Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 026

BORI CE: 14-026-001

ब्राह्मण उवाच
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-193-013

ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः
नारायणाय देवाय यदविन्दन् पशून् पुरा

M. N. Dutt: People conversant with Narayana, recite some Richs on this subject. Formerly animals were offered to the divine Narayana.

Corresponding verse not found in BORI CE

MN DUTT: 09-193-014

तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्
देवं नारायणं भीरु सर्वात्मानं निबोध तम्

M. N. Dutt: Then are sung some Samans. There is an authority on this subject. O timid one, know that the divine Narayana is the Soul of all.

Corresponding verse not found in BORI CE

MN DUTT: 09-194-001

ब्राह्मण उवाच एकः शास्ता न द्वितीयोऽस्ति शास्ता यो हृच्छयस्तमहमनुब्रवीमि
तेनैव युक्तः प्रवणादिवोदकं यथानियुक्तोऽस्मि तथा वहामि

M. N. Dutt: The Brahmana said There is one Ruler. There is no second beside him. He who is Ruler lives in the heart. I shall speak now of him. Moved by Him, I move as directed like water along an inclined plane.

BORI CE: 14-026-002

एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव

MN DUTT: 09-194-002

एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगा: सर्व एव

M. N. Dutt: There is one Preceptor. There is no second but him. He lives in the heart, and of him I shall now speak. Instructed by that preceptor, all snakes in the world are always possessed of feelings of enimity.

BORI CE: 14-026-003

एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-026-004

एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-026-005

एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव

MN DUTT: 09-194-002

एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगा: सर्व एव

M. N. Dutt: There is one Preceptor. There is no second but him. He lives in the heart, and of him I shall now speak. Instructed by that preceptor, all snakes in the world are always possessed of feelings of enimity.

Corresponding verse not found in BORI CE

MN DUTT: 09-194-003

एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयश्चैव दिवि प्रभान्ति

M. N. Dutt: There is one kinsman. There is no second except him. He lives in the heart of him I shall now speak. Instructed by him, kinsmen become possessed of kinsmen, and the seven Rishis, O son of Pritha, shine in the sky.

Corresponding verse not found in BORI CE

MN DUTT: 09-194-004

एक: श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
तस्मिन् गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम्

M. N. Dutt: There is one dispeller. There is no second but him. He lives in the heart. Of him I shall now speak. Having lived with that instructor, under the proper mode of living with an instructor, Shakra gained the sovereignty of all the worlds.

Corresponding verse not found in BORI CE

MN DUTT: 09-194-005

एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव

M. N. Dutt: There is one enemy. There is no second but him. He lives in the heart. Of him I shall now speak. Instructed by that preceptor all snakes in the world are always possessed of feelings of enmity.

BORI CE: 14-026-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्

MN DUTT: 09-194-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्

M. N. Dutt: Regarding it is cited the ancient story of the instruction of the snakes, the celestials, and the Rishis by the Lord of all creatures.

BORI CE: 14-026-007

देवर्षयश्च नागाश्च असुराश्च प्रजापतिम्
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति

BORI CE: 14-026-008

तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः

MN DUTT: 09-194-007

देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति
तेषां प्रोवाच भगवाश्रेयः समनुपृच्छताम्
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः

M. N. Dutt: The celestials and the Rishis, the snakes and the Asuras, seated around the Lord of all creatures, asked him, saying, Let that which is highly beneficial for us be said. To them who enquired about what is highly beneficial, the holy one uttered only the word Om, which is Brahma is one syllable. Hearing this, they ran away in various directions.

BORI CE: 14-026-009

तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु

MN DUTT: 09-194-008

तेषां प्रद्रवमाणानामुपदेशार्थमात्मनः
सर्याणां दंशने भावः प्रवृत्तः पूर्वमेव तु

M. N. Dutt: Amongst them that thus ran in all directions from desire of sclf-instruction, the tendency for biting first arose in snakes.

BORI CE: 14-026-010

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः
दानं देवा व्यवसिता दममेव महर्षयः

MN DUTT: 09-194-009

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः
दानं देवा व्यवसिता दममेव महर्षयः

M. N. Dutt: The tendency for ostentatious pride first arose in the Asuras. The celestials betook themselves to gifts, and the great Rishis to selfcontrol.

BORI CE: 14-026-011

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः

MN DUTT: 09-194-010

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः
नाना व्यवसिताः सर्वे सर्पदेवर्पिदानवाः

M. N. Dutt: Having gone to one tcacher, and having been instructed (refined) by one word, the snakes, the celestials, the Rishis, and the Danavas, all betook themselves to various different dispositions.

BORI CE: 14-026-012

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते

MN DUTT: 09-194-011

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते

M. N. Dutt: It is that one who hears himself when speaking, and understands it duly. Once, again, is that heard from him when he speaks. There is no second preceptor.

BORI CE: 14-026-013

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः

MN DUTT: 09-194-012

तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते
गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृतः

M. N. Dutt: It is in obedience to his advice that action afterwards originates. The instructor, the apprehender, the hearer, and the enemy, are placed within the heart,

BORI CE: 14-026-014

पापेन विचरँल्लोके पापचारी भवत्ययम्
शुभेन विचरँल्लोके शुभचारी भवत्युत

MN DUTT: 09-194-013

पापेन विचरल्लौके पापचारी भवत्ययम्
शुभेन विचरल्लौके शुभचारी भवत्युत

M. N. Dutt: By acting sinfully in the world, it is he who becomes a person of sinful deeds. By acting auspiciously in the world, in is he who becomes a person of auspicious deeds.

BORI CE: 14-026-015

कामचारी तु कामेन य इन्द्रियसुखे रतः
व्रतचारी सदैवैष य इन्द्रियजये रतः

MN DUTT: 09-194-014

कामचारी तु कामेन य इन्द्रियसुखे रतः
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः

M. N. Dutt: It is he who becomes a person of controlled conduct by becoming addicted to the pleasures of sense, moved by desire. It is he who becomes a Brahmacharin by always devoting himself to the control of his senses.

BORI CE: 14-026-016

अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्

MN DUTT: 09-194-015

अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्

M. N. Dutt: It is he, again, who castes off vows and actions and takes refuge on Brahma alone. By moving in the world, identifying himself the while with Brahima, he becomes a Brahmacharin.

BORI CE: 14-026-017

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः

MN DUTT: 09-194-016

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसम्भवः
आपो ब्रह्म गुरुर्बह्म स ब्रह्मणि समाहितः

M. N. Dutt: Brahma is his fuel; Brahma is his fire; Brahma is his origin; Brahma is his water; Brahma is his preceptor; he is immerged in Brahma.

BORI CE: 14-026-018

एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः

MN DUTT: 09-194-017

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः

M. N. Dutt: Brahmacharya is so subtle, understood by the wise. Having understood it, they followed it, instructed by the Kshetrajna. even as

Home | About | Back to Book 14 Contents | ← Chapter 25 | Chapter 27 →