Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 15 – Chapter 018

BORI CE: 15-018-001

अर्जुन उवाच
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति

MN DUTT: 09-272-001

अर्जुन उवाच भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद् वक्तुमुत्सहे
धृतराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति

M. N. Dutt: Arjuna said O Bhima, you are my elder brother and, therefore, my senior and preceptor. I dare not say anything more than what I have already said. The royal sage Dhritarashtra deserves to be honoured by us in every way.

BORI CE: 15-018-002

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः

MN DUTT: 09-272-002

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि
असम्भिन्नार्यमर्यादाः साधवः पुरुषोत्तमाः

M. N. Dutt: They who are good, they who are distinguished above the common level, they who break not the distinctions which characterise the good, remember which characterise the good, remember not the wrongs done to them but only the benefits they have got.

BORI CE: 15-018-003

इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्

BORI CE: 15-018-004

भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः

MN DUTT: 09-272-003

इति तस्य वचः श्रुत्वा फाल्गुनस्य महात्मनः
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः
इदं मद्वचनात् क्षत्तः कौरवं ब्रूहि पार्थिवम्
यावदिच्छति पुत्राणां श्राद्धं तावद् ददाम्यहम्
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्
मम कोशादिति विभो मा भूद् भीम: सुदुर्मनाः

M. N. Dutt: Hearing these words of the great Phalguna, the righteous-souled Yudhishthira, the son of Kunti, addressed Vidura and said these words, "Instructed by me, O Kshatri, do you say to the Kuru king that I shall give him as much wealth from my treasury as he wishes to give away for the obsequies of his sons, and of Bhishma and others among his well-wishers and benefactors, let not Bhima be dispirited at this.

BORI CE: 15-018-005

वैशंपायन उवाच
इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत्
भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम्

MN DUTT: 09-272-004

वैशम्पायन उवाच इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्
भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम्

M. N. Dutt: Having said these words, king Yudhishthira the just highly applauded Arjuna. Meanwhile Bhimasena began to cast angry looks at Dhananjaya.

BORI CE: 15-018-006

ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः
न भीमसेने कोपं स नृपतिः कर्तुमर्हति

MN DUTT: 09-272-005

ततः स विदुरं धीमान् वाक्यमाह युधिष्ठिरः
भीमसेने न कोपं स नृपतिः कतुमर्हति

M. N. Dutt: Then Yudhishthira, gifted with great intelligence, once more addressed Vidura said, King Dhritarashtra should not be angry with Bhimasena.

BORI CE: 15-018-007

परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव

MN DUTT: 09-272-006

परिक्लिष्टो हि भीमोऽपि हिमवृष्ट्यातपादिभिः
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव

M. N. Dutt: This Bhima of great intelligence was greatly afflicted by cold and rain and heat and by a thousand others griefs while living in the forest. All this you know.

BORI CE: 15-018-008

किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति

MN DUTT: 09-272-007

किं तु मद्वचनाद् ब्रूहि राजानं भरतर्षभ
यद् यदिच्छसि यावच्च गृह्यतां मद्गृहादिति

M. N. Dutt: Do you, however, instructed by me, say to the king, O foremost one of Bharata's family, that he may take from my house whatever articles he wishes and in whatever measure also he likes.

BORI CE: 15-018-009

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः

MN DUTT: 09-272-008

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः

M. N. Dutt: You shall also tell the king that he should not suffer his heart to remember this show of pride in which Bhima, deeply afflicted, has indulged.

BORI CE: 15-018-010

यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः

MN DUTT: 09-272-009

यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः

M. N. Dutt: Whatever wealth I have and whatever Arjuna has in his house, the owner thereof is king Dhritarashtra. This you should tell him.

BORI CE: 15-018-011

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः

MN DUTT: 09-272-010

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः

M. N. Dutt: Let the king made gifts to Brahmanas! Let him spend as largely as he likes. Let him liberate himself from the debt he owes to his sons and well-wishers.

BORI CE: 15-018-012

इदं चापि शरीरं मे तवायत्तं जनाधिप
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः

MN DUTT: 09-272-011

इदं चापि शरीरं मे तवायत्तं जनाधिप
धनानि चेति विद्धि त्वं न मे तत्रास्ति संशयः

M. N. Dutt: Let him be told besides, 'O monarch this very body of mine is at your disposal, and all the riches I have! Know this and let there be no doubt in this.

Home | About | Back to Book 15 Contents | ← Chapter 17 | Chapter 19 →