Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 048

BORI CE: 14-048-001

ब्रह्मोवाच
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत्
केचित्पुरुषमव्यक्तं केचित्परमनामयम्
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्

BORI CE: 14-048-002

उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्
आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते

BORI CE: 14-048-003

निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्

BORI CE: 14-048-004

प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः

MN DUTT: 09-216-001

केचिद् ब्रह्ममयं वृक्षं केचिद् ब्रह्मवनं महत्
केचित्तु ब्रह्म चाव्यक्त केचित् परमनामयम्

MN DUTT: 09-216-002

मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्
उच्छ्वासमात्रमपि चेद् योऽन्तकाले समो भवेत्
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते
निमेषमात्रमपि चेत् संयम्यात्मानमात्मनि
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्
प्राणायामैरथ प्राणान् संयम्य स पुनः पुनः
दशद्वादशभिर्वापि चतुर्विंशात् परं ततः

M. N. Dutt: Some consider Brahman as a tree. Some consider Brahma as a great forest. Some consider Brahina as unmanifest. Some consider it as transcendent and freed from every distress. They think that all this is produced from and absorbed into the unmanifest. He who, even for the short space of time covered by a single breath, when his end comes, becomes equable, attaining to the self, fits himself for immortality. Controlling the self in the self, even for the space of a wink, one goes, through the tranquility of the self, to that which forms the endless acquisition of those that are endued with knowledge. Restraining the vital airs again and again by controlling them according to the method called Pranayama (suppression of vital airs), by the ten or the twelve, he attains to that which is beyond the four and twenty.

BORI CE: 14-048-005

एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते

MN DUTT: 09-216-003

एवं पूर्वं प्रसन्नात्मा लभते यद् यदिच्छति
अव्यक्तात् सत्त्वमुद्रिक्तममृतत्वाय कल्पते
सत्त्वात् परतरं नान्यत् प्रशंसन्तीह तद्विदः

M. N. Dutt: Thus having first acquired a tranquil soul, one attains to the fruition of all his desires. When the quality of Goodness predominates in what originates from the Unmanifest, it becomes fit for immortality. They who are conversant with Goodness speak highly of it, saying that there is nothing superior to Goodness.

BORI CE: 14-048-006

सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम्
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः

MN DUTT: 09-216-004

अनुमानाद् विजानीमः पुरुषं सत्त्वसंश्रयम्
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः

M. N. Dutt: By inference we know that the Purusha is dependent on Goodness. O best of twice-born ones, it is impossible to attain to Purusha by any other means.

BORI CE: 14-048-007

क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते

MN DUTT: 09-216-005

क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते

M. N. Dutt: Forgiveness, courage, abstention abstention from injury, equability, truth, sincerity, knowledge, gift, and renunciation, are said to be the marks of that course of conduct which arises out of Goodness.

BORI CE: 14-048-008

एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा

MN DUTT: 09-216-006

एतेनैवानुमानेन मन्यन्ते वै मनीषिणः
सत्त्वं च पुरुषश्चैव तत्र नास्ति विचारणा

M. N. Dutt: It is by this inference that the wise believe in the oneness of Purusha and Goodness. There is no doubt in this.

BORI CE: 14-048-009

आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते

MN DUTT: 09-216-007

आहुरेके च विद्वांसो ये ज्ञानपरिनिष्ठिताः
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते

M. N. Dutt: Some learned men that are devoted to knowledge hold that Kshetrajna and Nature are one. This, however, is not correct.

BORI CE: 14-048-010

पृथग्भूतस्ततो नित्यमित्येतदविचारितम्
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः

MN DUTT: 09-216-008

पृथग्भूतं ततः सत्त्वमित्येतदविचारितम्
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः

M. N. Dutt: If it said that Nature is different from Purusha, that also will indicate a want of consideration.

BORI CE: 14-048-011

तथैवैकत्वनानात्वमिष्यते विदुषां नयः
मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते

MN DUTT: 09-216-009

तथैवैकत्वनानात्वमिष्यते विदुषां नयः
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते

M. N. Dutt: Distinction and association should be truly known. Unity and diversity are likewise laid down. That is the doctrine of the learned. Even both unity and diversity are seen in the gnat and Udumbara.

BORI CE: 14-048-012

मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः
संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च

MN DUTT: 09-216-010

मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथा तयोः
सम्बन्धस्तोयबिन्दूनां पण कोकनदस्य च

M. N. Dutt: As a fish in water is different from it, so is the relation of the two (viz., Purusha and Nature). Indeed, their relation is like that of water drops on the leaf of the lotus,

BORI CE: 14-048-013

गुरुरुवाच
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम्
पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः

MN DUTT: 09-216-011

गुरुरुवाच इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्
पुनः संशयमापना: पप्रच्छुर्मुनिसत्तमाः

M. N. Dutt: The Preceptor said, Thus addressed, those learned Brahmanas, who were the foremost of men, felt some doubts and (therefore) they once questioned the Grandfather. more

Corresponding verse not found in BORI CE

MN DUTT: 09-216-012

गुरुरुवाच इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्
पुनः संशयमापना: पप्रच्छुर्मुनिसत्तमाः

M. N. Dutt: The Preceptor said, Thus addressed, those learned Brahmanas, who were the foremost of men, felt some doubts and (therefore) they once questioned the Grandfather. more

BORI CE: 14-048-014

ऋषय ऊचुः
किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम्
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्

MN DUTT: 09-217-001

ऋषय ऊचुः को वा स्विदिह धर्माणामनुष्ठेयतमो मतः
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्

M. N. Dutt: The Rishis said Which among the duties is considered to be the most worthy of being performed? The various modes of duty, we sec, are contradictory.

BORI CE: 14-048-015

ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे
केचित्संशयितं सर्वं निःसंशयमथापरे

MN DUTT: 09-217-002

ऊर्ध्वं देहाद् वदन्त्येके नैतदस्तीति चापरे
केचित् संशयितं सर्वं नि:संशयमथापरे

M. N. Dutt: Some say that it continues after the body is destroyed). Others say that it does not exist. Some say that everything is doubtful. Others have no doubts.

BORI CE: 14-048-016

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे
एकमेके पृथक्चान्ये बहुत्वमिति चापरे

MN DUTT: 09-217-003

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे

M. N. Dutt: Some say that the eternal (principle) is not eternal. Some say that it exists, and some that it exists not. Some say it is of one form, or twofold, and others that it is mixed.

BORI CE: 14-048-017

मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-048-018

अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे
आहारं केचिदिच्छन्ति केचिच्चानशने रताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-048-019

कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे
देशकालावुभौ केचिन्नैतदस्तीति चापरे
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-217-004

मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः
एकमेके पृथक् चान्ये बहुत्वमिति चापरे

M. N. Dutt: Some Brahmanas who are conversant with Brahma and utterers of truth consider it to be one. Others, that is distinct; and others again that it is manifold.

Corresponding verse not found in BORI CE

MN DUTT: 09-217-005

देशकालावुभौ केचिन्नैतदस्तीति चापरे
जटाजिनधराश्चान्ये मुण्डा केचिदसंवृताः

M. N. Dutt: Some say that both time and space exist; others, that it is not so. Some bear matted locks on their heads and are clad in deer-skins. Others have shaven heads and go entirely naked.

Corresponding verse not found in BORI CE

MN DUTT: 09-217-006

अस्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः

M. N. Dutt: Some abstain entirely from bathing and some are for bathing. Such differences of views may be seen among celestials and Brahmanas conversant with Brahma and gifted with perceptions of truth.

Corresponding verse not found in BORI CE

MN DUTT: 09-217-007

आहारं केचिदिच्छन्ति केचिच्चानशने रताः
कर्म केचित् प्रशंसन्ति प्रशान्तिं चापरे जनाः

M. N. Dutt: Some are for taking food; while some are given to fasts. Some speak highly of action. Others speak highly of perfect tranquility.

BORI CE: 14-048-020

धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे
उपास्यसाधनं त्वेके नैतदस्तीति चापरे

MN DUTT: 09-217-008

केचिन्मोक्षं प्रशंसन्ति केचिद् भोगान् पृथग्विधान्
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे
उपास्यसाधनं साधनं त्वेके नैतदस्तीति चापरे

M. N. Dutt: Some applaud Liberation. Some, various sorts of enjoyments. Some desire various kinds of riches. Some, poverty. Some say that means should be resorted to. Others, that this is not so.

BORI CE: 14-048-021

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः
पुण्येन यशसेत्येके नैतदस्तीति चापरे

MN DUTT: 09-217-009

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः
पुण्येन यशसा चान्ये नैतदस्तीति चापरे

M. N. Dutt: Some are given to a life of abstention from injury. Others are inclined to destruction. Some are for merit and glory. Others say that this is not so.

BORI CE: 14-048-022

सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः

MN DUTT: 09-217-010

सद्भावनिरताश्चान्ये केचित् संशयिते स्थिताः
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः

M. N. Dutt: Some are devoted to goodness. Others are established on doubt. Some are for pleasure. Some are for pain. Others people say that it is meditation.

BORI CE: 14-048-023

यज्ञमित्यपरे धीराः प्रदानमिति चापरे
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे

MN DUTT: 09-217-011

यज्ञमित्यपरे विप्राः प्रदानमिति चापरे
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः

M. N. Dutt: Other learned Brahmanas say that it is Sacrifice. Others, again, say that it is gift. Others speak highly of penances. Others, the study of the scriptures.

BORI CE: 14-048-024

तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-217-012

एवं व्युत्थापिते धर्मे ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे

M. N. Dutt: Some say that knowledge and renunciation (should be followed). Others who ponder on the elements, say that it is nature. Some speak too much of everything. Others, nothing.

BORI CE: 14-048-025

एवं व्युत्थापिते धर्मे बहुधा विप्रधावति
निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम

MN DUTT: 09-217-013

बहुधा विप्रबोधिते
निश्चयं नाधिगच्छामः सम्मूढाः सुरसत्तम

M. N. Dutt: O foremost of the celestials, duty being thus confused and full of contradictions of various kinds, we are deluded and unable to arrive at any conclusion.

BORI CE: 14-048-026

इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा

MN DUTT: 09-217-014

इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः
यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा

M. N. Dutt: People stand up for acting, saying, This is good, This is good. He who follow a certain duty speaks highly of that duty as the best.

BORI CE: 14-048-027

तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम्
एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम

MN DUTT: 09-217-015

तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम

M. N. Dutt: Therefore our understanding breaks down and our mind is distracted. We, therefore, wish, O best of all beings, to know what is good.

BORI CE: 14-048-028

अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति
सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना

MN DUTT: 09-217-016

अतः परं तु यद् गुह्यं तद् भवान् वक्तुमर्हति
सत्त्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना

M. N. Dutt: You should declare to us, after this, what is (so) mysterious, and what is the cause of the connection between the Soul and Nature.

BORI CE: 14-048-029

एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्

MN DUTT: 09-217-017

एवमुक्तः स तैर्विप्रैर्भगवाँलोकभावनः
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्

M. N. Dutt: Thus addressed by those learned Brahmanas, the illustrious creator of the worlds, endued with great intelligence and possessed of a righteous soul, described to them accurately what they asked.

Home | About | Back to Book 14 Contents | ← Chapter 47 | Chapter 49 →