Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 051

BORI CE: 14-051-001

वैशंपायन उवाच
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम्
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः

MN DUTT: 09-220-001

ततोऽभ्यनोदयत् कृष्णो युज्यतामिति दारुकम्
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः

M. N. Dutt: After this, Krishna ordered, Daruka, saying, Let my car be yoked. Within a very short space of time Daruka informed (his master), saying, It has been yoked.

BORI CE: 14-051-002

तथैव चानुयात्राणि चोदयामास पाण्डवः
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्

MN DUTT: 09-220-002

तथैव चानुयात्रादि चोदयामास पाण्डवः
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्

M. N. Dutt: The son of Pandu then ordered all his attendants, saying, 'Prepare your selves and be ready. We shall go today to Hastinapur.

BORI CE: 14-051-003

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते
आचख्युः सज्जमित्येव पार्थायामिततेजसे

MN DUTT: 09-220-003

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते
आचख्युः सज्जमित्येवं पार्थायामिततेजसे

M. N. Dutt: Thus addressed, O king, the army got themselves ready, and informed Pritha's son of immeasurable energy, saying, Everything is ready.

BORI CE: 14-051-004

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते

MN DUTT: 09-220-004

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशाम्पते

M. N. Dutt: Then those two friends, viz., Krishna and the son of Pandu, ascended their car and proceeded on the journey, engaged in delightful conversation.

BORI CE: 14-051-005

रथस्थं तु महातेजा वासुदेवं धनंजयः
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम

MN DUTT: 09-220-005

रथस्थं तु महातेजा वासुदेवं धनंजयः
पुनरेवाव्रवीद् वाक्यमिदं भरतसत्तम

M. N. Dutt: To Vasudeva seated on the car, the highly energetic Dhananjaya once more said these words, O chief of the Bharatas.

BORI CE: 14-051-006

त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्

MN DUTT: 09-220-006

त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह
नियताः शत्रवश्चापि प्राप्त राज्यमकण्टकम्

M. N. Dutt: O perpetuator of the Vrishni race, the king has got victory through your grace. All his enemies have been killed, and he has recovered his kingdom without a thorn in it.

BORI CE: 14-051-007

नाथवन्तश्च भवता पाण्डवा मधुसूदन
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्

MN DUTT: 09-220-007

नाथवन्तश्च भवता पाण्डवा मधुसूदन
भवन्तं प्लमासाद्य तीर्णाः स्म कुरुसागरम्

M. N. Dutt: O destroyer of Madhu, on you the Pandavas have got a powerful protector having obtained you for our raft we have crossed the Kuru ocean.

BORI CE: 14-051-008

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः

MN DUTT: 09-220-008

विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसत्तम
तथ त्वामभिजानामि यथा चाहं भवन्मतः

M. N. Dutt: O you who have this universe for your handiwork, salutations to you, O Soul of the universe, O best of all beings in the universe. I know you in that measure in which I am approved by you.

BORI CE: 14-051-009

त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो

MN DUTT: 09-220-009

त्वत्तेजःसम्भवो नित्यं भूतात्मा मधुसूदन
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो

M. N. Dutt: O destroyer of Madhu, the soul of every creature is always born of your energy. Playful sport is yours. Earth and sky, O lord, are your illusion.

BORI CE: 14-051-010

त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम्
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम्

MN DUTT: 09-220-010

त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम्
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम्

M. N. Dutt: This entire universe, consisting of mobile and iinmobile objects, is established on you. You create, by modification, the four orders of Being.

BORI CE: 14-051-011

पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः

MN DUTT: 09-220-011

पृथिवीं चान्तरिक्षं च द्यां चैव मधुसूदन
हसितं तेऽमला ज्योत्स्रा ऋतवश्चेन्द्रियाणि ते

M. N. Dutt: You create the Earth, the Sky, and Heaven, O Destroyer of Madhu. The stainless Lunar light is your smile. The seasons are your senses.

BORI CE: 14-051-012

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते

MN DUTT: 09-220-012

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः
प्रसादे चापि पद्मा श्रीनित्यं त्वयि महामते

M. N. Dutt: The ever-moving wind is your breath, and death, existing eternally is your anger. In your grace is the goddess of prosperity. Indeed, Shree is always established in you, O you of the highest intelligence.

BORI CE: 14-051-013

रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम्
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ

MN DUTT: 09-220-013

रतिस्तुष्टि तिः क्षान्तिर्मतिः कान्तिश्चराचरम्
त्वमेवेह युगसन्तेषु निधनं प्रोच्यसेऽनध

M. N. Dutt: You the sport; you their contentment; you their intelligence, you their are are forgiveness, you their inclinations, you their beauty. You are the universe with its mobile and immobile objects. At the end of the age, it is you, O sinless one, who are called destruction.

BORI CE: 14-051-014

सुदीर्घेणापि कालेन न ते शक्या गुणा मया
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण

MN DUTT: 09-220-014

सुदीर्घेणापि कालेन न ते शक्या गुंणा मया
आत्मा च परमात्मा च नमस्ते नलिनेक्षण

M. N. Dutt: I am incapable of reciting all your qualities in course of even a long period. You are the Soul and the Supreme Soul. I bow to you, O you of eyes like the (petals of the) lotus.

BORI CE: 14-051-015

विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्

BORI CE: 14-051-016

त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ

BORI CE: 14-051-017

एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया

BORI CE: 14-051-018

यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे

MN DUTT: 09-220-015

विदितो मे सुदुर्धर्ष नारदाद् देवलात् तथा
कृष्णद्वैपायताच्चैव तथा कुरुपितामहात्
त्वयि सर्वे समासक्तं त्वमेवैको जनेश्वरः
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानध
एतत् सर्वमहं सम्यगाचरिष्ये जनार्दन
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया
यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे

M. N. Dutt: O you who are irresistible. I have learnt it from Narada and Devala and the island-born (Vyasa), and the Kuru grandfather also, that all this (universe) rests on you. You are the one Lord of all creatures. This, O sinless one, that you have described to me on account of your favour for myself, I shall duly accomplish in full, O Janardana! Highly wonderful is this which you have done from desire of doing what is agreeable to us, viz., the destruction in battle of the Kaurava (prince), the son of Dhritarashtra. That army had been burnt by you which I (subsequently) defeated in battle.

BORI CE: 14-051-019

भवता तत्कृतं कर्म येनावाप्तो जयो मया
दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः

BORI CE: 14-051-020

कर्णस्य च वधोपायो यथावत्संप्रदर्शितः
सैन्धवस्य च पापस्य भूरिश्रवस एव च

MN DUTT: 09-220-016

भवता तत्कृतं कर्म येनावाप्तो जयो मया
दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः
कर्णस्य च वधोपायो यथावत् सम्प्रदर्शितः
सैन्धवस्य च पापस्य भूरिश्रवस एव च

M. N. Dutt: That feat was achieved by you on account of which victory became mine! By the power of your intelligence was shown the ineans by which was duly effected the destruction of Duryodhana in battle, as also of Karna, as of the sinful king of the Sindhus, and Bhurishravas.

BORI CE: 14-051-021

अहं च प्रीयमाणेन त्वया देवकिनन्दन
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा

MN DUTT: 09-220-017

अहं च प्रीयमाणेन त्वया देवकिनन्दन
यदुक्तस्तत् करिष्यामि न हि मेऽत्र विचारणा

M. N. Dutt: I shall accomplish all that which, O son of Devaki, pleased with me you have declared to myself. I do not entertain any doubt in this.

BORI CE: 14-051-022

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ

MN DUTT: 09-220-018

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ

M. N. Dutt: Going to king Yudhishthira of righteous soul, I shall, O sinless one, urge him to dismiss you, O you who are conversant with every duty.

Corresponding verse not found in BORI CE

MN DUTT: 09-220-019

रुचितं हि ममैतत्ते द्वारकागमनं प्रभो
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन

M. N. Dutt: O lord, I approve of departure for Dwraka. You shall soon see my maternal uncle, O Janardana.

BORI CE: 14-051-023

रुचितं हि ममैतत्ते द्वारकागमनं प्रभो
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान्

BORI CE: 14-051-024

एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम्
तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम्

BORI CE: 14-051-025

तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्

BORI CE: 14-051-026

विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्

BORI CE: 14-051-027

गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम्
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै

BORI CE: 14-051-028

ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्

BORI CE: 14-051-029

गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च
भीमस्य च महात्मानौ तथा पादावगृह्णताम्

BORI CE: 14-051-030

क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम्
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम्

BORI CE: 14-051-031

ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान्
जनार्दनं च मेधावी व्यसर्जयत वै गृहान्

BORI CE: 14-051-032

तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्

BORI CE: 14-051-033

तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः
कृष्णः सुष्वाप मेधावी धनंजयसहायवान्

BORI CE: 14-051-034

प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ
धर्मराजस्य भवनं जग्मतुः परमार्चितौ
यत्रास्ते स सहामात्यो धर्मराजो महामनाः

MN DUTT: 09-220-019

रुचितं हि ममैतत्ते द्वारकागमनं प्रभो
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन

MN DUTT: 09-220-020

बलदेवं च दुर्धर्षं तथान्यान् वृष्णिपुङ्गवान्
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्

MN DUTT: 09-220-021

तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्

MN DUTT: 09-220-022

ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्
विदुरं च महाबुद्धि राजानं च युधिष्ठिरम्
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
धृतराष्ट्रमुपासीनं युयुत्सु चापराजितम्
गान्धारी च महाप्रज्ञां पृथां कृष्णां च भामिनीम्
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा

MN DUTT: 09-220-023

ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ
निवद्य नामधेये स्वे तस्य पादावगृह्णताम्
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि
भीमस्य च महात्मानौ तथा पादावगृह्णताम्
क्षत्तारं चापि संगृह्य पृष्ट्वा कुशलमव्ययम्

MN DUTT: 09-220-024

तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्
ततो निशि महाराजो धृतराष्ट्र: कुरूद्वहान्
जनार्दनं च मेधावी व्यसर्जयत वै गृहान्
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्

MN DUTT: 09-220-025

धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्
तत्रार्चितो यथान्यायं सर्वकामरूपस्थितः
कृष्णः सुष्वाप मेधावी धनंजयसहायवान्
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्निकी क्रियाम्
धर्मराजस्य भवनं जग्मतुः परमार्चितौ
यत्रास्ते स सहामात्यो धर्मराजो महाबलः

M. N. Dutt: O lord, I approve of departure for Dwraka. You shall soon see my maternal uncle, O Janardana. You shall also see the irresistible Baladeva and other chiefs of the Vrishni race!' This conversing with each other, the two reached the city of Hastinapur. They then, with cheerful hearts, and without any anxiety, entered the palace of Dhritarashtra which resembled the mansion of Shakra. They then saw, O monarch king Dhritarashtra, and highly intelligent Vidura, and king Yudhishthira; and the irresistibly Bhimasena, and the two sons of Madri by Pandu; and king Dhritarashtra seated; and the unvanquished Yuyutsu; and Gandhari of great wisdom, and Pritha, and the beautiful Krishna, and the other ladies of Bharata's race with Subhadra for the first. They also saw all these ladies who used to wait upon Gandhari. Then approaching king Dhritarashtra, those two chastisers of enemies announced their names and touched his feet. Indeed, those great ones also touched the feet of Gandhari and Pritha and king Yudhishthira the just, and Bhima. Embracing Vidura also, they enquired after his well-being. In the company of all those persons, Arjuna and Krishna then approached king Dhritarashtra (again). Night came and then the intelligent king Dhritarashtra dismissed all those perpetuators of Kurus' race as also Janardana for retiring to their respective rooms. Permitted by the king, all of them entered their respective apartments. Krishna of great energy proceeded to the apartments of Dhananjaya, Adored duly and furnished with every object of comfort and enjoyment, Krishna of great intelligence passed the night in happy sleep with Dhananjaya as his companion. When the night passed away and morning came, the two heroes, finishing their morning rites and adoring their persons properly proceeded to the palace of king Yudhishthira the just. There Yudhishthira the just, of great might, sat with his ministers.

BORI CE: 14-051-035

ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ
धर्मराजानमासीनं देवराजमिवाश्विनौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-220-026

तौ प्रविश्य महात्मानौ तद् गृहं परमार्चितम्
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ

M. N. Dutt: The two great ones, entering that welladorned chamber, saw king Yudhishthira the just like the two Ashvins seeing the chief of the celestials.

BORI CE: 14-051-036

तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै

MN DUTT: 09-220-027

समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ

M. N. Dutt: Meeting the king, he of Vrishni's race, as also that foremost hero of Kuru's race, getting the permission of Yudhishthira who was highly pleased with them, sat themselves down.

BORI CE: 14-051-037

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः

MN DUTT: 09-220-028

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः

M. N. Dutt: Then the king, king, gifted gifted with great intelligence, seeing those two friends, became desirous of addressing them. Soon that best of kings, that foremost of speakers, addressed them in the following words.

BORI CE: 14-051-038

विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ
ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम्

MN DUTT: 09-220-029

युधिष्ठिर उवाच विवक्षू हि युवां मन्ये वीरौ यदुकुरुद्वहौ
बूतं कर्तास्मि सर्वे वां नचिरान्मा विचार्यताम्

M. N. Dutt: Yudhishthira said You heroes, you foremost ones of Yadu's and Kuru's race, it appears that you two are desirous of saying something to me. Do you say what is in your mind. I shall soon satisfy it. Do not hesitate.

BORI CE: 14-051-039

इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत्
विनीतवदुपागम्य वाक्यं वाक्यविशारदः

MN DUTT: 09-220-030

इत्युक्तः फाल्गुनस्तत्र धर्मराजानमब्रवीत्
विनीतवदुपागम्य वाक्यं वाक्यविशारदः

M. N. Dutt: Thus addressed, Phalguna, well conversant with speech, hunibly approached king Yudhishthira the just and then said these words.

BORI CE: 14-051-040

अयं चिरोषितो राजन्वासुदेवः प्रतापवान्
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति

MN DUTT: 09-220-031

अयं चिरोषितो राजन् वासुदेवः प्रतापवान्
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति

M. N. Dutt: Highly powerful Vasudeva here, O sing, is long absent from home. He wishes, with your permission, to see his sire.

BORI CE: 14-051-041

स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि

MN DUTT: 09-220-032

स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे
आनर्तनगरी वीरस्तदनुज्ञातुमर्हसि

M. N. Dutt: Let him go, if you think it proper, to the city of the Anaritas! You should, O hero, grant him permission.

BORI CE: 14-051-042

युधिष्ठिर उवाच
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम्

MN DUTT: 09-220-033

पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन
पुरी द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो

M. N. Dutt: O lotus-eyed one, blessed be you! O slayer of Madhu, do you go this very day to the city of Dvaravati of seeing, O powerful one, that foremost one of Sura's race.

BORI CE: 14-051-043

रोचते मे महाबाहो गमनं तव केशव
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी

MN DUTT: 09-220-034

रोचते मे महाबाहो गमनं तव केशव
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी

M. N. Dutt: O mighty-armed Keshava, your departure is approved by me! You have not seen my maternal uncle as also the goddess Devaki for a long time.

BORI CE: 14-051-044

मातुलं वसुदेवं त्वं बलदेवं च माधव
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः

MN DUTT: 09-220-035

समेत्य मातुलं गत्वा बलदेवं च मानद
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः

M. N. Dutt: Meeting my maternal uncle and going to Baladeva also, O giver of honours, you well, O you of great wisdom, adore both of them at my word as they deserve.

BORI CE: 14-051-045

स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम्
फल्गुनं नकुलं चैव सहदेवं च माधव

MN DUTT: 09-220-036

स्मरेथाश्चापि मां नित्यं भीमं च बलिना वरम्
फाल्गुनं सहदेवं च नकुलं चैव मानद

M. N. Dutt: Do you also think of me daily as also of Bhima, that foremost of powerful men, and of Phalguna and Nakula and Sahadeva, O giver of honours.

BORI CE: 14-051-046

आनर्तानवलोक्य त्वं पितरं च महाभुज
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ

MN DUTT: 09-220-037

आनर्तानवलोक्य त्वं पितरं च महाभुज
वृष्णीश्च पुनरागच्छेर्हयमेधे ममानघ

M. N. Dutt: Having seen the Anaritas, and your father, O mighty-armed one, and the Vrishnis, you will return to my horse sacrifice, O sinless one!

BORI CE: 14-051-047

स गच्छ रत्नान्यादाय विविधानि वसूनि च
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत

MN DUTT: 09-220-038

स गच्छ रत्नान्यादाय विविधानि वसूनि च
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत

M. N. Dutt: you like. Do you then go, taking with you various kinds of gems and various sorts of wealth. Do you, O hero of the Satvata race, also take with you whatever else

BORI CE: 14-051-048

इयं हि वसुधा सर्वा प्रसादात्तव माधव
अस्मानुपगता वीर निहताश्चापि शत्रवः

MN DUTT: 09-220-039

इयं च वसुधा कृत्स्ना प्रसादात् तव केशव
अस्मानुपगता वीर निहताश्चापि शत्रवः

M. N. Dutt: It is through your grace, O Keshava that the whole Earth, O hero, has come under our sway and all our enemies have been killed.

BORI CE: 14-051-049

एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्

MN DUTT: 09-220-040

एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्

M. N. Dutt: When king Yudhishthira the just of Kuru's race said so, Vasudeva, that foremost of men, said these words (in reply).

BORI CE: 14-051-050

तवैव रत्नानि धनं च केवल;म्धरा च कृत्स्ना तु महाभुजाद्य वै
यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः

MN DUTT: 09-220-041

तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै
यदस्ति चान्यद् द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः

M. N. Dutt: O mighty-armed one, all jewels and gems, all riches and the entire Earth, belong to you alone. Whatever wealth exists in my house, you, O lord, are always the owner thereof.

BORI CE: 14-051-051

तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान्
पितृष्वसामभ्यवदद्यथाविधि; संपूजितश्चाप्यगमत्प्रदक्षिणम्

MN DUTT: 09-220-042

तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान्
पितृष्वसारं त्ववदद् यथाविधि सम्पूजितश्चाप्यगमत् प्रदक्षिणम्

M. N. Dutt: To him Yudhishthira, the son of Dharma, said, 'Be it so' and then duly adored (Krishna) the oldest brother, gifted with great energy, of Gada. Vasudeva then proceeded to his paternal aunt (Kunti). Duly honouring her, he circumbulated her body.

BORI CE: 14-051-052

तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः
विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः

MN DUTT: 09-220-043

तया स सम्यक् प्रतिनन्दितस्तत स्तथैव सर्वैर्विदुरादिभिस्तथा
विनिर्ययौ नागपुराद् गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम्

M. N. Dutt: He was properly accosted by her in return, and then by all the others having Vidura for their first. The four-arined eldest brother of Gada then started from Nagapura on his excellent car.

BORI CE: 14-051-053

रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः
पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः

MN DUTT: 09-220-044

रथे सुभद्रामधिरोप्य भाविनी युधिष्ठिरस्यानुमते जनार्दनः
पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः

M. N. Dutt: Placing his sister, the lady Subhadra, on the car, the mighty-armed Janardana, then, with the permission of both Yudhishthira and (Kunti) his paternal aunt, started, accompanied by a large train of citizens.

BORI CE: 14-051-054

तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि
अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः

MN DUTT: 09-220-045

तमन्वयाद् वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः

M. N. Dutt: The hero who had the foremost of apes on his banner, as also Satyaki, and the two sons of Madravati, and Vidura of incomparable intelligence, and Bhima himself whose tread resembled that of a prince of elephants, all followed Madhava.

BORI CE: 14-051-055

निवर्तयित्वा कुरुराष्ट्रवर्धनां;स्ततः स सर्वान्विदुरं च वीर्यवान्
जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा

MN DUTT: 09-220-046

निवर्तयित्वा कुरुराष्ट्रवर्धनां स्ततः स सर्वान् विदुरं च वीर्यवान्
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा

M. N. Dutt: Janardana of great energy, causing all those cxtenders of the Kuru kingdom and Vidura also to return, addressed Daruka, and Satyaki, saying, 'urge the horses to speed.'

BORI CE: 14-051-056

ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः
यथा निहत्यारिगणाञ्शतक्रतु;र्दिवं तथानर्तपुरीं प्रतापवान्

MN DUTT: 09-220-047

ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः
दिवं तथाऽऽनर्तपुरी प्रतापवान्

M. N. Dutt: Then that grinder of enemies, viz., Janardana of great prowess, accompanied by Satyaki, the foremost one of Shini's race, proceeded to the city of the Anarttas, after having killed all his enemies, like He of a hundred sacrifices proceeding to the celestial region.

Home | About | Back to Book 14 Contents | ← Chapter 50 | Chapter 52 →