Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 016

BORI CE: 15-016-001

ब्राह्मण उवाच
न तद्दुर्योधनकृतं न च तद्भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः

MN DUTT: 09-270-023

न तद् दुर्योधनकृतं न च तद् भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः

M. N. Dutt: The carnage that has overtaken the Kurus was not caused by Duryodhana. It was not brought about by you. Nor was it brought about by Karna and Subala's son.

BORI CE: 15-016-002

दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्

MN DUTT: 09-270-024

दैवं तत् तु विजानीमो यन्न शक्यं प्रवाधितुम्
दैवं पुरुषकारेण न शक्यमपि बाधितुम्

M. N. Dutt: We know that it was encompassed about by Destiny, and that it was incapable of being counteracted. Destiny is not capable of being resisied by human exertion.

BORI CE: 15-016-003

अक्षौहिण्यो महाराज दशाष्टौ च समागताः
अष्टादशाहेन हता दशभिर्योधपुंगवैः

BORI CE: 15-016-004

भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह

BORI CE: 15-016-005

चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः

MN DUTT: 09-270-025

अक्षौहिण्यो महाराज दशाष्टौ च समागताः
अष्टादशाहेन हताः कुरुभिर्योधपुगवैः
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा
न च क्षयोऽयं नृपते ऋते दैवबलादभूत्

M. N. Dutt: Eighteen Akshauhinis of soldiers, O monarch, were collected. In eighteen days that army was destroyed by the foremost of Kuru warriors, viz., Bhishma and Drona and others, and the great Karna, and the heroic Yuyudhana and Dhritadyumna, and by the four sons of Pandu, that is, Bhima and Arjuna and the twins. This destruction, O kiing, could not happen without the influence of Destiny.

BORI CE: 15-016-006

अवश्यमेव संग्रामे क्षत्रियेण विशेषतः
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना

BORI CE: 15-016-007

तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः
पृथिवी निहता सर्वा सहया सरथद्विपा

MN DUTT: 09-270-026

अवश्यमेव संग्रामे क्षत्रियेण विशेषतः
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना
तैरियं पुरुषव्याप्रैर्विद्याबाहुबलान्वितैः
पृथिवी निहता सर्वा सहया सरथद्विपा

M. N. Dutt: Forsooth, by Kshatriyas in particular, should enemies be killed and death encountered in battle. By those foremost of men, gifted with science and might of arms, the Earth has been exterminaled with her horses and cars and elephants.

BORI CE: 15-016-008

न स राजापराध्नोति पुत्रस्तव महामनाः
न भवान्न च ते भृत्या न कर्णो न च सौबलः

MN DUTT: 09-270-027

न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्
न भवान् न च ते भृत्या न कर्णो न स सौबलः

M. N. Dutt: Your son was not the cause of that destruction of great kings. You were not the cause, nor your servants, nor Karna, nor Subala's son.

BORI CE: 15-016-009

यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति

MN DUTT: 09-270-028

यद् विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः
सर्वं दैवकृतं विद्धि कोऽत्र किं वक्तुमर्हति

M. N. Dutt: The destruction of those for-most ones of Kuru's race and of kings by thousands know, was engendered by Destiny. Who can say anything else in this.

BORI CE: 15-016-010

गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्

MN DUTT: 09-270-029

गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्

M. N. Dutt: You are regarded as the preceptor and the master of the whole world. We, therefore, in you presence, absolve your righteous-souled son.

BORI CE: 15-016-011

लभतां वीरलोकान्स ससहायो नराधिपः
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी

MN DUTT: 09-270-030

लभतां वीरलोकं स ससहायो नराधिपः
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्

M. N. Dutt: Let that king, with all his associates, obtain the regions reserved for herocs Permitted by foremost of Brahmanas, let him sport blissfully in the celestial region.

BORI CE: 15-016-012

प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम्
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम

MN DUTT: 09-270-031

प्राप्स्यते च भवान् पुण्यं धर्मे च परमां स्थितिम्
३८ वेद धर्मं च कृत्स्नेन सम्यक् त्वं भव सुव्रतः

M. N. Dutt: You, also shall attain to great merit, and unswerving steadiness in virtue. O you of excellent vows, follow fully the duties laid down in the Vedas.

BORI CE: 15-016-013

दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः

MN DUTT: 09-270-032

दृष्टिप्रदानमपि ते पाण्डवान् प्रति नो वृथा
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः

M. N. Dutt: It is not necessary for either you or ourselves to look after the Pandavas. They are capable of ruling the very Heavens, what need then be said of the Earth?

BORI CE: 15-016-014

अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्

MN DUTT: 09-270-033

अनुवय॑न्ति वा धीमन् समेषु विषमेषु च
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाशीलभूषणान्

M. N. Dutt: O you of great intelligence, in weal as in woe, the subjects of this kingdom, O foremost one of Kuru's race, will obey the Pandavas who have conduct for their ornament.

BORI CE: 15-016-015

ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः

MN DUTT: 09-270-034

ब्रह्मदेयाग्रहारांश्च पारिवहश्चि पार्थिवः
पूर्वराजाभिपन्नांश्च पालयत्येव पाण्डवः

M. N. Dutt: The son of Pandu makes those valuable gifts which are always to be made to foremost of twice-born persons in sacrifices and in obscquial rites, after the manner of all the great kings of yore.

BORI CE: 15-016-016

दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः

MN DUTT: 09-270-035

दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः

M. N. Dutt: The great son of Kunti is mild, and selfcontrolled, and is always disposed to spend as if he were a second Vaishravana. He has great ministers who attend on him.

BORI CE: 15-016-017

अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा

MN DUTT: 09-270-036

अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः
ऋजु पश्यति मेधावी पुत्रवत् पालितः सदा

M. N. Dutt: He is compassionate to even his enemies. Indeed, that foremnost one of Bharata's race is of pure conduct. Gifted with great intelligence, he is perfectly straightforward in his dealings and rules and protects us like a father his children.

BORI CE: 15-016-018

विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः

MN DUTT: 09-270-037

विप्रियं च जनस्यास्य संसर्गाद् धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः

M. N. Dutt: From association with him who is the son of Dharma, O royal sage, Bhima and Arjuna and others will never wrong us in the least.

BORI CE: 15-016-019

मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः
वीर्यवन्तो महात्मानः पौराणां च हिते रताः

MN DUTT: 09-270-038

मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः
वीर्यवन्तो महात्मानः पौराणां च हिते रताः

M. N. Dutt: They are mild, O you of Kuru's race, to them that are inild, and fierce like snakes of dreadful poison to them who are fierce. Endured with great energy, those high-souled ones are always devoted to the well-being of the people.

BORI CE: 15-016-020

न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्

MN DUTT: 09-270-039

न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती
४६ अस्मिन् जने करिष्यन्ति प्रतिकूलानि कर्हिचित्

M. N. Dutt: Neither Kunti, nor your (daughter-in-law) Panchali, nor Ulupi, nor the princess of the Satvata race, will do the least wrong to these people.

BORI CE: 15-016-021

भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः

MN DUTT: 09-270-040

भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः

M. N. Dutt: The affection which you have shown towards us and which in Yudhishthira is seen to exist in a still larger measurc, is incapable of being forgotten by the people of the city and the provinces.

BORI CE: 15-016-022

अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः

MN DUTT: 09-270-041

अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः
मानवान् पालयिष्यन्ति भूत्वा धर्मपरायणाः

M. N. Dutt: Those powerful car-warriors, viz., the sons of Kunti, themselves devoted to the duties of virtue, will protect and cherish the people even if these happen to be unrighteous.

BORI CE: 15-016-023

स राजन्मानसं दुःखमपनीय युधिष्ठिरात्
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ

MN DUTT: 09-270-042

स राजन् मानसं दुःखमपनीय युधिष्ठिरात्
कुरु कार्याणि धाणि नमस्ते पुरुषर्षभ

M. N. Dutt: Do you, therefore, O king, reinoving all anxiety of heat on account of Yudhishthira, set yourself to the accomplishment of all meritorious deeds, O foremost of men.

BORI CE: 15-016-024

वैशंपायन उवाच
तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम्
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्

MN DUTT: 09-270-043

वैशम्पायन उवाच तस्य तद् वचनं धर्म्यमनुमान्य गुणोत्तरम्
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्

M. N. Dutt: Hearing these words, fraught with virtue and merit, of that Brahmana and approving of them every person in that assembly said, 'Excellent, Excellent' and accepted them as his own.

BORI CE: 15-016-025

धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः
विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः

MN DUTT: 09-270-044

धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः
विसर्जयामास तदा प्रकृतीस्तु शनैः शनैः

M. N. Dutt: Dhritarashtra, also, repeatedly speaking highly of those words, slowly dismissed that assembly of his subjects.

BORI CE: 15-016-026

स तैः संपूजितो राजा शिवेनावेक्षितस्तदा
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ

MN DUTT: 09-270-045

स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ

M. N. Dutt: Thus honoured by them and looked upon with auspicious looks, the old king, O chief of Bharata's race, joined his hands and honoured them all in returi.

BORI CE: 15-016-027

ततो विवेश भुवनं गान्धार्या सहितो नृपः
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्

MN DUTT: 09-270-046

ततो विवेश भवनं गान्धार्या सहितो निजम्
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्

M. N. Dutt: He, then, entered his own palace with Gandhari, Listen now to what he did after that night had passed away.

Home | About | Back to Book 15 Contents | ← Chapter 15 | Chapter 17 →