Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 049

BORI CE: 14-049-001

ब्रह्मोवाच
हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-218-001

ब्रह्मोवाच हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत

M. N. Dutt: Well then I shall describe to you what you ask. Learn what was told by a preceptor to a disciple who came to him.

Corresponding verse not found in BORI CE

MN DUTT: 09-218-002

समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्
अहिंसा सर्वभूतानामेतत् कृत्यतमं मतम्

M. N. Dutt: Hearing it all, do you settle properly (what it should be). Abstention from injuring any creature is considered as the foremost of all duties.

BORI CE: 14-049-002

अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्

BORI CE: 14-049-003

ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः

BORI CE: 14-049-004

हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः
लोभमोहसमायुक्तास्ते वै निरयगामिनः

BORI CE: 14-049-005

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः

BORI CE: 14-049-006

कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः

MN DUTT: 09-218-002

समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्
अहिंसा सर्वभूतानामेतत् कृत्यतमं मतम्

MN DUTT: 09-218-003

एतत् पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्
ज्ञानं निःश्रेय इत्याहुवृद्धा निश्चितदर्शिनः

MN DUTT: 09-218-004

तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः
हिंसापराश्च ये केचिद् ये च नास्तिकवृत्तयः
लोभमोहसमायुक्तास्ते वै निरयगामिनः
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
तेऽस्मिल्लोके प्रमोदन्ते जायमानाः पुनः पुनः
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः
अनाशीर्योगसंयुक्तास्ते धीराः साघुदर्शिनः

M. N. Dutt: Hearing it all, do you settle properly (what it should be). Abstention from injuring any creature is considered as the foremost of all duties. That is the highest seat, shorn of anxiety and forming a mark of holiness. The ancients who had seen the certain truth, have said that knowledge is the highest happiness. Hence, one becomes freed of all sins by pure knowledge. they who are engaged in destruction and harm, they who are infidels in conduct, have to go to Hell on account of their being gifted with cupidity and delusion. Those who, without idleness, perform acts moved thereto by expectation, become repeatedly born in this world and sport in happiness. Those men who, gifted with learning and wisdom, perforın acts with faith, free from expectations, and possessed of concentration of mind, are said to perceive clearly.

BORI CE: 14-049-007

अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः

MN DUTT: 09-218-005

अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते

M. N. Dutt: I shall, after this. describe how the association and the disassociation takes place of Soul and Nature. You best of men, listen. The relation here is said to be that betwcen the object and the subject.

BORI CE: 14-049-008

विषयो विषयित्वं च संबन्धोऽयमिहोच्यते
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-049-009

व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते

MN DUTT: 09-218-006

विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते

M. N. Dutt: Purusha is always the subject; and Nature the object. It has been explained, by what has been said in a previous part of the discourse where it has been pointed out, that they exist after the manner of the gnat and the Udumbara,

BORI CE: 14-049-010

अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम्
निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः

MN DUTT: 09-218-007

नित्यं द्वन्द्वसमायुक्तं सत्त्वमाहुर्मनीषिणः
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः

M. N. Dutt: An object of enjoyment as it is, Nature is unintelligent and knows nothing. He, however, who enjoys it, is said to know it, Soul being enjoyer, Nature is enjoyed.

BORI CE: 14-049-011

समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत्

MN DUTT: 09-218-008

समं संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः
उपभुङ्क्ते सदा सत्त्वमप: पुष्करपर्णवत्

M. N. Dutt: The wise have said that Nature is always made up of pairs of opposites. Soul is, on the other hand, destitute of pairs of opposites, devoid of parts, eternal, and free, about its essence, from qualities.

BORI CE: 14-049-012

सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः

MN DUTT: 09-218-009

सर्वैरपि गुणैर्विद्वान् व्यतिषक्तो न लिप्यते
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः

M. N. Dutt: He lives in everything alike, and walks with knowledge. He always enjoys Nature as a lotus leaf (enjoys) water.

Corresponding verse not found in BORI CE

MN DUTT: 09-218-010

एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः
द्रव्यमात्रमभूत् सत्त्वं पुरुषस्येति निश्चयः

M. N. Dutt: Endued with knowledge, he is never tainted even if brought into contact with all the qualities.

BORI CE: 14-049-013

द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा

BORI CE: 14-049-014

यथा प्रदीपमादाय कश्चित्तमसि गच्छति
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः

BORI CE: 14-049-015

यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति

BORI CE: 14-049-016

व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः

MN DUTT: 09-218-010

एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः
द्रव्यमात्रमभूत् सत्त्वं पुरुषस्येति निश्चयः

MN DUTT: 09-218-011

यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा
यथा प्रदीपमादाय कश्चित् तमसि गच्छति

MN DUTT: 09-218-012

तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः
यावद् द्रव्यं गुणस्तावत् प्रदीपः सम्प्रकाशते

MN DUTT: 09-218-013

क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते

MN DUTT: 09-218-014

एतद् विप्रा विजानीत हन्त भूयो ब्रवीमि वः
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति

M. N. Dutt: Endued with knowledge, he is never tainted even if brought into contact with all the qualities. Forsooth, Purusha is unattached like the unsteady drop of water on the lotus leaf. This is the certain conclusion that Nature is the property of Purusha. The relation between these two (viz., Purusha and Nature) is like that existing between matter and its maker. As one goes into a dark place carrying a light with him, so those who wish for the Supreme proceed with the light of Nature. As long as matter and quality exist, so long the light shines. The flame, however, becomes put out when matter and quality (or oil and wick) are exhausted. Thus Nature is manifest; while Purusha is said to be unmanifest. Understand this, you learned Brahmanas! Well, I shall now tell you something more. With even a thousand (explanations), one who has a bad understanding succeeds not in acquiring knowledge.

BORI CE: 14-049-017

सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-049-018

एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते

MN DUTT: 09-218-015

चतुर्थेनाप्यथांशेन बुद्धिमान् सुखमेधते
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते

M. N. Dutt: One, however, who is gifted with intelligence succeeds in acquiring happiness, through only a fourth share (c: explanations). Thus should the accomplishment of duty be understood as dependent on means. For the intelligent man, having knowledge of means, succeeds in acquiring supreme happiness.

BORI CE: 14-049-019

यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित्
क्लेशेन याति महता विनश्यत्यन्तरापि वा

MN DUTT: 09-218-016

यथाध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्
क्लेशेन याति महता विनश्येदन्तरापि च
तथा कर्मसु विज्ञेयं फलं भवति वा न वा

M. N. Dutt: As some man travelling along a road without provisions of his journey, proceeds with great uneasiness and may even meet with destruction before he reaches the end of his journey, so should it be known that in deeds there may or may not be fruits.

BORI CE: 14-049-020

तथा कर्मसु विज्ञेयं फलं भवति वा न वा
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-049-021

यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः

BORI CE: 14-049-022

तमेव च यथाध्वानं रथेनेहाशुगामिना
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः

BORI CE: 14-049-023

उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम्
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्

BORI CE: 14-049-024

यावद्रथपथस्तावद्रथेन स तु गच्छति
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति

BORI CE: 14-049-025

एवं गच्छति मेधावी तत्त्वयोगविधानवित्
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम्

MN DUTT: 09-218-017

पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः
तमेव च यथाध्वानं रथेनेहाशुगामिना
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्

MN DUTT: 09-218-018

रथेन रथिनं पश्य क्लिश्यमानमचेतनम्
यावद् रथपथस्तावद् रथेन स तु गच्छति

MN DUTT: 09-218-019

क्षीणे रथपदे विद्वान् रथमुत्सृज्य गच्छति
एवं गच्छति मेधावी तत्त्वयोगविधानवित्
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्

M. N. Dutt: The examination of what is agreeable and what disagrceable is one's own self, yields benefit. The progress in life of a man who is devoid of the perception of truth is like that of a man who rashly journey on a long road unseen before. The progress, however, of those who are gifted with intelligence, is like that of men who journey along the same road, riding on a car to which are yoked (fleet) horses and which moves with swiftness. Having ascended to the top of a mountain, one should not cast his eyes on the surface of the earth. Sceing a man, even though travelling on a car, afflicted and rendered insensible by pain, the inielligent man journeys on a car as long as there is a car-path. The learned man, when he sees the car-path end, abandons his car for going on. Thus does the intelligent man who knows the ordinances about truth and Yoga, proceed. Knowing the qualities, such man, proceeds, comprehending what is next and next.

BORI CE: 14-049-026

यथा महार्णवं घोरमप्लवः संप्रगाहते
बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम्

BORI CE: 14-049-027

नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया
अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम्

BORI CE: 14-049-028

तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ

BORI CE: 14-049-029

स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा
ममत्वेनाभिभूतः स तत्रैव परिवर्तते

BORI CE: 14-049-030

नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्
तथैव रथमारुह्य नाप्सु चर्या विधीयते

BORI CE: 14-049-031

एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक्
यथा कर्म कृतं लोके तथा तदुपपद्यते

BORI CE: 14-049-032

यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते

BORI CE: 14-049-033

तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्
महतः प्रधानभूतस्य गुणोऽहंकार एव च

BORI CE: 14-049-034

अहंकारप्रधानस्य महाभूतकृतो गुणः
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः

BORI CE: 14-049-035

बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम्
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्

BORI CE: 14-049-036

बीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः
बीजप्रसवधर्माणि महाभूतानि पञ्च वै

BORI CE: 14-049-037

बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम्

BORI CE: 14-049-038

तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः

BORI CE: 14-049-039

पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला
सर्वभूतकरी देवी शुभाशुभनिदर्शना

BORI CE: 14-049-040

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः

MN DUTT: 09-218-020

यथार्णवं महाघोरमप्लवः सम्प्रगाहते
बाहुभ्यामेव सम्मोहाद् वधं वाञ्छत्यसंशयम्
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया
अश्रान्तः सलिले गच्छेच्छीघ्रं संतरते ह्रदम्
तीर्णो गच्छेत् परं पारं नावमुत्सृज्य निर्ममः

MN DUTT: 09-218-021

व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः
स्नेहात् सम्मोहमापन्नो नावि दाशो यथा तथा

MN DUTT: 09-218-022

ममन्वेनाभिभूत: संस्तत्रैव परिवर्तते
नावं न शक्यपारुह्य स्थले विपरिवर्तितुम्

MN DUTT: 09-218-023

तथैव रथमारुह्य नाप्सु चर्या विधीयते
एवं कर्म कृतं चित्रं विषयस्थं पृथक् पृथक्

MN DUTT: 09-218-024

यथा कर्म कृतं लोके तथैतानुपद्यते
यनैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्
मन्यन्ते मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्

MN DUTT: 09-218-025

महत्प्रधानभूतस्य गुणोऽहंकार एव च
अहंकारात् तु सम्भूतो महाभूतकृतो गुणः

MN DUTT: 09-218-026

पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः
बीजधर्मं तथाव्यक्तं प्रसवात्मकमेव च

MN DUTT: 09-218-027

बीजधर्मो महानात्मा प्रसवश्चेति नः श्रुतम्
बीजधर्मस्त्वहंकारः प्रसवश्च पुनः पुनः

MN DUTT: 09-218-028

बीजप्रसवधर्माणि महाभूतानि पञ्च वै
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते
विशेषाः पञ्चभूतानां तेषां चित्तं विशेषणम्
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते

MN DUTT: 09-218-029

त्रिगुणं ज्यातिरित्याहुरामश्चपि चतुर्गुणाः
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसंकुला

MN DUTT: 09-218-030

सर्वभूतकरी देवी शुभाशुभनिदर्शिनी
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः

M. N. Dutt: As one who plunges, without a boat, into the terrible ocean, with only ones two arms, through delusion, undoubtedly wishes for a range. After destruction; while the wise man conversant with distinctions, goes into the water, with a boat having oars, and soon crosses the lake without fatigue, and having crossed it gets to the other shore and leaves off the boat, freed from the thought of mineness. This has been already explained by the illustration of the car and the pedestrian. One who has been overwhelmed by delusion on account of attachment, sticks to it like a fisherman to his boat. Overcome by the idea of mineness, one wanders within its narrow embarking on a boat it is not possible in moving about on land. Likewise, it is not possible in moving abut on water after one has got on a car. There are thus various actions about various objects. And as action is performed in this world, so does it result to those who perform them. That which is void of smell. void of taste, and void of touch and sound, that which is meditated upon by the sages with the help of their understanding is said to be Pradhana. Now, Pradhana is unmanifest. A development of the uninanife-t is Mahat. A development of Pradhana when it has become Mahat is Egoism. From egoism emanates the great elements. And from the great elements respectively, the objects of sense proceed. The unmanifest is of the nature of seed. It produced its essence. We have heard that the great soul has the virtues of a seed, and that is a product. Egoism is of the nature of seed and is a product again and again. And the five great elements are of the nature of seed and products. The objects of the five great elements are gifted with the nature of seed, and yield products. These have intelligence for their property. Among them, space has one equality; wind is said to have two. Light, it is said, is gifted with three qualities; and water as possessed of four qualities. Earth, consisting of mobile and immobile, should be known as possessed of five qualities. She is a goddess who is the source of all entities and abounds with examples of the agreeable and the disagreeable.' Sound, likewise touch, colour, taste, and smell for the fifth, these are the five qualities of earth, O foremost of twice-born ones. Smell always belongs to carth, and smell is said to be of various kinds.

BORI CE: 14-049-041

पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-049-042

इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत

MN DUTT: 09-218-031

तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान्
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत

M. N. Dutt: I shall describe at length the numerous qualities of smell. Smell is agreeable or disagreeable, sweet, sour, pungent, diffusive and compact, oily and dry, and clear. Thus smell, which belongs to the earth, should be known as of ten sorts.

BORI CE: 14-049-043

शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः

MN DUTT: 09-218-032

शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः

M. N. Dutt: Sound, touch, colour, and taste have been said to be the qualities of water. I shall now speak or the qualities of Taste. Taste has been said to be of various kinds.

BORI CE: 14-049-044

मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः

MN DUTT: 09-218-033

मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः

M. N. Dutt: Sweet, sour, pungent, bitter, astringent, and saline likewise. Taste, which has been said to Belong to water, is thus of six varieties.

BORI CE: 14-049-045

शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्

MN DUTT: 09-218-034

शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्

M. N. Dutt: Sound, touch, and colour, these are the three qualities of light. Colour is the quality of light, and colour is said to be of various sorts.

BORI CE: 14-049-046

शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम्

BORI CE: 14-049-047

एवं द्वादशविस्तारं तेजसो रूपमुच्यते
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः

MN DUTT: 09-218-035

शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा
ह्रस्वं दीर्घ कृशं स्थूलं चतुरस्रं तु वृत्तवत्
एवं द्वादशविस्तार तेजसो रूपमुच्यते
विज्ञेयं ब्राह्मणैवृद्धर्धमेज्ञैः सत्यवादिभिः

M. N. Dutt: White, dark, red, blue, yellow, and grey also, and short long, minute, gross, square and circular, of these twelve varieties is colour which appertains to light. These should be understood by Brahmanas venerable for years, knowing duties, and truthful in speech.

BORI CE: 14-049-048

शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

MN DUTT: 09-218-036

शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरुच्यते
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

M. N. Dutt: Sound and touch should be known as the two qualities of wind. Touch has been said to be of various sorts.

BORI CE: 14-049-049

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-049-050

एवं द्वादशविस्तारो वायव्यो गुण उच्यते
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः

MN DUTT: 09-218-037

रूक्षः शीतस्तथैवोष्णः स्निग्धो विशद एव च
कठिनश्चिक्कण: श्लक्ष्णः पिच्छिलो दारुणो मृदुः
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
विधिवद् ब्राह्मणैः सिद्धधर्मस्तित्त्वदर्शिभिः

M. N. Dutt: Rough, cold and hot, tender and clear, hard, oily, smooth, slippery, painful and soft, of twelve kinds is touch, which is the quality of wind, as said by Brahmanas crowned with success, knowing duties, and possessed of a sight of truth.

BORI CE: 14-049-051

तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान्

MN DUTT: 09-218-038

तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान्

M. N. Dutt: Now, space has only one quality, and that is said to be sound. I shall speak at length of the numerous qualities of sound.

BORI CE: 14-049-052

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा
अतः परं तु विज्ञेयो निषादो धैवतस्तथा

MN DUTT: 09-218-039

घडजर्षभः स गान्धारो मध्यमः पञ्चमस्तथा
अतः परं तु विज्ञेयो निषादो धैवतस्तथा
अष्टश्चानिष्टशब्दश्च संहतः प्रविभागवान्

M. N. Dutt: Shadaja, Rishabha, together with Gandhara, Madhyama, and likewise Panchama; after this should be known Nishada, and then Daivata, besides these, there are agreeable sounds and disagreeable sounds compact, and of many ingredients.

BORI CE: 14-049-053

इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान्
एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-218-040

एवं दशविधो ज्ञेयः शब्द आकाशसम्भवः
आकाशमुत्तमं भूतमहंकारस्ततः परः

M. N. Dutt: Sound which is born of space should thus be known to be of ten sorts. Space is the highest of the (five) elements. Egoism is above it.

BORI CE: 14-049-054

आकाशमुत्तमं भूतमहंकारस्ततः परम्
अहंकारात्परा बुद्धिर्बुद्धेरात्मा ततः परः

BORI CE: 14-049-055

तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते

MN DUTT: 09-218-040

एवं दशविधो ज्ञेयः शब्द आकाशसम्भवः
आकाशमुत्तमं भूतमहंकारस्ततः परः

MN DUTT: 09-218-041

अहंकारात् परा बुद्धिर्बुद्धेरात्मा ततः परः
तस्मात् तु परमव्यक्तमव्यक्तात् पुरुषः परः

MN DUTT: 09-218-042

परापरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्
सर्वभूतात्मभूतात्मा गच्छत्यात्मानमव्ययम्

M. N. Dutt: Sound which is born of space should thus be known to be of ten sorts. Space is the highest of the (five) elements. Egoism is above it. Above egoism is understanding. Above understanding is the soul. Above the soul is the Unmanifest. Above the Unmanifest is Purusha. One who knows which is superior and inferior among existent creatures, who is conversant with the ordinances about all deeds. and who forms himself the soul of all creatures, attains to the Unfading Soul.

Home | About | Back to Book 14 Contents | ← Chapter 48 | Chapter 50 →