Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 019

BORI CE: 14-019-001

ब्राह्मण उवाच
यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्

MN DUTT: 09-187-001

ब्राह्मण उवाच यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्
पूर्वं पूर्व परित्यज्य स तीर्णो बन्धनाद् भवेत्

M. N. Dutt: Brahman said He who becomes immerged in the one receptacle (of all things), freeing himself from cven the thought of his own identity with all things, indeed, ccasing to things of even his own existencc-gradually renouncing one after another, will succeed in crossing his bonds.

BORI CE: 14-019-002

सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः
व्यपेतभयमन्युश्च कामहा मुच्यते नरः

MN DUTT: 09-187-002

सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः
व्यपेतभयमन्युश्च आत्मवान् मुच्यते नरः

M. N. Dutt: That man who is the friend of all, who endures all, who is attached to tranquillity, who has conquered all his senses, who is shorn of fear and anger, and who is of controlled soul, succeeds in liberating himself.

BORI CE: 14-019-003

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः
अमानी निरभीमानः सर्वतो मुक्त एव सः

MN DUTT: 09-187-003

आत्मवत् सर्वभूतेषु यश्चरेनियतः शुचिः
अमानी निरभीमानः सर्वतो मुक्त एव सः

M. N. Dutt: He who treats all creatures as his ownself, who is restrained, pure, free froin vanity, and shorn of egoism, is considered as liberated from everything

BORI CE: 14-019-004

जीवितं मरणं चोभे सुखदुःखे तथैव च
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते

MN DUTT: 09-187-004

जीवितं मरणं चोभे सुखदुःखे तथैव च
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते

M. N. Dutt: He also is libcrated who considers in the same light life and death, pleasure and pain, gain and loss, agreeable and disagrecable.

BORI CE: 14-019-005

न कस्यचित्स्पृहयते नावजानाति किंचन
निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः

MN DUTT: 09-187-005

न कस्यचित् स्पृहयते नावजानाति किंचन
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः

M. N. Dutt: He is in every way liberated who does not covet others' properties, who never disregards any body, who is above all pairs of opposites, and whose soul is shorn of attachments.

BORI CE: 14-019-006

अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित्
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते

MN DUTT: 09-187-006

अनमित्रश्च निर्बधुरनपत्यश्च यः क्वचित्
त्यक्तधर्मार्थकामश्च निराकाक्षी च मुच्यते

M. N. Dutt: He is liberated who has no enemy, no। kinsman, and no child, who has cast off religion, riches and pleasure, and who is freed from desire or cupidity.

BORI CE: 14-019-007

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः
धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते

MN DUTT: 09-187-007

नैव धर्मी न चाधर्मी पूर्वोपचितहायकः
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते

M. N. Dutt: He becomes liberated who acquires neither merit nor demerit, who casts off the merits and demerits accumulated in pristine births, who wastes the elements of his body for attaining to a tranquillised soul, and who gets over all pairs of opposites.

BORI CE: 14-019-008

अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-019-009

वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव

MN DUTT: 09-187-008

अकर्मवान् विकासश्च पश्येज्जगदशाश्वतम्
अश्वत्थसदृशं नित्यं जन्ममृत्युजरायुतम्
वैराग्यबुद्धिः सततमात्मदोषव्यपेक्षकः
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव

M. N. Dutt: He who abstains from all deeds, who is free from desire or cupidity, who considers the universe as un-enduring or as like an Ashvatha tree, ever gifted with birth, death, and ! decrepitude, whose understanding is fixed on renunciation, and whose eyes are always directed towards his own faults, soon succeeds in freeing himself from the fetters that bind him.

BORI CE: 14-019-010

अगन्धरसमस्पर्शमशब्दमपरिग्रहम्
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते

MN DUTT: 09-187-009

अगन्धमरसस्पर्शमशब्दमपरिग्रहम्
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते

M. N. Dutt: He who sees his soul void of smell, of taste and touch, of sound, of belongings, of vision, and unknowable, becomes liberated.

BORI CE: 14-019-011

पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते

MN DUTT: 09-187-010

पञ्चभूतगुणैीनममूर्तिमदहेतुकम्
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते

M. N. Dutt: He who sces his soul shorn of the attributes of the five elements, to be without form and cause, to be really destitute of attributes though enjoying them, becomes liberated.

BORI CE: 14-019-012

विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान्
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः

MN DUTT: 09-187-011

विहाय सर्वसंकल्पान् बुद्ध्या शारीरमानसान्
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः

M. N. Dutt: Abandoning, with the help of the understanding, all purposes relating to body and mind, one gradually attains to cessation of separate existence, like a fire unfed with fuel.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-012

सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः

M. N. Dutt: One who is freed from all impressions, who is above all pairs of opposites, who is destitute of all belongings, and who uses all his senses under the guidance of penances, becomes liberated.

BORI CE: 14-019-013

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
परमाप्नोति संशान्तमचलं दिव्यमक्षरम्

MN DUTT: 09-187-013

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
परमाप्नोति संशान्तमचलं नित्यमक्षरम्

M. N. Dutt: Having become freed from all impressions, one then attains to Brahma which is Eternal and supreme, and tranquil, and stable, and enduring and indestructible.

BORI CE: 14-019-014

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः

MN DUTT: 09-187-014

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
युञ्जन्तः सिद्धमात्मानं यथा पश्यन्ति योगिनः

M. N. Dutt: After this I shall describe the science of Yoga than which there is nothing superior, and how Yogins, by concentration, sce the perfect soul.

BORI CE: 14-019-015

तस्योपदेशं पश्यामि यथावत्तन्निबोध मे
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि

MN DUTT: 09-187-015

तस्योपदेशं वक्ष्यामि यथावत् तन्निवोध मे
यैरैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि

M. N. Dutt: I shall communicate the instructions about it duly. Do you learn from me those doors by which directing the soul within the body one sees that which is without beginning and end.

BORI CE: 14-019-016

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्

MN DUTT: 09-187-016

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्
तीव्र तप्त्वा तपः पूर्वे मोक्षयोगं समाचरेत्

M. N. Dutt: Withdrawing the senses from their objects, one should fix the mind upon the soul; having previously practised the severest austerities, one should practise that concentration of mind which leads to Liberation.

BORI CE: 14-019-017

तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-017

तपस्वी सततं युक्तो योगशास्रमथाचरेत्
मनीषी मनसा विप्र पश्यन्नात्मानमात्मनि

M. N. Dutt: Observant of penances and always practising concentration of mind, the learned Brahmana, gifted with intelligence, should observe the precepts of the Science of Yoga, seeing the soul in the body.

BORI CE: 14-019-018

स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि

MN DUTT: 09-187-018

य चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि

M. N. Dutt: If the good man succeeds in concentrating the mind on the soul, he then, used to exclusive meditation, secs the Supreme Soul in his own soul.

BORI CE: 14-019-019

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति

MN DUTT: 09-187-019

हि संयतः सततं युक्त आत्मवान् विजितेन्द्रियः
तथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति

M. N. Dutt: Self-controlled and always concentrated, and with all his senses completely conquered, the man of purified soul, on account of such complete concentration of mind, succeeds in seeing the soul by soul.

BORI CE: 14-019-020

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति

MN DUTT: 09-187-020

यथा पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति
तथा रूपमिवात्मानं साधुयुक्तः प्रपश्यति

M. N. Dutt: As a person seeing some unseen individual in a dream recognises him, saying. This is he, when he sees him after waking, similar.y the good man having seen the Supreme Soul in the deep contemplation of Samadhi recognises it upon waking from Samadhi.

BORI CE: 14-019-021

इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्
योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ

MN DUTT: 09-187-021

इषीकां च यथा मुजात् कश्चिनिष्कृष्य दर्शयेत्
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः

M. N. Dutt: As one sees the fibrous pith after extracting it from a blade of the Saccharum Munja, so the Yogin sees the Soul, extracting it from the body.

BORI CE: 14-019-022

मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्

MN DUTT: 09-187-022

मुजं शरीरमित्याहुरिषीकामात्मनि श्रिताम्
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्

M. N. Dutt: The body has been called the Saccharum Munja and the filbrons pith is called the Soul. This is the excellent illustration given by persons knowing Yoga.

BORI CE: 14-019-023

यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः

MN DUTT: 09-187-023

यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत्
न तस्येहेश्वरः कश्चित् त्रैलोक्यस्यापि यः प्रभुः

M. N. Dutt: When the bearer of a body adequately sees the Soul in Yoga, he then has no one to master him, for he then becomes the lord of three worlds.

BORI CE: 14-019-024

अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते
विनिवृत्य जरामृत्यू न हृष्यति न शोचति

MN DUTT: 09-187-024

अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते
विनिवृत्य जरां मृत्युं न शोचति न हृष्यति

M. N. Dutt: He succeeds in assuming various bodies according as as he wishes. Turning away decrepitude and death, he neither grieves nor exalis.

BORI CE: 14-019-025

देवानामपि देवत्वं युक्तः कारयते वशी
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्

MN DUTT: 09-187-025

देवानामपि देवत्वं युक्तः कारयते वशी
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्

M. N. Dutt: The self controlled man, concentrated in Yoga, can create (for himself) the godship of the very gods. Renouncing his transient body he attains to immutable Brahma.

BORI CE: 14-019-026

विनश्यत्स्वपि लोकेषु न भयं तस्य जायते
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्

MN DUTT: 09-187-026

विनश्यत्सु च भूतेषु न भयं तस्य जायते
क्लिश्यमानेषु भूतेषु न स क्लिशति केनचित्

M. N. Dutt: He does not fear even at on seçing all creatures falling victims to destruction. When all creatures are afflicted, he can never be afflicted by any one.

BORI CE: 14-019-027

दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः

MN DUTT: 09-187-027

दुःखशोकमयैोरैः सङ्गस्नेहसमुद्भवैः
न विचाल्यति युक्तात्मानिःस्पृहः शान्तमानसः

M. N. Dutt: Devoid of desire and gifted with a tranquil mind, the person in Yoga is never affected by pain and sorrow and fear and the dreadful effects of attachment and affection.

BORI CE: 14-019-028

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
नातः सुखतरं किंचिल्लोके क्वचन विद्यते

MN DUTT: 09-187-028

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
नातः सुखतरं किंचिल्लोके क्वचन दृश्यते

M. N. Dutt: Weapons never pierce him; death does not exist for him. Nowhere in the world can be seen any one who is happier than he.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-029

सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठते
विनिवृत्तजरादुःख सुखं स्वपिति चापि सः

M. N. Dutt: Having adequately concentrated his soul, he lives firmly himself. Pruning off decrepitude and pain and pleasure, he sleeps at case.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-030

देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथंचन

M. N. Dutt: Renouncing this human body he attains to (other) forms according to his pleasure. While one is enjoying the sovereignty that Yoga bestows, one should never fall away from devotion to Yoga.

BORI CE: 14-019-029

सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति
तदैव न स्पृहयते साक्षादपि शतक्रतोः

MN DUTT: 09-187-031

सम्यग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति
तदैव न स्पृहयते साक्षादपि शतक्रतोः

M. N. Dutt: When one, after adequate devotion to Yoga, sees the Soul in his ownself, he then ceases to have any regard for even him of a hundred sacrifices (India).

BORI CE: 14-019-030

निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-019-031

दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः

BORI CE: 14-019-032

पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः

BORI CE: 14-019-033

प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते
तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः

BORI CE: 14-019-034

संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्

BORI CE: 14-019-035

दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्

MN DUTT: 09-187-032

योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु
दृष्टपूर्वी दिशं चिन्त्य यस्मिन् सनिवसेत् पुरे
पुनस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः
पुनस्याभ्यन्तरे तिष्ठन् यस्मिन्नावसथे वसेत्
तस्मिन्नावसथे धार्य सबाह्याभ्यन्तरं मनः
प्रचिन्त्यावसथे कृत्स्नं यस्मिन् काले स पश्यति
तस्मिन् काले मनश्चास्य न च किंचन बाह्यतः
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने
कायमभ्यन्तरं कृत्स्नमेकाग्र: परिचिन्तयेत्
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्

M. N. Dutt: Hear now how one, habituating himself to exclusive meditation, succeeds in attaining to Yoga. Thinking of that points of the compass which has the Sun behind it, the mind should be fixed not outside, but in the interior of that palace in which one may happen to live. Livin within that palace the mind should then, with all it outward and inward (operations). see in that particular room in which one may live. At that time when, having deeply meditated one sees the All (viz., Brahma, the Soul of the Universe). there is then nothing external to Brahma where the mind may live. Controlling all the senses in a forest that is free from the noise and that is uninhabited, with mind fired thereon, one should meditate on the All both outside and inside his body. One should mediate on the teeth, the palate, the tongue, the throat, the neck likewise; one should also meditate on the heart and the ligatures of the heart.

BORI CE: 14-019-036

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्

MN DUTT: 09-187-033

ब्राह्मण उवाच इत्युक्तः य मया शिष्यो मेधावी मधुसूदन
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्

M. N. Dutt: Thus addressed by me, that intelligent disciple, O destroyer of Madhu, once more asked me about this religion of Liberation that is so difficult to explain.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-034

भुक्तं भुक्तमिदं कोष्ठे कथमनं विपच्यते
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः

M. N. Dutt: How does this food that is eaten from time to time become digested in the stomach? How does it become changed into juice? How, again, into blood.

BORI CE: 14-019-037

भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते
कथं रसत्वं व्रजति शोणितं जायते कथम्
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति

MN DUTT: 09-187-034

भुक्तं भुक्तमिदं कोष्ठे कथमनं विपच्यते
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः

MN DUTT: 09-187-035

तथा मांस च मेदश्च स्नाय्वस्थीनि च योषिति
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्

M. N. Dutt: How does this food that is eaten from time to time become digested in the stomach? How does it become changed into juice? How, again, into blood. How docs it nourish the flesh, the marrow, the sinews, the bones? How do all these limbs of embodied creatures grow?

BORI CE: 14-019-038

कथमेतानि सर्वाणि शरीराणि शरीरिणाम्
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक्

MN DUTT: 09-187-036

वर्धते वर्धमानस्य वर्धते च कथं बलम्
निरोधानां निर्गमनं मलानां च पृथक् पृथक्

M. N. Dutt: How does the strength grow of the growing man? How takes place the escape of all such elements as are not nutritive, and of all impurities separately?

BORI CE: 14-019-039

कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि

MN DUTT: 09-187-037

कुतोवायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः
कं च देशमधिष्ठाय तिष्ठेत्यात्मायमात्मनि

M. N. Dutt: How does this one inhale and again, exhale? Staying upon what particular part does the Soul live in the body?

BORI CE: 14-019-040

जीवः कायं वहति चेच्चेष्टयानः कलेवरम्
किंवर्णं कीदृशं चैव निवेशयति वै मनः
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ

MN DUTT: 09-187-038

जीवः कथं वहति च चेष्टमान: कलेवरम्
किं वर्ण कीदृशं चैव निवेशयति वै पुनः

M. N. Dutt: How does the Individual Soul, exerting himself, bear the body? Of what colour and of what kind is the body n which he lives again?

BORI CE: 14-019-041

इति संपरिपृष्टोऽहं तेन विप्रेण माधव
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-039

याथातथ्येन भगवन् वक्तुमर्हसि मेऽनघ
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव

M. N. Dutt: O' holy one, you should tell me all this accurately, O sinless one' Thus was I accosted by that learned Brahimana, O Madhava?

BORI CE: 14-019-042

यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत्
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्

MN DUTT: 09-187-040

प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत्
तथा स्वकाये प्रक्षिप्य मनो द्वारैनिश्चलैः
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्

M. N. Dutt: I replied to him. O you of mighty arms, as I myself had heard, O chastiser of all enemies! As onc, placi.:g some precious object in his store-room, should keep his mind on it, so placing the mind within one's own body, one should then, controlling all the senses, seek after the Soul, avoiding all carclessness.

BORI CE: 14-019-043

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्

MN DUTT: 09-187-041

एवं सततमुद्युक्तः प्रीतात्मा न चिरादिव
आसादयति तद् ब्रह्म यद् दृष्ट्वा स्यात् प्रधानवित्

M. N. Dutt: One should, becoming always assiduous in this way and pleased with his own self, within a very short time, attain to that Brahman by seeing which one would become conversant with Pradhana.

BORI CE: 14-019-044

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
मनसैव प्रदीपेन महानात्मनि दृश्यते

MN DUTT: 09-187-042

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
मनसैव प्रदीपेन महानात्मा प्रदृश्यते

M. N. Dutt: He is not capable of being apprehended by the eye; nor even by all the senses. It is only with the lamp of the mind that the great Soul can be seell.

BORI CE: 14-019-045

सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम्
जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-043

सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखाः सर्वतःश्रुतिमाल्लोके सर्वमावृत्य तिष्ठति

M. N. Dutt: He has hands and feet on all sides; he has ears on all sides; he lives, pervading all things in this world.

Corresponding verse not found in BORI CE

MN DUTT: 09-187-044

जीवो निष्क्रान्तमात्मानं शरीरात् सम्प्रपश्यति
स तमुत्सृज्य देहे धारयन् ब्रह्म केवलम्

M. N. Dutt: The Individual Soul beholds the Soul as extracted from the body. Then renouncing Brahma as invested with form, by holding the mind in the body, he sees Brahma as freed from all qualities.

BORI CE: 14-019-046

स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्
आत्मानमालोकयति मनसा प्रहसन्निव

MN DUTT: 09-187-044

जीवो निष्क्रान्तमात्मानं शरीरात् सम्प्रपश्यति
स तमुत्सृज्य देहे धारयन् ब्रह्म केवलम्

MN DUTT: 09-187-045

आत्मानमालोकयति मनसा प्रहसन्निव
तदेवमाश्रयं कृत्वा मोक्ष याति ततो मयि

M. N. Dutt: The Individual Soul beholds the Soul as extracted from the body. Then renouncing Brahma as invested with form, by holding the mind in the body, he sees Brahma as freed from all qualities. He sees the Soul with his mind, siniling as it were at the time. Depending upon that Brahma; he then attains to Liberation in me.

BORI CE: 14-019-047

इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम्

MN DUTT: 09-187-046

इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्

M. N. Dutt: O foremost of twice both oncs, all this mystery has now been declared by me. I ask your permission, for I shall leave this place. Do you (also) go wherever you like.

BORI CE: 14-019-048

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः

MN DUTT: 09-187-047

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
अगच्छत यथाकामं ब्राह्मणः संशितव्रतः

M. N. Dutt: Thus, addressed by me, O Krishna, on that occasion that disciple of mine, gifted with austere penances, that Brahmana of rigid vows, went away according to this pleasure.

BORI CE: 14-019-049

वासुदेव उवाच
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत

MN DUTT: 09-187-048

वासुदेव उवाच इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः
मोक्षधर्माश्रितः सम्यक् तत्रैवान्तरधीयत

M. N. Dutt: Vasudeva said O'son of Pritha having said these words to me, on that occasion, about the Religion of Emancipation, that best of Brahmanas disappeared then and there.

BORI CE: 14-019-050

कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि

MN DUTT: 09-187-049

कच्चिदेतत् त्वया पार्थ श्रुतमेकाग्रचेतसा
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि

M. N. Dutt: Have you heard this discourse, O son of Pritha, with mind directed solely to wards it? This you did hear on that occasion while you were on your car.

BORI CE: 14-019-051

नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना

MN DUTT: 09-187-050

नैतत् पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
नरेणाकृतसंज्ञेन विशुद्धनान्तरात्मना

M. N. Dutt: I think, O son of Pritha, that this is difficult of being comprehended by one whose understanding is confused, or who has acquired no wisdom by study, or who eats food not suited to his body' or whose Soul is not purified.

BORI CE: 14-019-052

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित्

MN DUTT: 09-187-051

सुरस्यमिदं प्रोक्तं देवानां भरतर्षभ
कच्चिन्नेदं श्रुतं पार्थ मनुष्येणेह कर्हिचित्

M. N. Dutt: O chief of Bharata's race, this is a great mystery among the celestials that has been declared. At no time or place; O son of Pritha, has this teen heard by man in this world.

BORI CE: 14-019-053

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना

MN DUTT: 09-187-052

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना

M. N. Dutt: O sinless one, save yourself no other man is worthy of hearing it. It is not, at this time, capable of being easily understood by one whose inner soul is confused.

BORI CE: 14-019-054

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम्

MN DUTT: 09-187-053

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
. न चैतदिष्टं देवानां मर्त्यरूपनिवर्तनम्

M. N. Dutt: The world of the celestials is filled, O son of Kunti, with those who follow the religion of actions. The cessation of the body is not liked by the celestials.

BORI CE: 14-019-055

परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी

MN DUTT: 09-187-054

पराहि सा गति पार्थं तद् ब्रह्म सनातनम्
यत्रामृतत्वं प्राप्नोति त्यक्त्वा देहं सदा सुखी

M. N. Dutt: That goal, O son of Pritha, is the highest which is forined by eternal Brahman where (Onc, renouncing the body, attains to immortality and becomes always happy.

BORI CE: 14-019-056

एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्

MN DUTT: 09-187-055

इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैशयास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्

M. N. Dutt: By following this religion, even they who are of sinful birth, such as women and Vaishyas and Shudras, come by the highest goal.

BORI CE: 14-019-057

किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः

MN DUTT: 09-187-056

किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः

M. N. Dutt: What need be said then, O son of Pritha, of Brahmanas and Kshatriyas endued with great learning, always devoted to the duties of their own orders, and who are intent on the region of Brahma?

BORI CE: 14-019-058

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ

MN DUTT: 09-187-057

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
सिद्धि फलं च मोक्षश्च दुःखस्य च विनिर्णय

M. N. Dutt: This has been laid down with the reasons; and also the means for its acquisition; and as complete attainment and fruit, viz., Liberation and the ascertainment of the truth about pain.

BORI CE: 14-019-059

श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत्
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात्

MN DUTT: 09-187-058

नात परं सुख त्वन्यत् किंचित स्याद् भरतर्षभ
बुद्धिमाञ्श्रद्दधनश्च पराक्रान्तश्च पाण्डव
यः परित्यज्यते मर्यो लोकसारमसारवत्
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते

M. N. Dutt: O chief of Bharata's race, there is nothing else which yields happiness greater than is That mortal, O son of Pandu, who gifted with intelligence, and faith, and prowess, renounces unsubstantial what is considered substantial by the world, succeeds within a short time in obtaining the Supreme by these as as jeans.

BORI CE: 14-019-060

एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते

MN DUTT: 09-187-059

एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन
षण्मासान् नित्ययुक्तस्य योगः पार्थ प्रवर्तते

M. N. Dutt: This is all that is to be said-there is nothing else which is higher than this. He, O son of Pritha, who devotes himself to its constant practice for a period of six months, succeeds in attaining to Yoga.

Home | About | Back to Book 14 Contents | ← Chapter 18 | Chapter 20 →