Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 015

BORI CE: 15-015-001

वैशंपायन उवाच
एवमुक्तास्तु ते तेन पौरजानपदा जनाः
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्

MN DUTT: 09-270-001

वैशम्पायन उवाच एवमुक्तास्तु ते तेन पौरजानपदा जनाः
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्

M. N. Dutt: Thus addressed, O you of Kuru's race, by the old king, the citizens and the inhabitants of the provinces stood sometime like men shorn of consciousness.

BORI CE: 15-015-002

तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत

BORI CE: 15-015-003

वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया
विलपन्तं बहुविधं कृपणं चैव सत्तमाः

BORI CE: 15-015-004

पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च

MN DUTT: 09-270-002

तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान् महीपतिः
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत
वृद्धं च हतपुत्रं च धर्मपल्या सहानया
विलपन्तं बहुविधं कृपणं चैव सत्तमाः
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण ह

M. N. Dutt: King Dhritarashtra, finding thein silent, with their throats choked by grief, once more addressed them, saying, 'You best of men, old as I am, and sonless and through cheerlessness of heart, bewailing along with this my wedded wife, I have obtained the permission, in the matter of my retirement into the forest, of my sire, the Island-born Krishna himself, as also of king Yudhishthira, who knows every duty, you righteous dwellers of this kingdom.

BORI CE: 15-015-005

सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ

MN DUTT: 09-270-003

सोऽहं पुनः पुनश्चैव शिरसावनतोऽनघाः
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ

M. N. Dutt: You sinless ones, I with Gandhari, repeatedly solicit you with bent heads, You should all grant us permission.

BORI CE: 15-015-006

श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः

MN DUTT: 09-270-004

वैशम्पायन उवाच तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते
सर्वशो राजन् समेताः कुरुजाङ्गलाः

M. N. Dutt: Vaishampayana said Hearing these pitiable words of the Kuru king, O monarch, the assembled dwellers of Kurujangala all began to weep.

BORI CE: 15-015-007

उत्तरीयैः करैश्चापि संछाद्य वदनानि ते
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्

MN DUTT: 09-270-005

उत्तरीयैः करैश्चापि संच्छाद्य वदनानि ते
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्

M. N. Dutt: Covering their faces with their hands and upper garments, all those men, burning with grief, wept for a while as father sand mothers would weep.

BORI CE: 15-015-008

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्
दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन्

MN DUTT: 09-270-006

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्
दुःखं संधारयन्तो हि नष्टसंज्ञा इवाभवन्

M. N. Dutt: Bearing in their hearts, from which every other thoughts had been removed, the sorrow born of Dhritarashtra's desire to leave the world, they looked like men shorn of consciousness.

BORI CE: 15-015-009

ते विनीय तमायासं कुरुराजवियोगजम्
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत

MN DUTT: 09-270-007

ते विनीय तमायासं धृतराष्ट्रवियोगजम्
शनैः शनैस्तदान्योन्यमब्रुवन् सम्मतान्युत

M. N. Dutt: Checking that agitation of heart due to the announcement of Dhritarashtra's desire of going to the forest, they gradually were able to address one another, expressing their wishes.

BORI CE: 15-015-010

ततः संधाय ते सर्वे वाक्यान्यथ समासतः
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम्

MN DUTT: 09-270-008

ततः संधाय ते सर्वे वाक्यान्यथ समासतः
एकस्मिन् ब्राह्मणे राजन् निवेश्योचुनराधिपम्

M. N. Dutt: Setting their words briefly, O king, they charged a certain Brahmana therewith and thus replied to the old king.

BORI CE: 15-015-011

ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे

MN DUTT: 09-270-009

ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः
साम्बाख्यो बढ्चो राजन् वक्तुं समुपचक्रमे

M. N. Dutt: That learned Brahinana, of good conduct, chosen by unanimous consent, conversant with all subjects, master of all the Rics, and named Samba, tried to speak.

BORI CE: 15-015-012

अनुमान्य महाराजं तत्सदः संप्रभाष्य च
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह

MN DUTT: 09-270-010

अनुमान्य महाराजं तत् सदः सम्प्रसाद्य च
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह

M. N. Dutt: Taking the permission of the whole assembly and with its full approbation, that learned Brahmana of great intelligence, conscious of his own powers, said these words to the king.

BORI CE: 15-015-013

राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप

MN DUTT: 09-270-011

राजन् वाक्यं जनस्यास्य मयि सर्वं समर्पितम्
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप

M. N. Dutt: O monarch, the answer of this assembly has been committed to my care. I shall speak it out, O hero! Do you receive it, O king.

BORI CE: 15-015-014

यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो
नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम्

MN DUTT: 09-270-012

यथा वदसि राजेन्द्र सर्वमेतत् तथा विभो
नात्र मिथ्या वचः किंचित् सुहत्त्वं नः परस्परम्

M. N. Dutt: What you say, O king of kings, is all true, O powerful one. There is nothing in it that is in even slightly tinctured with untruth, you are our well-wisher, as, indeed, we are yours.

BORI CE: 15-015-015

न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत्

MN DUTT: 09-270-013

न जात्वस्य च वंशस्य राज्ञां कश्चित् कदाचन
राजाऽऽसीद् यः प्रजापाल: प्रजानामप्रियोऽभवत्
१५

M. N. Dutt: Indeed, in this royal family, there never was a king who coming to rulc his subjects, became unpopular with them.

BORI CE: 15-015-016

पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः
न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप

MN DUTT: 09-270-014

पितृवद् भ्रातृवच्चैव भवन्तः पालयन्ति नः
न र दुर्योधन: किंचिदयुक्तं कृतवान् नृपः

M. N. Dutt: You have ruled us like fathers or brothers. King Duryodhana never did us any wrong.

BORI CE: 15-015-017

यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः
तथा कुरु महाराज स हि नः परमो गुरुः

MN DUTT: 09-270-015

यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः
तथा कुरु महाराज स हि नः परमो गुरुः

M. N. Dutt: Do that, O king, which that righteoussouled ascetic, the son of Satyavati, has said. He is, indeed out foremost of instructors.

BORI CE: 15-015-018

त्यक्ता वयं तु भवता दुःखशोकपरायणाः
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः

MN DUTT: 09-270-016

त्यक्ता वयं तु भवता दुःखशोकपरायणाः
भविष्यामश्चिरं राजन् भवद्गुणशतैर्युताः

M. N. Dutt: Left by you, O king, we shall have to pass our days in grief and sorrow, remembering hundreds of virtues possessed by you.

BORI CE: 15-015-019

यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव

BORI CE: 15-015-020

भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः

MN DUTT: 09-270-017

यथा शान्तनुना गुप्ता राज्ञा चित्राङ्गदेन च
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव
भवदुद्वीक्षणाच्चैव पाण्डुना पृथिवीक्षिता
तथा दुर्योधनेनापि राज्ञा सुपरिपालताः

M. N. Dutt: We were well-protected and ruled by king Duryodhana even as we had been ruled by king Shantanu, or by Chitrangada, or by your father, O monarch, who was protected by the prowess of Bhishma, or by Pandu, that ruler of Earth, who was overlooked by you in all is deeds.

BORI CE: 15-015-021

न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे
वयमास्म यथा सम्यग्भवतो विदितं तथा

MN DUTT: 09-270-018

न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान् नृद! पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे

M. N. Dutt: Your son, O monarch, never did us the slightest wrong. We lived, depending on that king as trustfully as on our own father.

Corresponding verse not found in BORI CE

MN DUTT: 09-270-019

वयमास्म यथा सम्यग् भवतो विदितं तथा
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता

M. N. Dutt: It is known to you how we lived (under that ruler). Similarly we have enjoyed great happiness, O king, for thousands of years, under the rule of Kunti's son of great intelligence and wisdom.

BORI CE: 15-015-022

तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता
पाल्यमाना धृतिमता सुखं विन्दामहे नृप

BORI CE: 15-015-023

राजर्षीणां पुराणानां भवतां वंशधारिणाम्
कुरुसंवरणादीनां भरतस्य च धीमतः

BORI CE: 15-015-024

वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते

MN DUTT: 09-270-019

वयमास्म यथा सम्यग् भवतो विदितं तथा
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता

MN DUTT: 09-270-020

पाल्यमाना धृतिमता सुखं विन्दामहे नृप
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्
कुरुसंवरणादीनां भरतस्य च धीमतः
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः

MN DUTT: 09-270-021

नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते
उषिताः स्म सुखं नित्यं भवता परिपालिताः

M. N. Dutt: It is known to you how we lived (under that ruler). Similarly we have enjoyed great happiness, O king, for thousands of years, under the rule of Kunti's son of great intelligence and wisdom. This righteous-souled king who celebrates sacrifices with profuse gifts, follows the conduct of the royal sages of old, belonging to our race, of meritorious decds, having Kuru and Samavara and other sand the highly intelligent Bharata among them. There is nothing, O monarch, that is even slightly censurable in the matter of this Yudhishthishta's rule. Protected and ruled by you, we have all lived in great happiness.

BORI CE: 15-015-025

उषिताः स्म सुखं नित्यं भवता परिपालिताः
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 15-015-026

यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन

MN DUTT: 09-270-022

सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते
यत् तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन

M. N. Dutt: The slightest omission cannot be laid at your doors and yours sons. Regarding what you have said about Duryodhana in the matter of this destruction of kinsmen, I beg you, O delighter of the Kurus, (to listen to me).

Home | About | Back to Book 15 Contents | ← Chapter 14 | Chapter 16 →