Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 029

BORI CE: 14-029-001

ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि

MN DUTT: 09-197-001

ब्राहाण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कार्तवीर्यस्य संवादं समुद्रस्य च भाविनि

M. N. Dutt: The Brahmana said About it is cited the ancient story O lady, of the discourse between Kartavirya and the Ocean.

BORI CE: 14-029-002

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही

MN DUTT: 09-197-002

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही

M. N. Dutt: There was a king named Kartavirya-Arjuna who had a thousand arms. He conquered, with his bow, the Earth extending to the ocean.

BORI CE: 14-029-003

स कदाचित्समुद्रान्ते विचरन्बलदर्पितः
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम्

MN DUTT: 09-197-003

स कदाचित् समुद्रान्ते विचरन् बलदर्पितः
अवाकिरशरशतैः समुद्रमिति नः श्रुतम्

M. N. Dutt: We have heard that, once on a time, as he was walking on the shores of the sea, proud of his power, he showered hundreds of arrows on thal vast receptacle of water.

BORI CE: 14-029-004

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते

MN DUTT: 09-197-004

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच हा मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते

M. N. Dutt: The Ocean, bowing down to him, said, with joined hands, Do not, O hero. discharged your arrows (at me)! Say, what shall I do to you.

BORI CE: 14-029-005

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो

MN DUTT: 09-197-005

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो

M. N. Dutt: With these strong arrows shot by you, those creatures which have taken shelter in me are being killed, O foremost of kings! Do you, O lord, grant them security.

BORI CE: 14-029-006

अर्जुन उवाच
मत्समो यदि संग्रामे शरासनधरः क्वचित्
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे

MN DUTT: 09-197-006

अर्जुन उवाच मत्समो यदि संग्रामे शरासनधरः क्वचित्
विद्यते तं समाचक्ष्व यः समासीत मां मृधे

M. N. Dutt: If any holder of the bow exists that is equal to me in battle, and that would stand against mc in the field, do you name him to me.

BORI CE: 14-029-007

समुद्र उवाच
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति

MN DUTT: 09-197-007

समुद्र उवाच महर्षिर्जमदग्निस्ते यदि राजन् परिश्रुतः
तस्य पुत्रस्तवातिथ्यं यथावत् कर्तुमर्हति

M. N. Dutt: The Ocean said If you have heard, O king, of the great Rishi Jamadagni, his son is competent to duly receive you as a guest.

BORI CE: 14-029-008

ततः स राजा प्रययौ क्रोधेन महता वृतः
स तमाश्रममागम्य राममेवान्वपद्यत

MN DUTT: 09-197-008

ततः स राजा प्रययौ क्रोधेन महता वृतः
स तमाश्रममागम्य राममेवान्वपद्यत

M. N. Dutt: Then that king proceeded, becoming highly irate. Arrived at that hermitage, he found Rama himself.

BORI CE: 14-029-009

स रामप्रतिकूलानि चकार सह बन्धुभिः
आयासं जनयामास रामस्य च महात्मनः

MN DUTT: 09-197-009

स रामप्रतिकूलानि चकार सह बन्धुभिः
आयासं जनयामास रामस्य च महात्मनः

M. N. Dutt: With his kinsmen he began to do many deeds while were hostile to Rama, and caused much trouble to that grcat hero.

BORI CE: 14-029-010

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
प्रदहद्रिपुसैन्यानि तदा कमललोचने

MN DUTT: 09-197-010

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
प्रदहन् रिपुसैन्यानि तदा कमललोचने

M. N. Dutt: Then the energy, which was immeasurable, of Rama shone forth, burning the troops of the enemy, O lotus-eyed one.

BORI CE: 14-029-011

ततः परशुमादाय स तं बाहुसहस्रिणम्
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम्

MN DUTT: 09-197-011

ततः परशुमादाय स तं बाहुसहस्रिणम्
चिच्छेद सहसा रामो बहुशाखमिव दुमम्

M. N. Dutt: Taking up his battle-axe, Rama suddenly displayed his power, and hacked that thousandarmed hero, like a tree of many branches.

BORI CE: 14-029-012

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः
असीनादाय शक्तीश्च भार्गवं पर्यवारयन्

MN DUTT: 09-197-012

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः
असीनादाय शक्तीश्च भार्गवं पर्यधावयन्

M. N. Dutt: Seeing him killed and laid low on the earth, all his kinsmen, collected in a body, and taking up their darts rushed at Rama, who was then scated, from all sides.

BORI CE: 14-029-013

रामोऽपि धनुरादाय रथमारुह्य सत्वरः
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम्

MN DUTT: 09-197-013

रामोऽपि धनुरादाय रथमारुह्य सत्वरः
विसृजशरवर्षाणि व्यधमत् पार्थिवं बलम्

M. N. Dutt: Rama also, taking up his bow and quickly getting on his car, discharged showers of arrows and punished the army of the king.

BORI CE: 14-029-014

ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव

MN DUTT: 09-197-014

ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव

M. N. Dutt: Then, some of the Kshatriyas, stricken with the terror of Jamadagni's son, entered mountain fastnesses, like deer afflicted by the lion.

BORI CE: 14-029-015

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्

MN DUTT: 09-197-015

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्
प्रजा वृषलता प्राप्ता ब्राह्मणानामदर्शनात्

M. N. Dutt: Of them that were unable, through feat of Rama, lo perform the duties ordained for their order, the progeny became Vrishalas owing to their inability to find Brahmanas.

BORI CE: 14-029-016

त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः

MN DUTT: 09-197-016

एवं ते द्रविडाऽऽभीरा: पुण्ड्राश्च शबरैः सह
वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मिणः

M. N. Dutt: Thus the Dravidas and Adhiras and Pundars together with the Shavaras, became Vrishalas through those men who had Kshatriya duties assigned to them, following away (from them).

BORI CE: 14-029-017

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत

MN DUTT: 09-197-017

ततश्च हतवीरासु क्षत्रियासु पुनः पुनः
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत

M. N. Dutt: Then the Kshatriyas that were begotten by the Brahmanas upon Kshatriya women who had lost their heroic children, were repeatedly destroyed by Jamadagni's son.

BORI CE: 14-029-018

एकविंशतिमेधान्ते रामं वागशरीरिणी
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता

BORI CE: 14-029-019

राम राम निवर्तस्व कं गुणं तात पश्यसि
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः

MN DUTT: 09-197-018

एकविंशतिमेधान्ते रामं वागशरीरिणी
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
राम राम निवर्तस्व के गुणं तात पश्यसि
क्षत्रबधूनिमान् प्राणैर्विप्रयोज्य पुनः पुनः

M. N. Dutt: The destruction proceeded one and twenty times. At its conclusion a bodiless voice, sweet and coming from the celestial region, and which was heard by all people, spoke to Rama, O Rama, O Rama, stop! What merit do you see, O son, in thus destroying repeatedly these inferior Kshatriyas?

BORI CE: 14-029-020

तथैव तं महात्मानमृचीकप्रमुखास्तदा
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्

MN DUTT: 09-197-019

तथैव तं महात्मानमृचीकप्रमुखास्तदा
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्

M. N. Dutt: Thus, O blessed dame, his grandsires, headed by Richika, addressed that great one, saying, Do you, desist.

BORI CE: 14-029-021

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
नार्हन्तीह भवन्तो मां निवारयितुमित्युत

MN DUTT: 09-197-020

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
नार्हन्तीह भवन्तो मां निवारयितुमित्युत

M. N. Dutt: Rama, however, unable to forgive the destruction of his father, replied to those Rishis, saying, you should not forbid me.

BORI CE: 14-029-022

पितर ऊचुः
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्

MN DUTT: 09-197-021

पितर ऊचुः नार्हसे क्षत्रबन्धुंस्त्वं निहन्तुं जयतां वरा नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्

M. N. Dutt: The departed manes then said, O foremost of all victorious men, you should not kill these inferior Kshatriyas! It is not proper that your self, being a Brahmanas should kill these kings.

Home | About | Back to Book 14 Contents | ← Chapter 28 | Chapter 30 →