Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 047

BORI CE: 14-047-001

ब्रह्मोवाच
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः

MN DUTT: 09-215-001

ब्रह्मोवाच संन्यासं तप इत्याहुवृद्धा निश्चितवादिनः
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः

M. N. Dutt: Brahman said The ancients who always used to speak truth, say that Renunciation is penance. Brahmanas, living in that which has Brahma for its origin understand Knowledge to be high Brahma.

BORI CE: 14-047-002

अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम्
निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम्

MN DUTT: 09-215-002

अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम्
निर्द्वन्द्व निर्गुणं नित्यमचिन्त्यगुणमुत्तमम्

M. N. Dutt: Brahma is very far off, and its attainment depends upon a knowledge of the Vedas. It is free from all pairs of opposites, it is shorn of all qualities; it is eternal; it is gifted with unthinkable qualities; it is supreme.

BORI CE: 14-047-003

ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम्
निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः

MN DUTT: 09-215-003

ज्ञानेन तपसा चैव धीराः पश्यन्ति तत् परम्
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमला:

M. N. Dutt: It is by knowledge and penance that those gifted with wisdom see that which is the highest. Indeed, they who are of unsullied minds, who are purged of every sin, and who have transcended all passion and darkness (succeed in seeing it.)

BORI CE: 14-047-004

तपसा क्षेममध्वानं गच्छन्ति परमैषिणः
संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः

MN DUTT: 09-215-004

तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम्
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः

M. N. Dutt: They who are always given to renunciation, and who are conversant with the Vedas, succeed in attaining to the supreme Lord who is at one with the path of happiness and peace, by the help of penance.

BORI CE: 14-047-005

तपः प्रदीप इत्याहुराचारो धर्मसाधकः
ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम्

MN DUTT: 09-215-005

तपः प्रदीप इत्याहुराचारो धर्मसाधकः
ज्ञानं वै परमं विद्यात् संन्यासं नृप उत्तमम्

M. N. Dutt: Penance, it has been said, is light. Conduct leads to piety. Knowledge is said to be the highest. Renunciation is the best penance.

BORI CE: 14-047-006

यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात्
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते

MN DUTT: 09-215-006

यस्तु वेद निराधारं ज्ञानं नत्त्वविनिश्चयात्
सर्वभूनस्थमात्मानं स सर्वगतिरिष्यते

M. N. Dutt: He who understands self through accurate determination of all subjects, undisturbed, which is at one with Knowledge, and which lives in all principles, succeeds in going everywhere.

BORI CE: 14-047-007

यो विद्वान्सहवासं च विवासं चैव पश्यति
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते

MN DUTT: 09-215-007

यो विद्वान् सहवासं च विवासं चैव पश्यति
तथैवैकत्वनानात्वे स दुःखात् प्रतिमुच्यते

M. N. Dutt: That learned man who sees association and dissociation, and unity in diversity, is freed from misery.

BORI CE: 14-047-008

यो न कामयते किंचिन्न किंचिदवमन्यते
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते

MN DUTT: 09-215-008

यो न कामयते किंचिन्न किंचिदवमन्यते
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते

M. N. Dutt: He who never desires for anything, who despises nothing, becomes eligible, even when living in this world, for assimilation with Brahma.

BORI CE: 14-047-009

प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्
निर्ममो निरहंकारो मुच्यते नात्र संशयः

MN DUTT: 09-215-009

प्रधानगुणतत्त्वज्ञः सर्वभूतप्रधानवित्
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः

M. N. Dutt: He who is conversant with the truths about qualities of Greatness, and understands the Pradhana as existing in all principles, who is free from mineness and egoism, forsooth, becomes liberated.

BORI CE: 14-047-010

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च
निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति

MN DUTT: 09-215-010

निर्द्वन्द्वो निर्नमस्कारो नि:स्वधाकार एव च
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति

M. N. Dutt: He who is freed from all pairs of opposites, who does not bend his head to any body, who has got over the rites of Svaha, succeeds by the help of tranquility alone in attaining to that which is free from pairs of opposites, which is eternal, and which is shom of qualities.

BORI CE: 14-047-011

हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः

MN DUTT: 09-215-011

हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः

M. N. Dutt: Renouncing all action, good or bad, developed from qualities, and casting off both truth and falschood, a creature, forsooth, becomes liberated.

BORI CE: 14-047-012

अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्
महाहंकारविटप इन्द्रियान्तरकोटरः

BORI CE: 14-047-013

महाभूतविशाखश्च विशेषप्रतिशाखवान्
सदापर्णः सदापुष्पः शुभाशुभफलोदयः
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः

MN DUTT: 09-215-012

अव्यक्तयोनिप्रभवो बुद्धिस्कन्धमयो महान्
महाहंकारविटप इन्द्रियाङ्करकोटरः
महाभूतविशालश्च विशेषयति शाखिनः
सदापत्रः सदापुष्पः शुभाशुभफलोदयः
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः
हित्वा सङ्गमयान् पाशान् मृत्युजन्मजरोदयान्
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः

M. N. Dutt: Having the unmanifest for the seed of its origin, with the understanding for its trunk, with the great principle of egoism for its collection of boughs, with the senses for the cavities of its little sprouts, with the (five) great elements for its large branches, the objects of the senses for this smaller branches, with leaves that are ever present, with flowers that always embellish it, and with fruits both agreeable and disagreeable always produced, is the eternal tree of Brahma which forins the support of all creatures. Cutting and piercing that tree with knowledge of truth as the sword, the wise man, abandoning the fetters which are made of attachment and which cause birth, decrepitude, and death, and freeing himself from mineness and egoism, forsooth, becomes liberated.

BORI CE: 14-047-014

एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना
हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी
निर्ममो निरहंकारो मुच्यते नात्र संशयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-047-015

द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ
एताभ्यां तु परो यस्य चेतनावानिति स्मृतः

MN DUTT: 09-215-013

द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनी
एताभ्यां तु परो योऽयश्चेतनावान् स उच्यते

M. N. Dutt: These are the two birds, which are immutable, which are friends, and which should be known as unintelligent. That other who is different from these two is called the Intelligent.

BORI CE: 14-047-016

अचेतनः सत्त्वसंघातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा
स क्षेत्रज्ञः सत्त्वसंघातबुद्धि;र्गुणातिगो मुच्यते मृत्युपाशात्

MN DUTT: 09-215-014

अचेतनः सत्त्वसंख्याविमुक्तः सत्त्वात् परं चेतयतेऽन्तरात्मा
र्गुणातिगो मुच्यते सर्वपापैः

M. N. Dutt: When the inner self, which is shorn of knowledge of nature, which is (as it were) unintelligent, becomes conversant with that which is above nature, then, understanding the Kshetra, and gifted with an intelligence that is above all qualities and apprehends everything, becoming released from all sins.

Corresponding verse not found in BORI CE

MN DUTT: 09-216-001

केचिद् ब्रह्ममयं वृक्षं केचिद् ब्रह्मवनं महत्
केचित्तु ब्रह्म चाव्यक्त केचित् परमनामयम्

M. N. Dutt: Some consider Brahman as a tree. Some consider Brahma as a great forest. Some consider Brahina as unmanifest. Some consider it as transcendent and freed from every distress.

Home | About | Back to Book 14 Contents | ← Chapter 46 | Chapter 48 →