्वकृतं कर्म नित्यं जन्तु: प्रपद्यते
सर्वं तत्कारणं येन विकृतोऽयमिहागतः

M. N. Dutt: A living creature thus always meets with his pristine deeds. All these deeds form the cause in consequence of which he comes into this world in a state different from his true form.

BORI CE: 14-018-023

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम्

MN DUTT: 09-186-020

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्
इत्येवं संशयो लोके तच्च वक्ष्याम्यत: परम्

M. N. Dutt: There is a doubt in the world about this question. By what was the acceptance (by the individual Soul) of a body first determined.

BORI CE: 14-018-024

शरीरमात्मनः कृत्वा सर्वभूतपितामहः
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्

MN DUTT: 09-186-021

शरीरमात्मनः कृत्वा सर्वलोकपितामहः
त्रेलोक्यमसृजद् ब्रह्मा कृत्स्नं स्थावरजङ्गमम्

M. N. Dutt: Having first formed a body of his own, the Grandfather of all the worlds viz., Brahman, then created the three worlds, of mobile and immobile creatures.

BORI CE: 14-018-025

ततः प्रधानमसृजच्चेतना सा शरीरिणाम्
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः

MN DUTT: 09-186-022

ततः प्रधानमसृजत् प्रकृति स शरीरिणाम्
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः

M. N. Dutt: Having first himself taken a body, he then created Pradhana. That Pradhana is the material cause of all embodied creatures, by whom is all this covered, and whom all came to know as the greatest.

BORI CE: 14-018-026

इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्

MN DUTT: 09-186-023

इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक् पृथक्

M. N. Dutt: This which is seen is said to be destructible; while the other is immortal and indestructible. This which (is seen) is said to be Kshara (the destructible); that, however, which is the other is the Iminortal (as also) Akshara (the Indestructible). Of each Purusha taken separately, the whole is duality among these three.

BORI CE: 14-018-027

असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः

MN DUTT: 09-186-024

असृजत् सर्वभूतानि पूर्वदृष्टः प्रजापतिः
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः

M. N. Dutt: Seen first (to appear in an embodied form). Prajapati (then) created all the primal elements and all immobile creatures. This is the ancient Shruti.

BORI CE: 14-018-028

तस्य कालपरीमाणमकरोत्स पितामहः
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च

MN DUTT: 09-186-025

तस्य कालपरीमाणमकरोत् स पितामहः
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च

M. N. Dutt: Of that (acceptance of body), thc Grandfather put down a limit about time, and migrations among various creatures and return or re-birth.

BORI CE: 14-018-029

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते

MN DUTT: 09-186-026

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि
यत् प्रवक्ष्यामि तत् सर्वं यथावदुपपद्यते

M. N. Dutt: All that I say is proper and correct, as a person who has intelligence and who has seen his Soul, would say on this subject of previous births.

BORI CE: 14-018-030

सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति
कायं चामेध्यसंघातं विनाशं कर्मसंहितम्

BORI CE: 14-018-031

यच्च किंचित्सुखं तच्च सर्वं दुःखमिति स्मरन्
संसारसागरं घोरं तरिष्यति सुदुस्तरम्

MN DUTT: 09-186-027

सुख दुःखे यथा सम्यगनित्ये यः प्रपश्यति
कायं चामेध्यसंघातं विनाशं कर्मसंहितम्
यच्च किंचित्सुखं तच्च दुःखं सर्वमिति स्मरन्
संसारसागरं घोरं तरिष्यति सुदुस्तरम्

M. N. Dutt: That person who considers pleasure and pain as inconstant, which, indced, is the correct view, who regards the body as an unholy collection, and destruction as ordained in action, and who remembers that what little of pleasure there is, is really all pain, will succeed in crossing this terrible ocean of worldly migration which is so difficult to cross.

BORI CE: 14-018-032

जातीमरणरोगैश्च समाविष्टः प्रधानवित्
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति

MN DUTT: 09-186-028

जातीमरणरौगैश्च समाविष्टः प्रधानवित्
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति

M. N. Dutt: Though attacked by decrepitude and death and disease, he who understand Pradhana sees with an equal eye that Consciousness which lives in all beings gifted with Consciousness.

BORI CE: 14-018-033

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम

MN DUTT: 09-186-029

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम

M. N. Dutt: Seeking the supreme seat, he then becomes utterly indifferent to all (other) things. O best of men, I shall now deliver instruction to you, according to truth, concerning this.

BORI CE: 14-018-034

शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्
प्रोच्यमानं मया विप्र निबोधेदमशेषतः

MN DUTT: 09-186-030

शाश्वतस्याव्ययस्याथ यदस्य ज्ञानमुत्तमम्
प्राच्यमानं मया विप्र निबोधेदमशेषतः

M. N. Dutt: Do you, O learned Brahmana, understand in full what form the excellent knowledge, as I declare it, of that indestructible seat.

Home | About | Back to Book 14 Contents | ← Chapter 17 | Chapter 19 →