Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 052

BORI CE: 14-052-001

वैशंपायन उवाच
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः

MN DUTT: 09-221-001

तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
परिष्वज्य न्यवर्तन्त सानुयात्रा परंतपाः

M. N. Dutt: Vaishampayana said, As he of Vrishni's family was going to Dwraka, those foremost princes of Bharata's race, those chastisers of enemies, embraced him and fell back with their attendants.

BORI CE: 14-052-002

पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः

MN DUTT: 09-221-002

पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फाल्गुनः
आ चक्षुर्विषयाच्चैनं स ददर्श पुनः पुनः

M. N. Dutt: Phalguna repeatedly embraced the Vrishni hero and as long as he was within he range of eye-sight he repeatedly turned his eyes towards him.

BORI CE: 14-052-003

कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्
संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः

MN DUTT: 09-221-003

कृच्छ्रेणैव तु तां पार्थो गोविन्दे विनिवेशिताम्
संजहार ततो दृष्टि कृष्णश्चाप्यपराजितः

M. N. Dutt: With great difficulty, the son of Pritha withdrew his look that had fallen on Govinda. The undefeated Krishna also (did the same).

BORI CE: 14-052-004

तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु

MN DUTT: 09-221-004

तस्य प्रयाणे यान्यासन् निमित्तानि महात्मनः
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु

M. N. Dutt: The marks which were displayed on the occasion of the great one's departure, I shall now fully describe. Do you listen to me.

BORI CE: 14-052-005

वायुर्वेगेन महता रथस्य पुरतो ववौ
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्

MN DUTT: 09-221-005

वायुर्वेगेन महता रथस्य पुरतो ववौ
कुर्वत्रिःशर्करं मागं विरजस्कमकण्टकम्

M. N. Dutt: The wind blew with great force before the car, clearing the path of sand grains and dust and thorns.

BORI CE: 14-052-006

ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः

MN DUTT: 09-221-006

ववर्षं वासवश्चैव तोयं शुचि सुगन्धि च
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः

M. N. Dutt: Vasava rained pure and fragrant showers and celestial flowers before the holder of Sharnga.

BORI CE: 14-052-007

स प्रयातो महाबाहुः समेषु मरुधन्वसु
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्

MN DUTT: 09-221-007

स प्रयातो महाबाहुः समेषु मरुधन्वसु
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्

M. N. Dutt: As the mighty-armed hero went on he came upon the desert ill-supplied with water. there a he saw that foremost of ascetics, named Utanka, of immeasurable energy.

BORI CE: 14-052-008

स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः
पूजितस्तेन च तदा पर्यपृच्छदनामयम्

MN DUTT: 09-221-008

स तं सम्पूज्य तेजस्वी मुनि पृथुललोचनः
पूजितस्तेन च तदा पर्यपृच्छदनामय

M. N. Dutt: The hero of large eyes and grcat energy adored that ascetic. He was then adored by the ascetic in return Vasudeva then enquired after his well-being.

BORI CE: 14-052-009

स पृष्टः कुशलं तेन संपूज्य मधुसूदनम्
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्

MN DUTT: 09-221-009

स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्
उत्तङ्को ब्राह्मणश्रेष्ठस्तत: पप्रच्छ माधवम्

M. N. Dutt: That foremost of Brahmanas, viz., Utanka, politely accosted by Madhava, honoured him duly and then addressed him in these words.

BORI CE: 14-052-010

कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-221-010

कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि

M. N. Dutt: O Shaurin, having gone to the palaces of the Kurus and the Pandavas, have you succeeded in establishing durable understanding between them such as should exit between brothers? You should tell me every thing.

BORI CE: 14-052-011

अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव
संबन्धिनः सुदयितान्सततं वृष्णिपुंगव

MN DUTT: 09-221-011

अपि संधाय तान् वीरानुपावृत्तोऽसि केशव
सम्बन्धिनः स्वदयितान् सततं वृष्णिपुङ्गव

M. N. Dutt: Do you come, O Keshava, after having united them in peace, them who are your relatives and who are ever dear to you, O forcmost one of Vrishni's race.

BORI CE: 14-052-012

कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः
लोकेषु विहरिष्यन्ति त्वया सह परंतप

MN DUTT: 09-221-012

कच्चित् पाण्डुसुताः पच्च धृतराष्ट्रस्य चात्मजाः
लोकेषु विहरिष्यन्ति त्वया सह परंतप

M. N. Dutt: Will the five sons of Pandu, and the children of Dhritarashtra, o destroyer of enemies, sport in the world in joy with you?

BORI CE: 14-052-013

स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव

MN DUTT: 09-221-013

स्वराष्ट्रे ते च राजानः कच्चित् प्राप्स्यन्ति वै सुखम्
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव

M. N. Dutt: Will all the kings enjoy happiness in their respective kingdoms, on account of the pacification of the Kauravas brought about by you?

BORI CE: 14-052-014

या मे संभावना तात त्वयि नित्यमवर्तत
अपि सा सफला कृष्ण कृता ते भरतान्प्रति

MN DUTT: 09-221-014

या मे सम्भावना तात त्वयि नित्यमवर्तत
अपि सा सफला तात कृता ते भरतान् प्रति

M. N. Dutt: Has that trust, O son, which I had always reposed on you, borne fruit about the Kauravas?

BORI CE: 14-052-015

वासुदेव उवाच
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति
न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-221-015

श्रीभगवानुवाच कृतो यत्नो मया पूर्वे सौम्ये कौवान् प्रति
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा

M. N. Dutt: I tried my test at first, for bringing about a good understanding, about the Kauravas. When I could not by any means establish them on peace, it happened that all of them, with their relatives and kinsmen, died. It is impossible to transgress destiny by either intelligence of power.

BORI CE: 14-052-016

ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा
महर्षे विदितं नूनं सर्वमेतत्तवानघ

MN DUTT: 09-221-015

श्रीभगवानुवाच कृतो यत्नो मया पूर्वे सौम्ये कौवान् प्रति
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा

MN DUTT: 09-221-016

महर्षे विदितं भूयः सर्वमेतत् तवानघ
तेऽत्यक्रामन् मतिं मह्यं भीष्मस्य विदुरस्य च

M. N. Dutt: I tried my test at first, for bringing about a good understanding, about the Kauravas. When I could not by any means establish them on peace, it happened that all of them, with their relatives and kinsmen, died. It is impossible to transgress destiny by either intelligence of power. O great Rishi, O sinless one, this also cannot he unknown to you. They (the Kauravas) disregarded which Bhishma and Vidura gave them referring to me.

BORI CE: 14-052-017

तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-052-018

पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः

MN DUTT: 09-221-017

ततो यमक्षयं जग्मुः समासाद्येतरेतरम्
पञ्चैव पाण्डवाः शिष्टा हतामित्रा हतात्मजाः
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः

M. N. Dutt: Encountering one another they then becaine guests of Yama's palace. Only the five Pandavas form the remnant of the un-slain, all their friends and all their children having been destroyed. All the sons Dhritarashtra also, with thcir children and kinsmen, have been killed.

BORI CE: 14-052-019

इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने

MN DUTT: 09-221-018

इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
उत्तङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः

M. N. Dutt: When Krishna had said these words, Utanka, filled with anger, and with eyes expanded in rage, addressed him in these words.

BORI CE: 14-052-020

यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः
संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्

MN DUTT: 09-221-019

यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्

M. N. Dutt: Since, though able, O Krishna, you did not rescue those foremost ones of Kuru's race, who were your relatives and, therefore, dear to you, I shall, forsooth, curse you.

BORI CE: 14-052-021

न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन

MN DUTT: 09-221-020

न च ते प्रसभं यस्मात् ते निगृह्य निवारिताः
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन

M. N. Dutt: Since you did not forcibly compel them to forbear, therefore, O destroyer of Madhu, I shall, filled with anger denounce a course on you.

BORI CE: 14-052-022

त्वया हि शक्तेन सता मिथ्याचारेण माधव
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः

MN DUTT: 09-221-021

त्वया शक्तेन हि सता मिथ्याचारेण माधव
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्यपेक्षिताः

M. N. Dutt: It seems, O Madhava, that, though fully able (to save them), you were in different to these foremost of Kurus who, overwhelmed by insincerity and hypocrisy, have all met with destruction.

BORI CE: 14-052-023

वासुदेव उवाच
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव

MN DUTT: 09-221-022

वासुदेव उवाच शृणु मे विस्तरेणेदं यद् वक्ष्ये भृगुनन्दन
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव

M. N. Dutt: O scion of Bhrigu's race listen, to what I say in full. Do you accept my apologies also. O you of Bhrigu's race you are an ascetic!

BORI CE: 14-052-024

श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान्

MN DUTT: 09-221-023

श्रुत्वा च मे तदध्यात्म मुञ्चेथाः शापमद्य वै
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्

M. N. Dutt: After having heard my words about the soul, you may then utter your curse. No man is able, by a little ascetic merit, to put me down.

BORI CE: 14-052-025

न च ते तपसो नाशमिच्छामि जपतां वर
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः

MN DUTT: 09-221-024

न च ते तपसो नाशमिच्छामि तपतां वर
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः

M. N. Dutt: O foremost of ascetics, I do not wish to see the destruction of all your penances! You have a large measure of blazing penances. You have passed your preceptors and seniors.

BORI CE: 14-052-026

कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम्

MN DUTT: 09-221-025

कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
दुःखार्जितस्य तपसस्तस्मन्निच्छामि ते व्ययम्

M. N. Dutt: O foremost of twice-born ones. I know that you have observed the rules of Brahmacharya from your infancy. I do not, therefore wish the loss or diminution of your penances acquired with so much pain!

Home | About | Back to Book 14 Contents | ← Chapter 51 | Chapter 53 →