Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 007

BORI CE: 15-007-001

धृतराष्ट्र उवाच
स्पृश मां पाणिना भूयः परिष्वज च पाण्डव
जीवामीव हि संस्पर्शात्तव राजीवलोचन

MN DUTT: 09-263-062

धृतराष्ट्र उवाच स्पृश मां पाणिना भूयः परिष्वज च पाण्डव
जीवामीवातिसंस्पर्शात् तव राजीवलोचन

M. N. Dutt: Dhritarashtra said Do you, again, touch me, O son of Pandu, with your hand, and do you embrace me. O you having eyes like lotus petals, I am restored to my senses through the auspicious touch of your hand.

BORI CE: 15-007-002

मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप
पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम

MN DUTT: 09-263-063

मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप
पाणिभ्यां हि परिस्प्रष्टुं प्रीणनं हि महन्मम

M. N. Dutt: O king, I wish to smell your head. The clasp of your arms is highly gratifying to me.

BORI CE: 15-007-003

अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे
येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम्

MN DUTT: 09-263-064

अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्

M. N. Dutt: This is the eighth division of the day and therefore, the hour for taking may food. For not having taken my food, O scion of Kuru's race, I am so weak that I cannot move.

BORI CE: 15-007-004

व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता
ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्

MN DUTT: 09-263-065

व्यायामश्चायमत्यर्थे कृतस्त्वामभियाचता
ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्

M. N. Dutt: Great has been my exertion while soliciting you. Rendered cheerless by it, O son, I had fainted.

BORI CE: 15-007-005

तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो
लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह

MN DUTT: 09-263-066

तवामृतरसप्रख्यं हस्तस्पर्शमिमं प्रभो
लब्धा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह

M. N. Dutt: O perpetuator of Kuru's race, I think that receiving the touch of your hand, which is like nectar in its vivifying effects I have been restored to my senses.

BORI CE: 15-007-006

वैशंपायन उवाच
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत
पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा

MN DUTT: 09-263-067

वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत
पस्पर्श सर्वगात्रेषु सौहार्दात् तं शनैस्तदा

M. N. Dutt: Thus addressed, O Bharata, by the eldest brother of his father, the son of Kunti, from affection, gently touched every part of his body.

BORI CE: 15-007-007

उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः
बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्

MN DUTT: 09-263-068

उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः
बाहुभ्यां सम्परिष्वज्य मूर्ध्याजिघ्रत पाण्डवम्

M. N. Dutt: Regaining his life, king Dhritarashtra embraced the son of Pandu with his arms and smelled his head.

BORI CE: 15-007-008

विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्
अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः

MN DUTT: 09-263-069

विदुरादयश्च ते सर्वे रुरुदुदुःखिता भृशम्
अतिदुःखात् तु राजानं नोचुः किंचन पाण्डवम्

M. N. Dutt: Vidura and others wept aloud in great sorrow. On account, however, of thc poignancy of their sorrow, they said nothing to either the old king or the son of Pandu.

BORI CE: 15-007-009

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्
दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत्

MN DUTT: 09-263-070

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्
दुःखान्यधारयाद् राजन् मैवमित्येव चाब्रवीत्

M. N. Dutt: Gandhari, knowing every duty, bore her sorrow with patience, and loaded as her heart was,, O king, said nothing.

BORI CE: 15-007-010

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः
नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन्

MN DUTT: 09-263-071

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्

M. N. Dutt: The other ladies, Kunti among them, became greatly afflicted. They wept, shedding profuse tears, and sat surrounding the old king.

BORI CE: 15-007-011

अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ

MN DUTT: 09-263-072

अथाब्रवीत् पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्
अनुजानीहि मां राजस्तापस्ये भरतर्षभ

M. N. Dutt: Then Dhritarashtra, once more addressing Yudhishthira, said these words-Do you, O king, permit me to practice penance's.

BORI CE: 15-007-012

ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि

MN DUTT: 09-263-073

ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि

M. N. Dutt: By speaking repeatedly, O son, my mind becomes weakened. You should not, O son, afflict me after this.

BORI CE: 15-007-013

तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्
सर्वेषामवरोधानामार्तनादो महानभूत्

MN DUTT: 09-263-074

तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्
सर्वेषामेव योधानामार्तनादो महानभूत्

M. N. Dutt: When that foremost one of Kuru's race was saying so to Yudhishthira, a loud sound of wailing arose from all the warriors there present.

BORI CE: 15-007-014

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्

BORI CE: 15-007-015

धर्मपुत्रः स पितरं परिष्वज्य महाभुजः
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्

MN DUTT: 09-263-075

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्
उपवासपरिश्रान्तं त्वगस्थिपरिवारणम्
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्

M. N. Dutt: Seeing his royal father of great splendour, emaciated and palc, reduced to unworthy of him worn out with fasts, and loO king like skeleton covered with skin, Dharma's son Yudhishthira shed tears of grief and once more said these words.

BORI CE: 15-007-016

न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
यथा तव प्रियं राजंश्चिकीर्षामि परंतप

MN DUTT: 09-263-076

न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
यथा तव प्रियं राजंश्चिकीर्षामि परंतप

M. N. Dutt: a state O foremost of men, I do not wish for life and the Earth! O scorcher of enemies, I shall engage myself in doing what is pleasant to you.

BORI CE: 15-007-017

यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा
क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम्

MN DUTT: 09-263-077

यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्

M. N. Dutt: If I deserve your favour, if I am dear to you, do you eat something. I shall then know what to do.

BORI CE: 15-007-018

ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये

MN DUTT: 09-263-078

ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्
अनुज्ञातस्त्वया पुत्र भुजीयामिति कामये

M. N. Dutt: Gifted with great energy, Dhritarashtra then said to Yudhishthira, “I wish, O son, to take some food, with your permission.

BORI CE: 15-007-019

इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्

MN DUTT: 09-263-079

इति ब्रुवति राजेन्द्र धृतराष्ट्रे युधिष्ठिरम्
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्
८७

M. N. Dutt: When Dhritarashtra said these words to Yudhishthira, Datyavati's son Vyasa came the and said as follows.

Home | About | Back to Book 15 Contents | ← Chapter 6 | Chapter 8 →