Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 006

BORI CE: 15-006-001

युधिष्ठिर उवाच
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप
धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्

MN DUTT: 09-263-035

युधिष्ठिर उवाच न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप
धिङ्नामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्

M. N. Dutt: Yudhishthira said When you, O king, are thus subject to grief, sovereignty does not please me at all. Fie on me who am of wicked understanding, devoted o the pleasures of own and absolutely negligent of my true concerns.

BORI CE: 15-006-002

योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप
यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह

MN DUTT: 09-263-036

योऽहं भवन्तं दुःखार्तमुपवासकृशं भृशम्
जिनाहारं क्षितिशयं न विन्दे भ्रातृभिः सह

M. N. Dutt: Alas, I, with all my brothers, was ignorant of yourself having so long been stricken with grief, emaciated with fasts, abstaining from food, and lying on the naked earth.

BORI CE: 15-006-003

अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः

MN DUTT: 09-263-037

अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः

M. N. Dutt: Alas, foolish that I am, I have been deceived by you who have great intelligence, inasmuch as, having filled me with confidence at first you have latterly undergone such grief.

BORI CE: 15-006-004

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्

MN DUTT: 09-263-038

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्

M. N. Dutt: What need have I of kingdom or of articles of enjoyment, what need of sacrifices or of happiness, when you, O king, have undergone so much affliction.

BORI CE: 15-006-005

पीडितं चापि जानामि राज्यमात्मानमेव च
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर

MN DUTT: 09-263-039

पीडितं चापि जानामि राज्यमान्मानमेव च
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर

M. N. Dutt: I consider my kingdom as a disease, and myself also as afflicted. Plunged though I am in sorrow, what however, is the sue of these words that I am addressing you?

BORI CE: 15-006-006

भवान्पिता भवान्माता भवान्नः परमो गुरुः
भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम्

MN DUTT: 09-263-040

भवान् पिता भवान् माता भवान् नः परमो गुरुः
भवता विप्रहीणा वै क्व नु तिष्ठामहे वयम्

M. N. Dutt: You are our father, you are our mother; you are our foremost of superiors. Deprived of your presence, how shall we live.

BORI CE: 15-006-007

औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम
अस्तु राजा महाराज यं चान्यं मन्यते भवान्

MN DUTT: 09-263-041

औरसो भवतः पुत्रो युयुत्सुनृपसत्तम
अस्तु राजा महाराज यमन्यं मन्यते भवान्

M. N. Dutt: O best of kings, let Yuyutsu, the son of your loins, be made king, or indeed, anybody else whom you may wish.

BORI CE: 15-006-008

अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम्
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि

MN DUTT: 09-263-042

अहं वनं गमिष्यामि प्रशासतु
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि

M. N. Dutt: I shall go into the forest. Do you rule the kingdom You should not burn me who am already burned by infamy.

BORI CE: 15-006-009

नाहं राजा भवान्राजा भवता परवानहम्
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे

MN DUTT: 09-263-043

नाहं राजा भवान् राजा भवतः परवानहम्
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे

M. N. Dutt: I am not the king. You are the king. I am dependent on your will. How can I dare grant permission to you who are my preceptor?

BORI CE: 15-006-010

न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ
भवितव्यं तथा तद्धि वयं ते चैव मोहिताः

MN DUTT: 09-263-044

भवान् राज्य न मन्युर्हदि नः कश्चित् सुयोधनकृतेऽनघ
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः

M. N. Dutt: O sinless one, I cherish no resentment in my heart on account of the wrongs done to us by Suyodhana. It was ordained that it should be so. Both ourselves and others were stupefied (by fate).

BORI CE: 15-006-011

वयं हि पुत्रा भवतो यथा दुर्योधनादयः
गान्धारी चैव कुन्ती च निर्विशेषे मते मम

MN DUTT: 09-263-045

वयं पुत्रा हि भवतो यथा दुर्योधनादयः
गान्धारी चैव कुन्ती च निर्विशेषे मते मम

M. N. Dutt: We are your children as Duryodhana and others were. My conviction is that Gandhari is as much my mother as Kunti.

BORI CE: 15-006-012

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि
पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे

MN DUTT: 09-263-046

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे

M. N. Dutt: If you, O king of kings, go to the forest leaving me, I shall then follow you. I swear by iny soul.

BORI CE: 15-006-013

इयं हि वसुसंपूर्णा मही सागरमेखला
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्

MN DUTT: 09-263-047

इयं हि वसूसम्पूर्णा मही सागरमेखला
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्

M. N. Dutt: This Earth, with her belt of seas, so full of riches, will not be a source of joy to me when I am deprived of your presence.

BORI CE: 15-006-014

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः

MN DUTT: 09-263-048

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः

M. N. Dutt: All this belongs to you. Bending my head low I make my obeisance. We are all dependent on you, O king of kings. Let the fever of your heart be removed.

BORI CE: 15-006-015

भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम्

MN DUTT: 09-263-049

भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरम्

M. N. Dutt: I think, O king, that all this that has come upon you is due to destiny. By good luck, I had thought, that waiting upon you and executing your commands obediently, I would rescue you from the fever of your heart.

BORI CE: 15-006-016

धृतराष्ट्र उवाच
तापस्ये मे मनस्तात वर्तते कुरुनन्दन
उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो

MN DUTT: 09-263-050

धृतराष्ट्र उवाच तापस्ये मे मनस्तात वर्तते कुरुनन्दन
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो

M. N. Dutt: Dhritarashtra said-Odelighter of the Kurus, my mind is fixed, O son, on penances. O powerful one, it is proper for our family that I should retire into the forest.

BORI CE: 15-006-017

चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया
वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप

MN DUTT: 09-263-051

चिरमसम्युषितः पुत्र चिरं शुश्रूषितस्त्वया
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप

M. N. Dutt: I have lived long under your protection, O son. I have for many years been served by you with respect. I am now old. You should, O king, grant me permission.

BORI CE: 15-006-018

वैशंपायन उवाच
इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम्
उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः

BORI CE: 15-006-019

संजयं च महामात्रं कृपं चापि महारथम्
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम्

MN DUTT: 09-263-052

वैशम्पायन उवाच इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्
उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः
संजयं च महात्मानं कृपं चापि महारथम्
अनुनेनुमिहेच्छामि भवद्भिर्वसुधाधिपम्

M. N. Dutt: Vaishampayana said Having said these words to king Yudhishthira the just, king Dhritarashtra, the son of Ambika, trembling all the while and with hands joined together, further said to the great Sanjaya and the great car-warrior Kripa, these words: I wish to solicit the king through you.

BORI CE: 15-006-020

ग्लायते मे मनो हीदं मुखं च परिशुष्यति
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि

MN DUTT: 09-263-053

म्लायते मे मनो हीदं मुखं च परिशुष्यति
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह

M. N. Dutt: My mind has become dispirited, my mouth has become dry, through the weakness of age and the exertion of speaking.

BORI CE: 15-006-021

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्

MN DUTT: 09-263-054

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरुद्वहः
गान्धारी शिश्रिये धीमान् सहसैव गतासुवत्

M. N. Dutt: Having said so, that perpetuator of Kuru's race, viz., the pious old king, blessed with prosperity, leaned to Gandhari and suddenly looked like one dcad.

BORI CE: 15-006-022

तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम्
आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा

MN DUTT: 09-263-055

तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्
आर्ति राजागमत् तीव्रां कौन्तेयः परवीरहा

M. N. Dutt: Seeing him thus seated like one shom of consciousness, that destroyer of hostile heroes, viz., the royal son of Kunti, became penetrated by a piercing grief.

BORI CE: 15-006-023

युधिष्ठिर उवाच
यस्य नागसहस्रेण दशसंख्येन वै बलम्
सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत्

MN DUTT: 09-263-056

युधिष्ठिर उवाच यस्य नागसहस्रेण शतसंख्येन वै बलम्
सोऽयं नारी व्यपाश्रित्य शेते राजा गतासुवत्

M. N. Dutt: on me am Yudhishthira said Alas, he whose strength was equal to that of a hundred thousand elephants, alas, that king sits today, learning on a woman.

BORI CE: 15-006-024

आयसी प्रतिमा येन भीमसेनस्य वै पुरा
चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम्

MN DUTT: 09-263-057

आयसी प्रतिमा येन भीमसेनस्य सा पुरा
चूर्णीकृता बलवता सोऽबलामाश्रितः स्त्रियम्

M. N. Dutt: Alas, he by whom the iron image of Bhima on a former occasion was reduced to pieces, leans today on a weak woman.

BORI CE: 15-006-025

धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः

MN DUTT: 09-263-058

धिगस्तु मामधर्मज्ञं धिग् बुद्धिं धिक् च मे श्रुतम्
यत्कृते पृथिवीपाल: शेतेऽयमतथोचितः

M. N. Dutt: Fic who exceedingly unrighteous. Fie on my understanding. Fie on my knowledge of the scriptures. Fie on me for whom this king lies today in a manner that is not worthy of him.

BORI CE: 15-006-026

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी

MN DUTT: 09-263-059

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी

M. N. Dutt: I also shall fast even as my preceptor. Indeed, I shall fast if this king and Gandhari of great fame abstain from food.

BORI CE: 15-006-027

वैशंपायन उवाच
ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्

MN DUTT: 09-263-060

वैशम्पायन उवाच ततोऽस्य पाणिना राजन् जलशीतेन पाण्डवः
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्

M. N. Dutt: Vaishampayana said The Pandava king, knowing every duty, using his own hand, then softly rubbed with cold water the breast and the face of the old king.

BORI CE: 15-006-028

तेन रत्नौषधिमता पुण्येन च सुगन्धिना
पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह

MN DUTT: 09-263-061

तेन रत्नौषधिमता पुण्येन च सुगन्धिना
पाणिस्पर्शन राज्ञः स राजा संज्ञामवाप ह

M. N. Dutt: At the touch of the king's hand which was auspicious and fragrant, and on which were jewels and medicinal herb's, Dhritarashtra regained his consciousness.

Home | About | Back to Book 15 Contents | ← Chapter 5 | Chapter 7 →